समाचारं

"मम्मा स्वस्य अनुभवं साझां करोति: समानयुगस्य नेटिजनैः सह प्रथमे "रन नाउ" यात्रायां स्वपुत्र्याः सह".

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामाजिकजालस्य तीव्रविकासेन अधिकाधिकाः बालकाः सहपाठिनः च अन्तर्जालमाध्यमेन मित्रतां कुर्वन्ति । मातापितृणां कृते स्वसन्ततिनां नेटिजनानाञ्च मध्ये अफलाइन-समागमस्य सामना करणं तथाकथितं "धावनं" निःसंदेहं महत्त्वपूर्णः विषयः अस्ति यस्य विषये ध्यानं मार्गदर्शनं च आवश्यकम् अस्ति। अद्य मातुः दृष्ट्या अहं मम पुत्रीयाः तस्याः समानवयसः ऑनलाइन-मित्राणां च सह गन्तुं मम अनुभवं भावनां च साझां करिष्यामि। आशासे यत् मम कथायाः माध्यमेन अहं अन्येभ्यः मातापितृभ्यः किञ्चित् प्रेरणाम्, साहाय्यं च दातुं शक्नोमि।

1. विषयपरिचयः

यथा यथा मम कन्या त्रयोदशवर्षीयः भवति तथा तथा सा स्वजीवनस्य नूतनं चरणं प्रविशति । किशोराः सर्वदा जिज्ञासुः साहसिकाः च भवन्ति, मम कन्या अपि अपवादः नास्ति । सा सामाजिकमाध्यमेन समानवयसः केचन नेटिजनाः मिलितवन्तः ते अन्तर्जालद्वारा गपशपं कुर्वन्ति स्म, संवादं च कुर्वन्ति स्म, परस्परं जीवनं मनोदशां च साझां कुर्वन्ति स्म । यथा यथा समयः गच्छति स्म तथा तथा क्रमेण तयोः मैत्री गभीरा जाता, अन्ततः एकस्मिन् सप्ताहान्ते अफलाइन-रूपेण मिलितुं निश्चयं कृतवन्तः ।

2. सहितं सज्जता

मम कन्यायाः योजनां ज्ञात्वा मम भावाः मिश्रिताः आसन् । यद्यपि अहं अज्ञातजोखिमानां विषये चिन्तितः अस्मि तथापि अहं अवगच्छामि यत् एतत् बालस्य वृद्धेः भागः अस्ति तथा च सा स्वतन्त्रतया सम्बन्धान् सम्भालितुं शिक्षितुम् आवश्यकम्। अतः, अहं तया सह अस्मिन् यात्रायां गन्तुं निश्चितवान्।