समाचारं

मया गुआङ्गडोङ्ग-नगरे एकं गृहं प्राप्तम् यत्र उत्तमः स्नानगृहः आसीत्! सर्वेषां द्रष्टुं मया एकं फोटो गृहीतम्, it’s so classy

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्नानगृहस्य अलङ्कारस्य डिजाइनः गृहस्य महत्त्वपूर्णः भागः अस्ति यत् एतत् जनानां दैनन्दिन आवश्यकताः वहति।

यथा शौचालयं गमनम्, स्नानं, प्रक्षालनं, स्नानम् इत्यादीनि सर्वाणि स्नानगृहे एव कर्तव्यानि यदि भवतः स्नानगृहं सम्यक् अलङ्कृतं नास्ति तर्हि गृहे निवासः अतीव कष्टप्रदः भविष्यति।



तदतिरिक्तं स्नानगृहस्य अलङ्कारस्य महती माङ्गलिका अस्ति अतः, सर्वाधिकं परिपूर्णं डिजाइनं कः?

मया गुआङ्गडोङ्ग-नगरे गृहं प्राप्तम्, स्नानगृहं च एतावत् उत्तमम् आसीत्! सर्वेषां द्रष्टुं मया एकं फोटो गृहीतम्, तत् वस्तुतः उन्नतम् अस्ति, मिलित्वा शिक्षेम!




शौचालय स्प्रे बन्दुक

गुआङ्गडोङ्गनगरस्य अयं परिवारः शौचालयस्य पार्श्वे शौचालयस्य स्प्रे-बन्दूकं स्थापितवान् यत् तदा मया विचित्रं मन्यते स्म, परन्तु तस्य उपयोगः अतीव व्यावहारिकः अस्ति!



शौचालयस्प्रे-बन्दूकेषु शक्तिशालिनः सफाईक्षमता भवति । उच्चदाबजलविक्षेपस्य उपयोगेन शौचालयस्य अन्तः भित्तिषु अन्तरालेषु हठिनः दागः, पीतबिन्दवः, मलः च शीघ्रं प्रभावीरूपेण च दूरीकर्तुं शक्नोति यथा, दीर्घकालं यावत् सञ्चिताः ते मूत्रदागाः प्रायः साधारणशुद्धिकरणसाधनेन पूर्णतया दूरीकर्तुं कठिनाः भवन्ति, परन्तु शौचालयस्य स्प्रे-बन्दूकः तेषां सह सहजतया निवारणं कर्तुं शौचालयं नूतनं दृश्यते इति कर्तुं शक्नोति



शोधं दर्शयति यत् शौचालयस्य स्प्रे-बन्दूकेन नियमितरूपेण शौचालयस्य सफाई करणं स्नानगृहे जीवाणुसङ्ख्यां महतीं न्यूनीकर्तुं शक्नोति।

यदि भवतः गृहस्य नवीनीकरणं क्रियते तर्हि वयं सुविधां वर्धयितुं स्नानगृहं स्वच्छं कर्तुं च अस्मात् डिजाइनात् शिक्षितुं शक्नुमः।



विद्युत् तौलिया रैक

आर्द्रवायुमण्डले साधारणतौल्यस्य प्रायः प्राकृतिकरूपेण शुष्कं कर्तुं कठिनं भवति, ते सहजतया जीवाणुजननं कृत्वा गन्धं जनयितुं शक्नुवन्ति ।

विद्युत् तौलिया-स्थानकं एकरूप-तापनद्वारा अल्पकाले एव तौल्य-शुष्कीकरणं कर्तुं शक्नोति, येन ते शुष्काः, मृदुः च भवन्ति ।



यथा दक्षिणे वर्षाऋतौ वायुस्य आर्द्रता अत्यन्तं अधिका भवति, पारम्परिकरीत्या शुष्कानि तौलियानि सर्वदा आर्द्राः भवन्ति विद्युत् तौलिया-रेकेन एषा समस्या सहजतया समाधानं कर्तुं शक्यते, येन भवन्तः प्रत्येकं उष्णतां सहजतां च अनुभवन्ति समयः भवन्तः स्वस्य तौलियां उपयुञ्जते।



आधुनिकविद्युत्तौल्यस्थानकेषु प्रायः बुद्धिमान् तापमाननियन्त्रणकार्यं भवति । अस्य अर्थः अस्ति यत् एतत् स्वयमेव परिवेशस्य तापमानस्य अनुसारं तापनशक्तिं समायोजयितुं शक्नोति तथा च सेट् आवश्यकतानुसारं ऊर्जायाः उपभोगं न्यूनीकरोति तथा च तौलियाशोषणप्रभावं सुनिश्चितं करोति

प्रासंगिकदत्तांशैः ज्ञायते यत् पारम्परिकशोषणसाधनानाम् तुलने स्मार्टविद्युत् तौलियारेक् प्रायः ३०% विद्युत् रक्षितुं शक्नोति ।



एकीकृत स्नानगृह हीटर

एकीकृतस्नानगृहतापकस्य प्राथमिकं कार्यं कुशलतापनकार्यं प्रदातुं भवति ।

शीतशिशिरदिनेषु यदा जनाः स्नानगृहे पदानि स्थापयन्ति तदा एकीकृतस्नानगृहस्य तापकः शीघ्रमेव उष्णवायुप्रवाहं मुक्तुं शक्नोति, सम्पूर्णं स्थानं शीघ्रं तापयति, आरामदायकं सुखदं स्नानवातावरणं निर्माति अत्यन्तं शीघ्रं तापयति अतः शीते दीर्घकालं प्रतीक्षितुं न प्रयोजनम् ।



