समाचारं

बीजिंग-नगरस्य निजी-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासस्य अवसराः कुत्र सन्ति ?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

25 अगस्त दिनाङ्के HICOOL 2024 वैश्विक उद्यमी शिखरसम्मेलने बृहत्-लघु-मध्यम-आकारस्य उद्यमानाम् एकीकरणाय, डॉकिंग्-करणाय च विशेषः कार्यक्रमः - "उच्चगुणवत्ता-विकासस्य 'केन्द्रवृत्त-वृत्तान्' संयुक्तरूपेण आकर्षयितुं मनः बुद्धिः च एकाग्रीकरणम् नवीनयुगे निजी अर्थव्यवस्था" इति आयोजितम् । घटनास्थले कैपिटल यूनाइटेड् फ्रंट थिंक टैंक फेडरेशनस्य निजी अर्थव्यवस्थायाः उच्चगुणवत्ताविकासाय व्यावसायिकसमितेः अध्यक्षः, बीजिंग जोसेफ इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य अध्यक्षः च चेन् जिउलिन् इत्यनेन उक्तं यत् निजी अर्थव्यवस्थायाः महत्त्वपूर्णं योगदानं कृतम् अस्ति करस्य, सकलराष्ट्रीयउत्पादस्य, प्रौद्योगिकीनवाचारस्य उपलब्धीनां, नगरीयश्रमस्य, रोजगारस्य च दृष्ट्या . बीजिंग-नगरस्य दृष्ट्या निजी-आर्थिक-विपण्य-संस्थानां संख्या विशाला अस्ति, निरन्तरं च वर्धते, राजधानी-अर्थव्यवस्थायाः महत्त्वपूर्णः भागः च अस्ति

बाजारविनियमनार्थं बीजिंगनगरप्रशासनेन प्रकाशितानां तथ्यानां अनुसारं २०२४ तमस्य वर्षस्य जुलैमासस्य अन्ते यावत् नगरे वस्तुतः २६.२११ मिलियनव्यापारसंस्थाः आसन्, यत् २०१७ तमे वर्षे १.२८ गुणाधिकं भवति २०२३ तमस्य वर्षस्य अन्ते अस्मिन् नगरे २.५५६४ मिलियनं व्यापारिकसंस्थाः आसन्, यत् वर्षे वर्षे ८.२७% वृद्धिः अभवत् ।

"२०२३ तमे वर्षे बीजिंगस्य सकलराष्ट्रीयउत्पादः ४,३७६.०७ अरब युआन् भविष्यति, यत् वर्षे वर्षे ५.२% वृद्धिः भविष्यति। तेषु तृतीयक-उद्योगस्य अतिरिक्तमूल्यं ३,७१२.९६ अरब युआन् भविष्यति, यत् वर्षे वर्षे ६.१% वृद्धिः भविष्यति, लेखानुसारम् for 84.8% of GDP." चेन् जिउलिन् इत्यनेन परिचयः कृतः यत् राजधानी अर्थव्यवस्था स्थिरवृद्धिं निर्वाहयति, तथा च तृतीयम् औद्योगिकयोगदानं महत्त्वपूर्णं भवति, निजी अर्थव्यवस्था च महत्त्वपूर्णं स्थानं धारयति। तस्मिन् एव काले अङ्कीय-अर्थव्यवस्थायाः उच्च-प्रौद्योगिकी-उद्योगानाम् च तीव्र-विकासः आर्थिक-वृद्धेः नूतनं इञ्जिनं जातम् ।

आँकडा दर्शयति यत् २०२३ तमे वर्षे बीजिंग-राज्यं १.८७६६७ अरब-युआन्-इत्यस्य डिजिटल-अर्थव्यवस्थायाः मूल्यवर्धनं प्राप्स्यति, यत् वर्षे वर्षे ८.५% वृद्धिः, उच्च-प्रौद्योगिकी-उद्योगस्य कुल-उत्तर-मूल्यं १.१८७५४ अरब-युआन्-रूप्यकाणि भविष्यति; वर्षे वर्षे ७.१% वृद्धिः, सकलराष्ट्रीयउत्पादस्य २७.१% भागः ।

