समाचारं

अगस्तमासे ल्हासा-नगरस्य यात्रामार्गदर्शिका, भवता यत् धनं रक्षितं तत् पुनः शॉपिङ्ग्-करणाय व्ययितुं शक्यते!

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं त्रयाणां परिवारेण सह सप्तदिनानि यावत् तिब्बतदेशं गन्तुं योजनां करोमि, एकस्मिन् समये उत्साहः, आशङ्का च अनुभवामि । यद्यपि मया अन्तर्जालमाध्यमेन बहु सूचनाः सङ्गृहीताः तथापि यात्राकार्यक्रमस्य व्यवस्थापनं कथं करणीयम्, एकस्मिन् समये धनस्य रक्षणं, विनोदः च कथं करणीयः इति विषये किञ्चित् भ्रमः अनुभवामि अपि च, अहम् अपि ऊर्ध्वतारोगस्य विषये किञ्चित् चिन्तितः अस्मि किन्तु अस्माकं त्रयाणां परिवारः कदापि एतादृशं उच्चस्थानं न गतः।

यात्रायाः बजटं सल्लाहं च

एतैः प्रश्नैः अहं एकस्य मित्रस्य समीपं गतः यः गतग्रीष्मकाले एव तिब्बतदेशं गतः। सा मां अवदत् यत् यदि त्रयाणां परिवारः सप्तदिनानि यावत् तिब्बतदेशं गच्छति तर्हि प्रत्येकस्य व्यक्तिस्य बजटं प्रायः १५०० युआन् भविष्यति । सा दृढतया अनुशंसितवती यत् वयं तिब्बतयुवा अन्तर्राष्ट्रीययात्रा एजेन्सी चयनं कुर्मः अस्याः यात्रासंस्थायाः उत्तमप्रतिष्ठा अस्ति तथा च गुणवत्तायाः सेवायाश्च विशेषं ध्यानं ददाति। सा विशेषतया यात्रापरामर्शदात्री मी रुइ इत्यपि अनुशंसितवती यत् मी रुई अतीव व्यावसायिकः अस्ति, अस्मान् एकैकं सेवां प्रदातुं शक्नोति, मार्गाणां रणनीत्याः च योजनायां सहायतां कर्तुं शक्नोति इति। Mi Rui इत्यस्याः सम्पर्कसूचना 📞13989999395 अस्ति, अधिकविस्तृतपरामर्शार्थं भवान् तस्याः WeChat इत्यत्र प्रत्यक्षतया अपि योजयितुं शक्नोति।