यथा, शीते शिशिरे यदा तापमानं तीव्ररूपेण न्यूनीभवति तदा पारम्परिकतापनविधयः प्रभाविणः न भवेयुः, परन्तु एकीकृतस्नानगृहतापकः अल्पकाले एव स्नानगृहस्य तापमानं आदर्शस्थितौ उन्नतुं शक्नोति, येन भवान् उष्णस्नानसमयस्य आनन्दं लभते



स्नानगृहं च प्रायः तुल्यकालिकं निमीलितं आर्द्रं च स्थानं भवति, यत् ढालस्य, गन्धस्य च प्रवणं भवति ।

एकीकृतस्नानगृहस्य तापकः आर्द्रवायुः शीघ्रं निर्वहति ताजावायुः च प्रवर्तयितुं शक्तिशालिनः वायुप्रवाहप्रशंसकस्य उपयोगं करोति, येन स्नानगृहे वायुगुणवत्तायां प्रभावीरूपेण सुधारः भवति



हल्कं स्मार्ट शौचालयम्

यद्यपि स्मार्ट-शौचालयस्य उद्भवेन अस्माकं सुविधा अभवत् तथापि तस्य केचन दोषाः सन्ति ।

यथा, फेनकवचकार्यं स्प्लैशं निवारयितुं गन्धान् पृथक् कर्तुं च समर्थः इति दावान् करोति, परन्तु वास्तविकप्रयोगे प्रभावः महत्त्वपूर्णः नास्ति, तथा च फेनकारकं नियमितरूपेण पुनः पूरयितुं आवश्यकं भवति, येन पराबैंगनी नसबन्दीकार्यं वर्धते इति भासते उच्चस्तरीयः, परन्तु तस्य नसबन्दीप्रभावस्य दृग्गतरूपेण मूल्याङ्कनं कठिनम् अस्ति!



अतः यदा वयं विपण्यां स्मार्ट-शौचालय-उत्पादानाम् चकाचौंधपूर्ण-सरण्याः सम्मुखीभवामः तदा वयं स्वचालित-फ्लिपिंग्, स्वचालित-फ्लशिंग्, आसन-तापनम् इत्यादीनां मूलभूतकार्यैः सह "लघु-स्मार्ट-शौचालयः" चिनोमः

न केवलं मूलभूतदैनिकआवश्यकतानां पूर्तिं कर्तुं शक्नोति, अपितु मूल्ये अपि अधिकाः लाभाः सन्ति, अधिकं व्यय-प्रभावी च अस्ति ।



एषः विकल्पः अस्मान् अनावश्यककार्यस्य कारणेन संसाधनानाम् अपव्ययः आर्थिकभारं च न जनयित्वा स्मार्ट-शौचालयैः आनयितानां सुविधानां आनन्दं लभते |.



शावर कक्ष डुबकी डिजाइन

जलरोधकप्रदर्शनस्य दृष्ट्या डुबन् डिजाइनः प्रथमं उत्कृष्टः अस्ति । शॉवरक्षेत्रस्य तलं निश्चितं ऊर्ध्वतां यावत् डुबयित्वा प्राकृतिकः "सिन्क्" निर्मीयते, यत् प्रभावीरूपेण अन्यक्षेत्रेषु जलस्य प्रवाहं निवारयति तथा च स्नानगृहस्य तलस्य जलसञ्चयस्य समस्यां परिहरति



यथा, पारम्परिकशौचालयस्य परिकल्पने यदि भवान् सावधानः न भवति तर्हि शौचालयद्वारस्य अन्तरालात् जलं प्रविशति, येन स्नानगृहस्य अन्यक्षेत्राणि आर्द्रतां प्राप्नुवन्ति



डुबन्तं डिजाइनं एतत् जोखिमं बहु न्यूनीकरोति, येन भवन्तः जलक्षतिविषये चिन्तां विना शॉवरस्य आनन्दं लभन्ते ।

पारम्परिकस्य शॉवर-कक्षस्य भूमौ समतलत्वस्य एकरसतां भङ्गयति, श्रेणीक्रमस्य त्रिविमस्य च भावः सृजति



एषा सुप्रमाणयुक्ता विन्यासः सम्पूर्णं स्नानगृहं अधिकं परिष्कृतं, डिजाइनेन समृद्धं च दृश्यते ।

व्यावहारिकप्रयोगेषु डुबन्तस्य डिजाइनस्य अपि उच्चलचीलता भवति । स्नानगृहस्य आकारानुसारं आकारानुसारं च अनुकूलितुं शक्यते, भवेत् तत् वर्गाकारं, आयताकारं वा अनियमितरूपेण वा स्थानं भवतु, सम्यक् उपयुक्तं भवितुम् अर्हति



तत्सह, भवन्तः स्वस्य व्यक्तिगतप्राथमिकतानुसारं डुबितक्षेत्रेण सह मेलयितुम् भिन्नानि सामग्रीः अलङ्काराः च चयनं कर्तुं शक्नुवन्ति, यथा एण्टी-स्लिप् फ्लोर टाइल्स्, मोज़ेक टाइल्स् इत्यादयः, येन शावर-कक्षस्य सौन्दर्यं व्यक्तिगतीकरणं च अधिकं वर्धयितुं शक्यते

यदा भवन्तः स्वस्नानगृहस्य अलङ्कारं कुर्वन्ति तदा एतेभ्यः अलङ्कारविन्यासेभ्यः शिक्षितुं शक्नुवन्ति, येन उपयोगस्य कार्यक्षमतां प्रभावीरूपेण वर्धयितुं शक्यते ।