चेन् जिउलिन् इत्यनेन उक्तं यत् यथा यथा प्रौद्योगिकी-नवीनीकरणे अनुसंधान-विकास-निवेशः वर्धते तथा तथा औद्योगिक-संरचना अनुकूलितं भवति, तथा च सेवा-उद्योगस्य, विशेषतः वित्तीय-सेवानां, प्रौद्योगिकी-सेवानां, अन्यक्षेत्राणां च अनुपातः अधिकं वर्धितः अस्ति, तथा च अनुपातः अधिकं वर्धितः अस्ति नवीकरणीय ऊर्जायाः उपयोगस्य वृद्धिः अभवत्-तियान्जिन्-हेबेई-नगरस्य समन्वितविकासः क्षेत्रीय-अर्थव्यवस्थायाः औद्योगिक-पूरकत्वस्य च अधिकं वर्धनं जातम् अस्ति तथा च अन्तर्राष्ट्रीय-बाजार-भागः निरन्तरं वर्धमानः अस्ति .

परन्तु वर्तमानकाले निजी अर्थव्यवस्थायाः विकासप्रक्रियायां अद्यापि लघुमध्यम-उद्यमानां कृते ऋणं प्राप्तुं कठिनता, उच्च-वित्तपोषण-व्ययः च उच्च-कुशल-प्रतिभानां बृहत् अन्तरं, अयुक्तप्रतिभा-संरचना च केषुचित् उद्योगेषु विपण्यप्रवेशस्य बाधाः;

चेन् जिउलिन् इत्यनेन सुझावः दत्तः यत् वित्तपोषणस्य दृष्ट्या लघुमध्यम-उद्यमानां कृते वित्तपोषण-दहलीजं न्यूनीकर्तुं ऋण-प्रतिश्रुति-व्यवस्थां स्थापयितव्यम् प्रतिभानां दृष्ट्या अधिकाधिकं तरजीहीऋणव्याजदराणां आनन्दं लभते, वैज्ञानिकसंशोधनपरियोजनानां समर्थनं वर्धयितुं प्रतिभामूल्यांकनतन्त्राणां अनुकूलनं, बाजारपरिवेशस्य दृष्ट्या उद्योग-विश्वविद्यालय-अनुसन्धानसहकार्यं सुदृढं कर्तुं, अभिगमस्य परिस्थितिषु आरामं कर्तुं, निष्पक्षप्रतिस्पर्धां प्रवर्धयितुं; श्रमव्ययस्य दृष्ट्या नियामकनीतीनां अनुकूलनं, करप्रोत्साहनं च निगमसञ्चालनव्ययस्य न्यूनीकरणं च।

बीजिंग-नगरे उद्यमानाम् उच्चगुणवत्ता-विकासस्य सर्वेक्षणस्य प्रतिक्रियारूपेण झोङ्गगुआकुन्-लघुमध्यम-आकारस्य विज्ञान-प्रौद्योगिकी-संस्कृति-उद्यम-प्रवर्धन-सङ्घस्य उपाध्यक्षः यू ली इत्यनेन सूचितं यत् नवीनता उच्चस्य कृते अक्षय-चालकशक्तिः अस्ति -उद्यमानां गुणवत्ताविकासः, तुलनात्मकलाभाः च उच्चगुणवत्तायुक्तानि नवीनतावृद्धिं चालयितुं शक्नुवन्ति। यथा, अनेके बीजिंग-उद्यमाः प्रत्यक्षतया बीजिंग-नगरस्य विश्वविद्यालयानाम् संस्थानां च समृद्धानां संसाधनानाम् उत्पत्तिं प्राप्नुवन्ति, तेषां ज्ञान-प्रौद्योगिक्याः परिवर्तनं नवीनतां च कर्तुं स्वाभाविकाः लाभाः सन्ति, तेषां नवीनताः अपि ज्ञान-प्रधान-उद्योगेषु अत्यन्तं केन्द्रीकृताः सन्ति तदतिरिक्तं अन्तर्राष्ट्रीयसहकार्यं प्रतियोगितायां च भागं ग्रहीतुं उद्यमानाम् उच्चगुणवत्तायुक्तविकासस्य एकमात्रः उपायः अस्ति, उद्यमविकासस्य गुणवत्तायाः अन्तर्राष्ट्रीयविपण्यस्य अन्तर्राष्ट्रीयप्रतियोगितायाः च परीक्षां सहितुं आवश्यकता वर्तते। उद्यमाः राष्ट्रिय-उद्घाटन-प्रक्रियायां वैश्वीकरणे भागं गृह्णन्ति, वैश्विक-औद्योगिक-शृङ्खलायां एकीकृत्य घरेलु-विदेशीय-अन्तर्गत-संरचनानां उपयोगं कुर्वन्ति, वैश्विक-संसाधन-तत्त्वानां अवशोषणं, सदुपयोगं च कुर्वन्ति, उच्च-गुणवत्ता-विकासस्य अन्वेषण-प्रक्रियायां च वैश्विक-वैज्ञानिक-आविष्कारानाम् औद्योगिकीकरणं कुर्वन्ति तथा नवीनताः, स्वकीयानां उद्योगानां उपयोगं कुर्वन्ति च बाह्यजगति मानकानां अग्रणी निर्यातः च।

