समाचारं

हेक्सी, गन्सु इत्यत्र प्रबलः संवहनी मौसमः २ जनानां मृत्योः कारणम् अभवत्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ अगस्तदिनाङ्के १८:०० तः २२:०० पर्यन्तं हेक्सी-प्रान्तस्य अधिकांशभागे प्रबलसंवहनीवायुः अभवत्, यत्र स्थानीयसञ्चितवृष्टिः ७८.८ मि.मी. प्रबलसंवहनीवायुना प्रभावितौ जिन्चाङ्गनगरे द्वौ जनाः मृतौ ।

संवाददाता जिन्चाङ्ग-मौसम-ब्यूरो-वूवेइ-मौसम-ब्यूरो-योः मध्ये ज्ञातवान् यत् २४ दिनाङ्के १८:०० तः २२:०० वादनपर्यन्तं जिन्चाङ्ग-नगरे अधिकतमं सञ्चितवृष्टिः ७८.८ मि.मी., जिन्चाङ्ग-नगरे सञ्चित-वृष्टिः ६०.९ मि.मी., तथा च सञ्चित-वृष्टिः वुवेइ-नगरम् अन्येषु स्थानेषु ५० मि.मी.

जिन्चाङ्ग-वुवेइ-नगरयोः केषुचित् नगरीयखण्डेषु प्रचण्डवृष्ट्या जलसञ्चयः अभवत् । जिनचाङ्गनगरपालिका आपत्कालीनप्रबन्धन ब्यूरो इत्यस्य अनुसारं जिनचाङ्गनगरस्य जिन्चुआनमण्डलस्य शुआङ्गवाननगरे प्रचण्डवृष्ट्या कारणेन जलप्रलयः, द्रुतगतिना च द्वौ जनान् वहन्तौ वाहनम् अपहृतवान् यदा उद्धारकाः २५ दिनाङ्के प्रातःकाले तान् अन्वेषणं कृत्वा उद्धारं कृतवन्तः यत् द्वयोः जनानां जीवनलक्षणं नासीत् .

संवाददाता गन्सु जलशान्दन जलप्रदायकम्पनी लिमिटेड् इत्यस्मात् ज्ञातवान् यत् अत्यधिकवृष्ट्या बैशिया जलाशयात् जलसंयंत्रं यावत् मुख्यजलप्रदायजालं, झाङ्ग्ये नगरस्य शाण्डन-मण्डलस्य जलस्रोतः, बाढेन बाधितं जातम्, येन... जलसंयंत्रस्य जलप्रदायस्य उत्पादनं गम्भीररूपेण प्रभावितं भवेत्। सम्प्रति कम्पनी क्षतिग्रस्तस्य मुख्यजालस्य आपत्कालीनमरम्मतस्य आयोजनं कुर्वती अस्ति ।

सम्प्रति हेक्सी-नगरस्य अधिकांशेषु भागेषु प्रचण्डवृष्टि-वायु-प्रक्रिया समाप्तवती, प्रबल-संवहनी-वायुः च हेक्सी-नगरात् हेडोङ्ग-नगरं गतः लान्झोउ केन्द्रीयमौसमवेधशाला २५ दिनाङ्के ९:५० वादने तीव्रसंवहनीमौसमस्य पीतवर्णीयं चेतावनीम् अयच्छत् यत् आगामिषु २४ घण्टेषु मध्यलोङ्गझोङ्ग्, गन्नान् पठार, लाङ्गडोङ्ग तथा उत्तरे तियानशुई, उत्तरदिशि च विकीर्णाः मेघगर्जनाः भविष्यन्ति लॉन्गनन्-नगरं, स्थानीयतया विकीर्ण-अल्पकालीन-वज्र-तूफानानां सह, अधिकतम-प्रतिघण्टा-वृष्टि-तीव्रता २० तः ४० मि.मी. (संवाददाता वांग पेङ्ग, लिआंग जून)