समाचारं

बाओशानमण्डलं युद्धस्य सन्दर्भे निष्कासितानां जनसंख्यानां कृते समकक्षस्वागत-अभ्यासं करोति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नागरिकानां राष्ट्ररक्षासंकल्पनाः जागरूकतां च वर्धयितुं गलीषु नगरेषु च राष्ट्रियरक्षासङ्घटनव्यवस्थायाः क्षमतां सुदृढां कर्तुं बाओशानमण्डलेन अद्यैव युद्धस्य सन्दर्भे निष्कासितानां जनसंख्यानां कृते समकक्षस्वागत-अभ्यासः आयोजितः। मण्डलस्य राष्ट्रियश्रमकार्यालयेन चतुर्णां गलीनां नगराणां च आयोजनं कृतम्, यथा वुसोङ्ग स्ट्रीट्, युएपु टाउन, यूयी रोड् स्ट्रीट्, लुओजिंग् टाउन च, प्रायः ३५० जनाः, येषु समर्थनकर्मचारिणः, निष्कासकाः, स्वागतकर्मचारिणः च आसन्, अभ्यासः कृतः अभ्यासे भागं गृहीतवान्।
तस्मिन् दिने प्रातः ८:५० वादने अभ्यासः आरब्धः । युद्धकाले निवासिनः निष्कासनस्य अनुकरणं कृत्वा केषुचित् वीथिषु नगरेषु च आपत्कालीन-आपातकालस्य पृष्ठभूमितः अयं अभ्यासः कृतः अभ्याससामग्री आपत्कालीननिष्कासनं, निष्कासितानां कर्मचारिणां परिचालनं, संगठनं च, निष्कासितानां कर्मचारिणां परिवहनं, निष्कासितानां कर्मचारिणां स्वागतं, स्थापनं च कर्तुं संगठनात्मक-आज्ञा-प्रक्रियासु विभक्ता अस्ति यथा यथा मण्डलसेनापतिः निष्कासनं आरभ्यत इति आदेशं जारीकृतवान् तथा तथा हाइजियाङ्ग नम्बर २ ग्रामस्य हाइजियाङ्ग ज़िन्कुन् पश्चिममण्डलस्य च वुसोङ्ग उपमण्डलस्य कुल १०० निवासिनः मार्गदर्शकस्य नेतृत्वे शीघ्रमेव निर्दिष्टस्थाने आगत्य एकत्रिताः भूत्वा बसयाने आरुह्य, दृश्यं च क्रमेण आसीत्। पुलिसकारानाम् मार्गदर्शनेन पूर्वनिर्धारितमार्गानुसारं वाहनानि व्यवस्थितरूपेण चालयन्ति स्म ।
युएपुनगरस्य ग्राहकबिन्दुः किङ्ग्आन् क्रमाङ्क-४ ग्रामे आगत्य स्थापितानां योजनानुसारं पक्षद्वयं सम्बद्धौ, निष्कासितानां निवासिनः तत्सम्बद्धानां पुनर्वासपरिवारानाम् समीपं आनयत्, निष्कासितानां कृते स्वच्छकक्ष्याः, सम्पूर्णानि दैनिक-आवश्यकतानि, भोजनं च सज्जीकृतवन्तौ निवासी । अभ्यासे निवासिनः सक्रियसहकार्यं समर्थनं च प्राप्तवन्तः। वुसोङ्ग स्ट्रीट् इत्यस्य निवासी ली याओशुन् इत्यनेन उक्तं यत् "एतेन अभ्यासेन अस्माकं राष्ट्रियरक्षाजागरूकता सुदृढा अभवत्। सर्वे निवासिनः सक्रियरूपेण भागं गृहीतवन्तः, यत् अतीव उत्तमं सार्थकं च अस्ति। अहं आशासे यत् भविष्ये वयं राष्ट्ररक्षाशिक्षां सुदृढां कुर्मः , युएपु-नगरस्य निवासी अवदत् यत् - "युद्धं शान्तिकाले राष्ट्ररक्षा राष्ट्ररक्षा च अतीव महत्त्वपूर्णा क्षमता अस्ति। अस्मिन् क्षेत्रे प्रशिक्षणं सुदृढं कृत्वा एव भविष्ये सम्भाव्ययुद्धानां सामना कर्तुं शक्नुमः।
अस्मिन् अभ्यासे राष्ट्रियरक्षासंकल्पना सामान्यजनस्य जागरूकता च सुदृढा अभवत्, आपत्कालीनप्रतिक्रियाक्षमता च वर्धिता। अभ्यासस्य कालखण्डे सम्बन्धितविभागानाम् संगठनात्मकसमन्वयः व्यापकसमर्थनक्षमता च सुदृढाः कृता, योजनायाः व्यवहार्यतायाः, सर्वेषु स्तरेषु सेनापतयः वायुरक्षायाः युद्धकार्यक्रमस्य च आज्ञाप्रक्रियायाः प्रभावी परीक्षणं कृतम् बाओशानमण्डलस्य जनसशस्त्रसेनाविभागस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् - "अस्माकं जिल्हेषु नगरेषु च राष्ट्रियरक्षासङ्घटनव्यवस्थाक्षमतायाः व्यापकपरीक्षा अस्ति, तथा च एषः एकः शक्तिशाली सुदृढीकरणः अपि अस्ति; अतीव गहनः राष्ट्रियः अपि अस्ति बहुसंख्यकनिवासिनः कृते रक्षाशिक्षा उत्तीर्णः अयं अभ्यासः निवासिनः राष्ट्ररक्षाविषये जागरूकतां सुदृढं कर्तुं शक्नोति तथा च तेषां युद्धजागरूकतां प्रतिक्रियाक्षमतां च वर्धयितुं शक्नोति, येन अभ्यासस्य उद्देश्यं सफलतया प्राप्तम् अस्ति अस्माकं राष्ट्रियरक्षासङ्घटनव्यवस्थायाः क्षमताः।"
तस्मिन् एव दिने अपराह्णे यूयी रोड् उपमण्डलस्य निवासिनः समानप्रक्रियानुसारं निष्कासनार्थं पुनर्वासार्थं च याङ्गकियाओ ग्रामं, लुओजिङ्ग् नगरं प्रति मार्गदर्शनं कृतवन्तः। यथा यथा आदेशः अलार्मं स्वच्छं करोति स्म तथा तथा स्थले स्थितः सेनापतिः कर्मचारिणः सुरक्षिततया व्यवस्थिततया च प्रत्यागन्तुं संगठितवान्, अभ्यासः सफलतया समाप्तः
ली ताओ गु गुओरोंग Xue Feng
प्रतिवेदन/प्रतिक्रिया