समाचारं

अद्य सायंकालात् बीजिंगनगरे महत्त्वपूर्णवृष्टिः अभवत्, रात्रौ स्थानीयतया प्रचण्डवृष्टिः अभवत्!

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य दिवा सूर्य्यः मेघयुक्तः च भविष्यति, पश्चिमे दक्षिणे च मेघवृष्टिः भविष्यति, रात्रौ मध्यमवृष्टिः च भविष्यति, दक्षिणे च प्रचण्डवृष्टिः भविष्यति, स्थानीयतया च प्रचण्डवृष्टिः भविष्यति अद्य दिने अधिकतया सूर्य्यः भविष्यति, अतः दिने सायंकालात् श्वः यावत् महती वर्षा भविष्यति, पर्वतीयक्षेत्रेषु यात्रां च परिहरन्तु .

बीजिंग-मौसम-वेधशाला २४ अगस्त-दिनाङ्के १३:०० वादनतः १७:०० पर्यन्तं वर्षा (मि.मी.) विमोचितवान्: नगरस्य औसतं ०.६; Ping, Huai) 0.3 ;यान्किङ्ग् लिउबिन्बाओ-नगरे अधिकतमं प्रतिघण्टां वर्षणस्य तीव्रता ३२.३, तथा च यान्किङ्ग् लिउबिन्बाओ-नगरे अधिकतमं प्रतिघण्टां वर्षातीव्रता ३१.६ मि.मी./घण्टा (२४ तमे दिनाङ्के १४:००-१५:००) भवति
नगरीयमौसमवेधशालायाः २४ अगस्तदिनाङ्के १७:०० वादने घोषितं यत् अद्य रात्रौ मेघयुक्तं भविष्यति ततः स्पष्टं भविष्यति, दक्षिणतः उत्तरपर्यन्तं वायुः १ वा २ वा भविष्यति, श्वः च न्यूनतमं तापमानं २४°C भविष्यति दिवा ।पश्चिमे दक्षिणे च वज्रवृष्टिः, २.उत्तरतः दक्षिणं प्रति वायुः २ वा ३ वा स्तरं यावत् भ्रमति, अधिकतमं तापमानं ३२°C भविष्यति । श्वः दिने पराबैंगनीकिरणाः प्रबलाः भविष्यन्ति कृपया सूर्यरक्षणं जलीकरणं च बहुधा ध्यानं ददातु;२५ दिनाङ्के सायंकालात् २६ दिनाङ्कपर्यन्तं महती वर्षा भविष्यति।पर्वतीयक्षेत्रेषु यात्रां परिहरितुं प्रयतध्वं तथा च nowcast तथा ​​warning information इत्यत्र ध्यानं ददातु।
दक्षिण उपनगरवेधशालायां २५ अगस्ततः २ सितम्बर् पर्यन्तं अधिकतमं तापमानं २८ डिग्री सेल्सियस इति अपेक्षा अस्ति ।°C पर्यन्तम्३२°C, न्यूनतमं तापमानं २०°C पर्यन्तम्23℃。

स्रोतः - मौसमविज्ञान बीजिंग

प्रतिवेदन/प्रतिक्रिया