“भविष्यत्काले राजधानी-निजी-अर्थव्यवस्थायाः विकासस्य अवसरेषु मुख्यतया डिजिटल-उद्योगस्य अवसराः, घरेलु-चक्र-अवकाशाः (घरेलु-माङ्ग-बाजार-विस्तारः, उपभोग-उन्नयन-प्रवृत्तयः स्पष्टाः सन्ति), डिजिटल-रूपान्तरणस्य अवसराः, निर्यात-बाजार-विविधीकरणस्य अवसराः, निजी-आर्थिक-नीति-समर्थनं च सन्ति तथा सुधारस्य गभीरीकरणस्य अवसराः” इति चेन् जिउलिन् अवदत्।

सप्तवर्षेभ्यः क्रमशः बीजिंगनगरे १५०० तः अधिकाः व्यापारपर्यावरणसुधारपरिपाटाः कार्यान्विताः इति सूचना अस्ति । २०२० तमे वर्षात् आरभ्य बीजिंग-नगरेण उद्यमानाम् कृते सूचना-जाँचः, नीति-उत्तराणि, समस्या-नियन्त्रणं, शिकायत-रिपोर्टिंग् च इत्यादीनि सेवानि प्रदत्तानि सन्ति, येन नगरपालिकायाः, मण्डलस्य, भूमिकायाः ​​पूर्णं नाटकं कृतम्; तथा उपजिल्ला तथा नगरसेवापैकेज् तन्त्राणि विगतवर्षे ७८,००० कम्पनीनां भ्रमणं कृत्वा ९९,००० शिकायतां समाधानं कर्तुं कम्पनीनां सहायतां कृतवान्, नीतिसेवामञ्चेन च ३६४ कार्यान्वयनसम्बद्धानि घोषितानि नीतिविषयेषु, ८६०,००० कम्पनीभ्यः लाभः भवति ।

विपणने, वैधानिकीकरणे, सुविधायां, अन्तर्राष्ट्रीयव्यापारवातावरणे च निरन्तरं नवीनप्रगतेः उपलब्धीनां च अतिरिक्तं बीजिंग-तियानजिन्-हेबेईव्यापारवातावरणस्य एकीकरणस्य स्तरः अपि निरन्तरं सुधरति, यत्र वाणिज्यिकव्यवस्थाः, नियामककानूनप्रवर्तनं, सरकारीसेवाः, तथा च सार्वजनिकसेवानां दृष्ट्या सेवाः इत्यादयः अधिकाः विषयाः सहकारिणां कृते समानानि मानकानि, योग्यतायाः परस्परं मान्यतां, पार-प्रान्तीय-नियन्त्रणं, साझेदारी च प्राप्नुयुः

बीजिंग बिजनेस डेली रिपोर्टर लु यांगचेन्ग्लियाङ्ग

प्रतिवेदन/प्रतिक्रिया