समाचारं

यदि भवान् नवीनीकरणं करोति तर्हि एतान् ९ 'IQ taxes' परिहरतु एतत् न यतोहि भवान् अधिकं धनं व्यययितुं भीतः अस्ति, परन्तु मुख्यं यत् एतत् व्यावहारिकं नास्ति।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

जीवने प्रथमानि बहवः सन्ति, प्रथमवारं स्वतन्त्रतया जीवनं जनान् उत्साहितं, घबराहटं च कर्तुं शक्नोति ।

मनसि आदर्शगृहवातावरणं निर्मातुं गृहस्य अलङ्कारं न ज्ञात्वा धनं व्यययिष्यति परन्तु इष्टं परिणामं न प्राप्स्यति इति भयम् अस्ति।

अतः डिजाइनं कर्तुं अलङ्कारं च कर्तुं व्यावसायिकान् अन्वेष्टुं सोपानम् अस्ति।

परन्तु एतावन्तः जनाः स्वगृहस्य अलङ्कारार्थं व्यावसायिकं अन्विष्यन्ते सति किमर्थम् अनावश्यकवस्तूनि बहु धनं व्ययितवान् इति पश्यन्ति?

वस्तुतः एषः एव अनुभवः तेषां स्वस्य नित्यजालतः सारांशतः कृतः अस्मिन् समये अहं सर्वेभ्यः अपि स्मारयितुम् इच्छामि यत् निम्नलिखित ९ सामान्याः अलङ्कार-दुर्बोधाः परिहर्तव्याः।

परन्तु सम्पादकः भवन्तं न वक्ष्यति यत् एतत् प्रत्यक्षतया न कुर्वन्तु, अपितु वैकल्पिकविकल्पान् दास्यति आगच्छन्तु पश्यन्तु यत् भवन्तः कियन्तः विजयं प्राप्नुवन्ति?




तातामी ।

तातामी एकः पारम्परिकः जापानी-उपविष्टस्य निद्रायाः च मार्गः अस्ति .

परन्तु पारम्परिक-तातामी-चटाकानां उपयोगकाले अपि महती समस्याः भवन्ति अर्थात् अपर्याप्तवायुपारगम्यतायाः कारणात् जीवाणुनां वृद्धिः भवितुम् अर्हति ।

अतः अहम् एतां समस्यां विना तातामीं कथं प्रतिस्थापयितुं न जानामि?

सम्पादकः सर्वेभ्यः रिब्ड् तातामी इत्यस्य उपयोगं कर्तुं अनुशंसति यत् एतादृशस्य तातामी इत्यस्य श्वसनक्षमता प्रबलं भवति, येन न केवलं आरामः न्यूनीकरोति, अपितु अनावश्यकक्लेशाः अपि न्यूनीभवन्ति ।



जूतामन्त्रिमण्डलम्।

अधुना बहवः जनाः अलङ्कारकाले स्वस्य प्रियजूतानां कृते अतिरिक्तं जूतामन्त्रिमण्डलं निर्मास्यन्ति तथापि अस्य जूतामन्त्रिमण्डलस्य डिजाइनशैली प्रायः पर्याप्तं युक्तियुक्ता नास्ति, येन अन्ते उपयोगे असुविधा भवति

पूर्णतया तलतः छतपर्यन्तं जूतामन्त्रिमण्डलं न केवलं जनानां कृते जूतानां प्रवेशाय असुविधाजनकं भवति, अपितु जूतामन्त्रिमण्डले गन्धं अपि जनयति यस्य निष्कासनं कठिनं भवति यतोहि तस्य वायुप्रवाहः न भवति

अतः सम्पादकः अनुशंसति यत् भवन्तः तलस्थाने स्थितस्य जूतामन्त्रिमण्डलस्य स्थाने खोखले तलस्य मन्त्रिमण्डलं न केवलं जूताग्रहणे सुलभं भवति, अपितु वायुप्रवाहस्य समये अपि अवरुद्धं न भविष्यति, यथार्थतया एकेन शिलेन पक्षिद्वयं मारयति .



