समाचारं

हैरिस्, आकस्मिकम् !

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


[परिचयः] हैरिस् स्वस्य अभियानस्य आरम्भात् आरभ्य ५४० मिलियन डॉलरं संग्रहितवती, तथा च ट्रम्पः निजीरूपेण स्वीकृतवान् यत् सः निर्वाचने हारितः भवितुम् अर्हति इति प्रकाशितम्!

चीनकोषसमाचारस्य संवाददाता टेलर

भ्रातरः भगिन्यः, अद्य रात्रौ अमेरिकीनिर्वाचनविषये वार्ताः संक्षेपेण पश्यामः |

हैरिस् अभियानस्य धनसङ्ग्रहः ५० कोटि डॉलरस्य निशानं पारयति

अमेरिकी उपराष्ट्रपतिः कमला हैरिस् इत्यस्याः अभियानदलेन अगस्तमासस्य २५ दिनाङ्के उक्तं यत् मासाधिकं पूर्वं राष्ट्रपतिपदस्य अभियानस्य आरम्भात् ५४० मिलियन डॉलरं संग्रहितम्। हैरिस् इत्यस्य दलस्य अनुसारं इतिहासस्य अस्मिन् काले कस्यापि अभियानस्य कृते कुलम् अभिलेखः अस्ति ।


अभियानस्य अध्यक्षा जेन् ओ'मैली डिल्लन् इत्यनेन ज्ञापनपत्रे उक्तं यत् गतसप्ताहे डेमोक्रेटिक नेशनल् कन्वेन्शनस्य समये अभियाने तृणमूलदानस्य बृहत् परिमाणं प्राप्तम्, यस्य कुलम् ८२ मिलियन डॉलरः अभवत्। सम्मेलनस्य अन्तिमरात्रौ हैरिस् इत्यस्य भाषणस्य अनन्तरं घण्टा अपि अभियानस्य आरम्भात् सर्वाधिकं धनसङ्ग्रहकालः अभवत् ।

हैरिस् इत्यस्य समापनभाषणानन्तरं अभियानेन प्रतिघण्टादानस्य अभिलेखः स्थापितः इति ज्ञापनपत्रे उक्तम् ।

धनस्य प्रवाहस्य पृष्ठतः महिलाः मुख्यशक्तिः अभवन् । हैरिस् इत्यस्य दलेन उक्तं यत् गतसप्ताहे दानस्य तृतीयभागः प्रथमवारं दातृभ्यः प्राप्तः, येषु द्वितीयतृतीयांशः महिलाः आसन्।दातृणां मध्ये शिक्षकाः परिचारिकाः च सर्वाधिकसामान्यव्यापारेषु एव तिष्ठन्ति इति अभियानेन उक्तम्।

दानस्य जलप्लावनस्य अतिरिक्तं, अभियानेन उक्तं यत्, सोमवासरात् आरभ्य प्रायः २,००,००० स्वयंसेवकाः पालिषु पञ्जीकरणं कृतवन्तः।

हैरिस्-अभियानेन डेमोक्रेटिक-राष्ट्रीय-सम्मेलनं "प्रेरक-क्षणम्" इति उक्तं यत् स्वयंसेवकान् तृणमूल-समर्थकान् च प्रेरितवान्, संयोजितवान् च, परन्तु अभियानस्य गृह-विस्तारस्य प्रवेशात् दलं मन्दं न भवति इति अजोडत्

आँकडानुसारं हैरिस् राष्ट्रपतिपदस्य अभियानस्य आरम्भस्य ११ दिवसेषु सा २५ लक्षं तः अधिकान् दातृन् आकर्षितवती, यत् राष्ट्रपति बाइडेन् इत्यस्य एकवर्षाधिकस्य अभियानस्य समये प्रायः २,००,००० अधिकाः दातारः आसन्

शनिवासरे ट्रम्प-अभियानेन प्रेषितेन ज्ञापनपत्रे ट्रम्प-मतदान-कर्ता टोनी फैब्रिजिओ, ट्रेविस् ट्यूनिस् च उपराष्ट्रपति-हैरिस्-मतदानं समाप्तं भवितुम् अर्हति इति भविष्यवाणीं कृतवन्तौ।

ज्ञापनपत्रे पठ्यते यत्, "डेमोक्रेटिक-राष्ट्रीय-सम्मेलनस्य अनन्तरं हैरिस्-कृते सार्वजनिक-निर्वाचनेषु अन्यत् लघु (यद्यपि अस्थायी) वृद्धिं वयं द्रष्टुं शक्नुमः। एषा घटना सामान्यतया अधिकांश-दल-सम्मेलनानां अनन्तरं भवति, अतः, "अस्थायीरूपेण हैरिस्-अनुमोदन-रेटिंग् दृष्ट्वा आश्चर्यं मा कुरुत २ तः ३ बिन्दुपर्यन्तं वर्धते।"

