समाचारं

नासा आगामिवर्षस्य फेब्रुवरीमासे अटन् अन्तरिक्षयात्रिकान् पुनः आनेतुं निर्णयं करोति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के स्थानीयसमये नेशनल् एरोनॉटिक्स एण्ड् स्पेस एडमिनिस्ट्रेशन (नासा) इत्यनेन तस्मिन् दिने अन्तिमनिर्णयस्य घोषणा कृता company SpaceX. "ड्रैगन" अन्तरिक्षयानं आगामिवर्षे फरवरीमासे निर्धारितं पृथिव्यां पुनः आगच्छति, तयोः मूल अष्टदिवसीयं अन्तरिक्षयात्रा न्यूनातिन्यूनं अष्टमासान् यावत् विस्तारिता भविष्यति।


अन्तरिक्षयात्रिकाः बुच् विल्मोर् (वामभागे) सुनी विलियम्सः च अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके सुरक्षा-हार्डवेयर-निरीक्षणं कुर्वतः ।

अमेरिकन-अन्तरिक्षयात्रिकाः विल्मोर्-विलियम्सः च जून-मासस्य ५ दिनाङ्के बोइङ्ग्-संस्थायाः स्टारलाइनर्-अन्तरिक्षयानं, प्रथमं मानवयुक्तं परीक्षणविमानं प्रक्षेपितवन्तौ, जूनमासस्य ६ दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति उड्डीयताम् प्रोपेलरस्य विफलता, हीलियमस्य लीकेज इत्यादीनां समस्यानां कारणात् पुनरागमनसमये बहुवारं विलम्बः जातः । स्टारलाइनर-विमानं मूलतः अन्तरिक्षस्थानकात् पृथक् भूत्वा जूनमासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं निश्चितम् आसीत्, परन्तु अन्तरिक्षयानस्य विफलतायाः मरम्मते बोइङ्ग्-संस्थायाः विलम्बस्य कारणात् अन्तरिक्षयात्रिकद्वयं प्रायः ८० दिवसान् यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अस्ति

पूर्वं प्रोपेलरस्य विफलता, हीलियमस्य लीकेज इत्यादीनां समस्यानां कारणेन अन्तरिक्षयात्रिकद्वयं नीतवान् "स्टारलाइनर" इत्यस्य विषये अस्मिन् वर्षे सेप्टेम्बरमासस्य आरम्भे मनुष्यान् विना पृथिव्यां पुनः आगमिष्यति इति रायटरेन उक्तं यत् एतस्य अर्थः अस्ति यत् नासा, बोइङ्ग् च दत्तवन्तः up.अन्तरिक्षयानस्य पुनरागमनस्य नियन्त्रणं अन्तरिक्षयात्रिकाणां कृते मूलपरीक्षालक्ष्यम् अस्ति ।

इदं ज्ञातं यत् स्पेसएक्स् इत्यस्य "ड्रैगन" इति अन्तरिक्षयानं मूलतः सेप्टेम्बरमासे क्रियमाणस्य Crew-9 मिशनस्य कृते सज्जीकृतम् आसीत् अधुना तस्य परिवर्तनं "Interstellarliner" इत्यस्य आवश्यकतानुसारं भविष्यति । अन्तरिक्षयात्रिकाणां कृते, तथा च केवलं २ प्रेषिताः भविष्यन्ति, मनुष्याणां कृते स्थानं मुक्तं कर्तुं मालवस्तु पुनः विन्यस्तं भविष्यति यत् ते अधिकं मालम्, व्यक्तिगतवस्तूनि, स्टारलाइनर-युगलस्य कृते ड्रैगन-अन्तरिक्षसूट् च वहन्ति।

२४ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं तस्मिन् प्रातःकाले ह्यूस्टन्-नगरे एकस्मिन् सत्रे नासा-संस्थायाः अनेके वरिष्ठाः अधिकारिणः, बोइङ्ग्-प्रतिनिधिभिः च उपर्युक्तं निर्णयं कृतम् नासा-संस्थायाः अन्तरिक्षसञ्चालनस्य सहायकप्रशासकः केन् बावर्सॉक्सः अवदत् यत् नासा-अधिकारिणः सर्वसम्मत्या मतदानं कृतवन्तः यत् ड्रैगन-अन्तरिक्षयानेन अन्तरिक्षयात्रिकान् पुनः पृथिव्यां आनेतुं अनुमतिः दत्ता। बोइङ्ग् इत्यनेन तस्य उत्पादः सुरक्षितः इति तर्कयन् स्टारलाइनर् इत्यस्मै मतदानं कृतम् ।

तस्मिन् दिने बोइङ्ग् इत्यनेन एकं वक्तव्यं प्रकाशितम् यत् "वयं अन्तरिक्षयात्रिकाणां, अन्तरिक्षयानस्य च सुरक्षायां निरन्तरं ध्यानं दास्यामः। नासा-निर्णयानुसारं वयं कार्यं कुर्मः, अन्तरिक्षयानस्य रिक्तं पुनरागमनस्य सज्जतां च कुर्मः।

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्