समाचारं

वेइहाई अद्य सूर्य्यः अस्ति, यात्रायै च उपयुक्तः अस्ति, अतः आगामिषु दिनेषु मुख्यतया वर्षा भविष्यति, अतः भवद्भिः छत्रं सज्जीकर्तुं आवश्यकम्।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य २०२४ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्कः अस्ति, सप्तमस्य चन्द्रमासस्य एकविंशतितमः दिवसः अस्ति वायुस्य आर्द्रता अधिका अस्ति ।
श्वः वेइहाई-नगरस्य मौसमः सूर्य्यमयतः मेघयुक्तः भविष्यति, अधिकतमं तापमानं ३२°C यावत् भवितुम् अर्हति, न्यूनतमं तापमानं च २६°C परितः एव तिष्ठति वायुबलम् अद्यापि ४-५ स्तरे एव तिष्ठति , दक्षिणवायुप्रबलेन सह । अद्यत्वे तुलने श्वः किञ्चित् अधिकं तापमानं भविष्यति जनाः सूर्यरक्षणं जलीकरणं च प्रति ध्यानं दातव्यम्।
आगामिदिनत्रयेषु वेइहाई-नगरे निरन्तरं लघुवृष्टिः भविष्यति । सोमवासरे मंगलवासरे च लघुवृष्टिः भविष्यति, उत्तरवायुः ४-५ स्तरस्य भविष्यति, तथा च तापमानं क्रमेण न्यूनीभवति, न्यूनतमं तापमानं २४ डिग्री सेल्सियसपर्यन्तं, सर्वाधिकं तापमानं ३० डिग्री सेल्सियसपर्यन्तं न्यूनीभवति। बुधवासरे लघुवृष्टिः सूर्य्यरूपेण परिणता, वायुः दुर्बलः अभवत् यत् वायुदिशा निरन्तरं न भवति, स्तर 3 इत्यस्मात् न्यूनः, तापमानं च किञ्चित् पुनः उत्थापितं किन्तु न्यूनं एव अभवत्। नागरिकानां मौसमपूर्वसूचनासु ध्यानं दातव्यं, वर्षासाधनं सज्जीकर्तुं, शीतलीकरणेन उत्पद्यमानानां शीतानां अन्येषां स्वास्थ्यसमस्यानां च निवारणे च ध्यानं दातव्यम्
दयालुः युक्तयः
वेइहाई-नगरस्य मौसमः अद्यतनकाले परिवर्तनशीलः अस्ति । लघुवृष्टौ मार्गाः स्खलिताः भविष्यन्ति कृपया यात्रायां सुरक्षायाः विषये ध्यानं दत्तव्यं तथा च पर्वतीयक्षेत्रादिषु भूवैज्ञानिकविपदानां प्रवणक्षेत्रेषु वाहनचालनं परिहरितुं प्रयतध्वम्। तत्सह वर्षादिनेषु वायुनार्द्रता अधिका भवति, आर्द्रतां निवारयितुं गृहे वायुप्रवाहस्य आवश्यकता भवति ।
प्रतिवेदन/प्रतिक्रिया