फब्रिजिओ जुलैमासे लिखितवान् यत् सः अपेक्षां करोति यत् हैरिस् बाइडेन् इत्यस्य स्थाने डेमोक्रेटिकपक्षस्य नामाङ्कितत्वेन "मधुमासस्य अवधिः" गमिष्यति इति - एषा भविष्यवाणी निश्चितरूपेण सत्या अभवत् पुनः निर्वाचनप्रचारस्य समाप्तेः पूर्वं सीएनएन-सर्वक्षणे बाइडेन् इत्यस्य अनुमोदनस्य रेटिंग् ४५% आसीत्, ट्रम्पस्य ४९% अनुमोदनस्य रेटिंग् पश्चात् आसीत् । परन्तु सम्मेलनस्य पूर्वसंध्यायां स्थितिः परिवर्तिता ।

अधुना फब्रिजिओ इत्यस्य अपेक्षा अस्ति यत् हैरिस् इत्यस्य मधुमासस्य अवधिः विस्तारिता भविष्यति, तस्य कारणं बहुधा उपराष्ट्रपतिस्य अनुकूलमाध्यमकवरेजस्य कारणम् अस्ति ।

हैरिस् इत्यस्य उदयस्य प्रतिकारार्थं ट्रम्पः प्रचारप्रयत्नाः वर्धयति

हैरिस् इत्यनेन उत्साहवर्धकं भाषणं कृत्वा सामाजिकमाध्यमेषु ट्रम्पस्य नित्यं टिप्पणीः न केवलं हैरिस् इत्यस्य निरन्तरगतिविषये चिन्ताम् प्रकाशितवन्तः अपितु तस्य अभियानस्य नूतनस्य आक्रामकचरणस्य संकेतं अपि दत्तवन्तः। ट्रम्पः प्रमुखेषु युद्धक्षेत्रराज्येषु अधिकानि कार्यक्रमाणि निर्धारितवान् अस्ति तथा च युवकानाम् अन्येषां मतदातृणां च कृते प्रसारं वर्धितवान् यत् सः विजयाय महत्त्वपूर्णं पश्यति।

यदा हैरिस् गतसप्ताहे शिकागोनगरे डेमोक्रेटिकराष्ट्रीयसम्मेलने प्रतिनिधिं प्रेरयति स्म तदा ट्रम्पः अचानकं स्थले एव आसीत्, पञ्चदिनेषु पञ्चसु राज्येषु कार्यक्रमान् आयोजयति स्म। सः बहुवारं साक्षात्कारं कृतवान्, आर्थिक-अपराध-आप्रवासन-विषयेषु हैरिस्-इत्यनेन सह विपरीततां च कृतवान् ।

विषये परिचितानाम् अनुसारं ट्रम्पः निजीरूपेण उक्तवान् यत् यदि सः स्वस्य प्रचार-रणनीतिं महत्त्वपूर्णं परिवर्तनं न करोति तर्हि नवम्बर-मासस्य निर्वाचने सः हारितः भवितुम् अर्हति इति।

ट्रम्पस्य श्वेतभवनं प्रति प्रत्यागमनस्य सम्भावना मासाधिकपूर्वस्य अपेक्षया दूरं न्यूना अनुकूला अस्ति। सः रिपब्लिकन्-दलेन सह मिल्वौकी-नगरे सम्मेलने उत्सवं कृतवान् । हत्यायाः प्रयासात् जीवितः भूत्वा बहवः रिपब्लिकन्-दलस्य सदस्याः ट्रम्पस्य निर्वाचनविजयः अपरिहार्यः इति मन्यन्ते स्म ।

सप्ताहाभ्यन्तरे हैरिस् इत्यस्याः मतदानसङ्ख्यायाः उदये, तस्याः उम्मीदवारीयाः सकारात्मकवार्ताप्रसारणस्य च मध्ये ट्रम्पः तस्य दलं च असहजतां अनुभवितुं आरब्धवन्तः ।

ट्रम्पस्य सल्लाहकाराः अवदन् यत् बाइडेन् अद्यापि प्रचारं कुर्वन् ट्रम्पः तुल्यकालिकरूपेण मन्दः आसीत्, परन्तु अधुना सः प्रचारमार्गे अधिकं सक्रियः भविष्यति। सोमवासरे ट्रम्पः डेट्रोइट्-नगरे नेशनल् गार्ड्-सङ्घं सम्बोधयिष्यति। सः अग्रिमे गुरुवासरे मिशिगन-विस्कॉन्सिन-नगरयोः अन्यत्र कार्यक्रमेषु भागं गृह्णीयात् ततः पूर्वं शुक्रवासरे पेन्सिल्वेनिया-नगरे सभां करिष्यति।