समाचारं

युक्रेनदेशस्य ३३ तमे स्वातन्त्र्यदिने ज़ेलेन्स्की प्रतिशोधस्य प्रतिज्ञां करोति : युद्धं रूसीक्षेत्रे प्रत्यागतम् अस्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के युक्रेनदेशे स्वातन्त्र्यस्य ३३ वर्षाणि पूर्णानि अभवन् । तस्मिन् दिने कीव-नगरे युक्रेन-देशस्य स्मरण-कार्यक्रमे युक्रेन-देशस्य राष्ट्रपतिः जेलेन्स्की, आगन्तुक-पोलिश-राष्ट्रपतिः दुडा, लिथुआनिया-देशस्य प्रधानमन्त्री शिमोनिट् च भागं गृहीतवन्तः । तस्मिन् दिने स्वातन्त्र्यदिवसस्य भाषणस्य भिडियो अपि ज़ेलेन्स्की इत्यनेन प्रकाशितः, सः रूसस्य विरुद्धं प्रतिकारं कर्तुं प्रतिज्ञां कृतवान् । अपरपक्षे रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् २४ दिनाङ्के विशेषसैन्यकार्यक्रमस्य वर्तमानप्रगतेः विषये एकं प्रतिवेदनं श्रुतवान् ।

पोलैण्ड्-लिथुआनिया-देशयोः नेतारः युक्रेन-स्वतन्त्रतादिने कीव-देशस्य भ्रमणं कुर्वन्ति



जेलेन्स्की, पोलिशराष्ट्रपतिः दुडा, लिथुआनियादेशस्य प्रधानमन्त्री शिमोनिट् च २४ दिनाङ्के कीवचतुष्कस्य युक्रेनदेशस्य स्वातन्त्र्यदिवसस्य स्मरणसमारोहे भागं गृहीतवन्तः।ज़ेलेन्स्की इत्यनेन समारोहे घोषितं यत् युक्रेन-सेना प्रथमवारं रूसीसेनायाः विरुद्धं युक्रेन-निर्मितस्य नूतनस्य क्षेपणास्त्र-ड्रोन्-इत्यस्य सफलतया उपयोगं कृतवतीसः शस्त्राणां विकासकान् निर्मातृभ्यः च धन्यवादं दत्तवान्, परन्तु शस्त्राणां विवरणं न प्रकटितवान् ।


पश्चात् पोलिशराष्ट्रपतिः दुडा, लिथुआनियादेशस्य प्रधानमन्त्री शिमोनिट् च अपि भाषणं दत्तवन्तौ ।युक्रेनदेशस्य समर्थनं निरन्तरं करिष्यति इति बोधितवान्।डुडा इत्यनेन उक्तं यत् पोलैण्ड्-देशः विजयपर्यन्तं युक्रेनस्य न्यायपूर्णसङ्घर्षस्य समर्थनं करिष्यति। शिमोनिट् प्रतिज्ञातवान् यत् लिथुआनियादेशः युक्रेनदेशस्य समर्थनं निरन्तरं करिष्यति, युक्रेनदेशस्य विजयं प्राप्तुं च सर्वप्रयत्नाः करिष्यति इति ।

पूर्वं दिवसे ज़ेलेन्स्की प्रथममहिला जेलेन्स्काया च रूस-युक्रेन-युद्धे मृतानां युक्रेन-सैनिकानाम् स्मरणार्थं स्मारक-भित्तिषु पुष्पाणि स्थापितवन्तौ

ज़ेलेन्स्की - रूसस्य मृत्तिकायां युद्धं पुनः आगतं अस्ति


अपरपक्षे ज़ेलेन्स्की इत्यनेन युक्रेन-रूस-देशस्य कुर्स्क-प्रान्तयोः सीमायां स्थिते सुमी-प्रदेशे अभिलेखितं स्वातन्त्र्यदिवसस्य भाषणमपि २४ दिनाङ्के प्रकाशितम्रूसविरुद्धं प्रतिकारं कर्तुं प्रतिज्ञां करोति।


युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की : १.
अस्माकं नील-पीत-ध्वजैः सह भूमिः ग्रे-क्षेत्रे परिणतुं न अनुमन्यते इति रूस-देशः केवलं युक्रेन-युक्रेन-देशयोः कृते कथं जीवितुं, किं मार्गं स्वीकुर्यात् इति निर्णयं कर्तुं न शक्नोति |.

ज़ेलेन्स्की इत्यनेन अपि दर्शितं यत्,रूसदेशः युक्रेनदेशस्य नाशं कर्तुम् इच्छति स्म, परन्तु अधुना युद्धं रूसीभूमौ पुनः आगतं अस्ति ।

रूसीसेनायाः जनरल् स्टाफ्-प्रमुखः कुर्स्क्-नगरस्य स्थितिविषये पुटिन्-महोदयाय प्रतिवेदनं ददाति



रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् २४ दिनाङ्के रूसी संयुक्तसेनायाः नेतृत्वेन सह समागमं कृतवान् ।विशेषसैन्यकार्यक्रमस्य वर्तमानप्रगतेः विषये एकं प्रतिवेदनं श्रुत्वा,रूसस्य रक्षामन्त्रालयस्य कमाण्डपोस्ट् इत्यत्र एषा सभा अभवत् ।

क्रेमलिन-स्रोताः अवदन् यत् पुटिन् रूसीसशस्त्रसेनायाः जनरल् स्टाफ्-प्रमुखस्य गेरासिमोव्, जनरल् स्टाफ्-सञ्चालननिदेशालयस्य निदेशकस्य रुत्स्कोइ-इत्यस्य च वचनं श्रुतवान्कुर्स्क्-नगरे आक्रमणं कुर्वतां शत्रुसैनिकानाम् विरुद्धं प्रति-आक्रमणानां, विनाश-उपायानां च वर्तमान-प्रगतेः विषये प्रतिवेदनं, तथैव विशेष-सैन्य-कार्यक्रमेषु चपुटिन् उक्तवान् यत् शत्रुः यथायोग्यं प्रतिहत्यां प्राप्स्यति, रूसस्य सर्वाणि लक्ष्याणि च सिद्धानि भविष्यन्ति।

स्रोतः : फीनिक्स टीवी सूचना चैनल