लेखनपीठ।

डेस्कः गृहकार्यस्य वा कार्यस्य वा कृते विशेषतया उपयुज्यमानं मेजम् अस्ति यत् बहवः जनाः केवलं डेस्कस्य क्षेत्रे एव ध्यानं ददति, यत् डेस्कटॉप् सर्वासाम् समस्यानां समाधानार्थं पर्याप्तं विशालः अस्ति इति चिन्तयन्ति

परन्तु वस्तुतः एतत् गलत् अस्ति, यतः बहुवारं केबल् अन्यैः प्रत्यक्षतया हर्तुं न शक्यते यदि बैकप्लेन् नास्ति तर्हि एते केबल् केवलं उजागरितुं शक्यन्ते, यत् न केवलं रूपं प्रभावितं करोति, अपितु ग्रन्थिं अपि प्राप्तुं शक्नोति उपयुञ्जताम्‌।

परन्तु यदि पृष्ठपटलः अस्ति तर्हि एतानि केबलानि मेजस्य अधः स्थापयितुं शक्यन्ते, तथा च डेस्कटॉप् सर्वदा स्वच्छं, अव्यवस्थारहितं च स्थापयितुं शक्यते ।

न केवलं, पृष्ठफलकस्य अभावः स्थिरतां अपि प्रभावितं करिष्यति It may tilt when writing, अतः सर्वेषां मेजस्य पृष्ठफलकं भवतु इति अनुशंसितम् ।



सोफा ।

सोफा विशेषतया उपविष्टस्य विश्रामस्य च कृते उपयुज्यमानस्य फर्निचरस्य भागः अस्ति यत् भवतः गृहे वासगृहस्य शैलीं बहुधा निर्धारयति, अतः सर्वे तस्य चयनं कुर्वन्तः सावधानाः भविष्यन्ति ।

अधुना बहवः जनाः गजकर्णसोफाः श्रेष्ठः इति श्रुत्वा एतां शैलीं क्रीतवन् तथापि सम्पादकः सर्वेभ्यः स्मारयति यत् एषा शैली अधिकं स्थानं गृह्णाति, तया उत्पन्नं एर्गोनॉमिक वक्रं च सर्वेषां आदतीनां अनुरूपं न भवेत्, तस्य कोऽपि प्रभावः अपि न भवति .पारम्परिकशैली इव उत्तमं न भवेत्।

अतः अद्यापि भवन्तः पारम्परिकशैलीं चिन्वन्तु इति अनुशंसितं यदि भवन्तः सौन्दर्यशास्त्रस्य आवश्यकताः सन्ति तर्हि भवन्तः बन्दधारस्य डिजाइनं युक्तं चयनं कर्तुं शक्नुवन्ति, यत् कोणस्य समर्थनं कर्तुं शक्नोति, श्रान्ततां च निवारयितुं शक्नोति, तथा च सौन्दर्यशास्त्रस्य निश्चितं प्रमाणं निर्वाहयितुं शक्नोति



द्वारम् ।

द्वारं गृहस्य अतीव गुप्तः महत्त्वपूर्णः च भागः अस्ति यत् एतत् निवासिनः गोपनीयतां बहुधा रक्षितुं शक्नोति, अतः समुचितद्वारस्य, द्वारस्य च फ्रेमस्य चयनं अतीव आवश्यकम्।

अधुना एकप्रकारस्य एकस्तरस्य काचद्वारस्य लोकप्रियता अभवत्, परन्तु वस्तुतः एतादृशं द्वारं साधारणकाष्ठद्वारेभ्यः भिन्नं नास्ति न केवलं तस्य भङ्गः सुलभः, अपितु ध्वनिरोधकः अपि नास्ति, अतः सम्पादकः तत् अनुशंसति त्वं द्विस्तरीयतैलवालुकाकाचद्वारेषु लपसि।

द्विस्तरीयं तैलवालुकाकाचद्वारं ध्वनिनिरोधकरूपेण काचस्य सैण्डविचिंगवायुस्य द्वौ स्तरौ उपयुज्यते, अपितु एकस्तरस्य काचद्वारस्य दुर्बलध्वनिरोधनस्य समस्यायाः समाधानं करोति, अपि च अधिकलाभाः सन्ति



मृदुवस्तु।

अलमारीः वस्त्रस्य संग्रहणार्थं प्रयुक्ताः फर्निचराः सन्ति अद्यतनस्य अलमारीः विविधसामग्रीभिः निर्मिताः सन्ति, यथा ठोसकाष्ठस्य अलमारी, काष्ठस्य अलमारी, बोर्डस्य अलमारी इत्यादयः तेषु स्लाइडिंग् द्वारस्य अलमारी लोकप्रियः अभवत्

परन्तु एतादृशः अलमारी वस्तुतः अतीव सुलभः नास्ति, यतः स्लाइडिंगद्वारस्य व्यभिचारः सुलभः भवति, तथा च स्खलनद्वारस्य अपि डॉकिंग् कृते उपयुक्तं स्थानं प्राप्तुं कठिनं भवति, स्खलनद्वारम् अपि कालान्तरेण विकृतं भविष्यति, येन तत् अधिकं कठिनं भवति धक्कायति आकर्षयति च।

अतः सम्पादकः अनुशंसति यत् भवन्तः स्लाइडिंगद्वारस्य अलमारीयाः स्थाने समतलद्वारस्य अलमारीं स्थापयन्तु एतादृशः अलमारी कालान्तरेण विकृतः न भविष्यति, सर्वदा स्वतन्त्रतया उद्घाटयितुं बन्दं च कर्तुं शक्यते, तथा च स्लाइडिंग् द्वारस्य समायोजनस्य आवश्यकता न भविष्यति अतिशयेन ।



धारा।

अधुना जनाः जीवने अधिकाधिकं विरक्तसमयं स्नानार्थं आरामं कर्तुं च उपयुञ्जते अतः आधुनिकपरिवारैः शॉवर-कक्षाः क्रमेण स्वीकृताः भवन्ति, सर्वेषां लोकप्रियाः च भवन्ति तथापि शॉवर-कक्षे अतीव महत्त्वपूर्णः सहायकः अस्ति इति शौचशिरः ।

अधुना ते विपण्यां आकाशगतमूल्येषु अपि विक्रीयन्ते तथापि एते शौचालयाः महत्त्वं न प्राप्नुवन्ति यतोहि ते स्वयमेव उत्तमाः सन्ति, अपितु जनानां आडम्बरपूर्णमूल्यवृद्धेः भागं गृह्णन्ति अतः क्रयणं न अनुशंसितम् एते वर्षाशिरः।

अतः कीदृशं वर्षाशिरः विश्वसनीयम् अस्ति ?

सम्पादकः अनुशंसति यत् भवान् बन्दुकधूसरं वा श्वेतवर्णीयं वा शौचालयं चिनोतु एतौ वर्णौ न केवलं गुणवत्तायां विश्वसनीयौ स्तः, अपितु स्वच्छतायाः अनन्तरं मलिनतां दागं कर्तुं न्यूनं भवति, अधिकं स्थायित्वं च भवति।



टीवी कैबिनेट।

टीवी अस्माकं दैनन्दिनजीवने एकः सामान्यः फर्निचरः अस्ति, परन्तु तस्य स्थानं किञ्चित् विशेषं भवति यदि डिजाइनं अयुक्तं भवति तर्हि टीवीं सहजतया टिप्-उपरि भवितुं शक्नोति - यत् दृश्य-अनुभवं गम्भीररूपेण प्रभावितं करोति।

अतः टीवी-मन्त्रिमण्डलं न केवलं उत्तमं दृश्यते, अपितु स्खलितं न भवितुमर्हति केवलं टीवीं न पतति इति दृढतया धारयितुं शक्नोति ।

अतः सापेक्षतया कः टीवी-मन्त्रिमण्डलः चयनीयः ?

प्रथमं यत् सम्पादकेन चिन्तितम् तत् निलम्बितं टीवी-मन्त्रिमण्डलम् आसीत्, परन्तु एतादृशे सस्ते केवलं कतिपयानि समर्थन-दण्डानि सन्ति येषां पतनं सुलभं भवति, अतः भवद्भिः तल-स्थितं टीवी-मन्त्रिमण्डलं अवश्यं क्रीणीत!

तलस्थाने स्थितः टीवी-मन्त्रिमण्डलः न केवलं टीवीं दृढतया स्थापयितुं शक्नोति तथा च दृश्य-अनुभवं सुधारयितुं शक्नोति, अपितु अस्मान् अतिरिक्तं भण्डारणस्थानं अपि प्रदातुं शक्नोति, यत् अतीव व्यावहारिकम् अस्ति!



अन्तपर्यन्तं लिखत

आशासे यत् एतत् दृष्ट्वा सर्वे अलङ्कारकाले एतान् सामान्यप्रतिकूलविन्यासान् परिहृत्य स्वगृहं अधिकं आरामदायकं सुन्दरं च कर्तुं शक्नुवन्ति!

अवश्यं यदि भवतः अन्ये किमपि विचाराः सन्ति तर्हि सर्वेषां कृते साझां कर्तुं सन्देशं त्यजन्तु~