समाचारं

बीजिंग-नगरे वर्षा-शीतलीकरणस्य स्वागतं भविष्यति, येन सोमवासरस्य प्रातःकाले व्यस्तसमयः प्रभावितः भविष्यति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि अहं प्रहारात् निर्गतः अस्मि तथापि मौसमः दयालुः नास्ति तथा च मम शरीरं अद्यापि उष्णं, स्तब्धं च अनुभवति । अद्य बीजिंग-नगरस्य आकाशं दिवा मेघयुक्तं भविष्यति, अपराह्णे सर्वाधिकं तापमानं ३० डिग्री सेल्सियस-पर्यन्तं भविष्यति इति अपेक्षा अस्ति
अपराह्णे क्रमेण मौसमः मेघयुक्तः भविष्यति, सायंकालात् अर्धरात्रे यावत् नगरस्य पश्चिमे दक्षिणे च वज्रपातः भविष्यति, स्थानीयतया च अल्पकालीनः प्रचण्डवृष्टिः भविष्यति अद्यापि पर्वतीयक्षेत्रेषु गच्छन्तः पर्यटकाः वर्षाणा यात्रायाः प्रभावं न भवेत् इति पूर्वमेव पुनरागमनस्य व्यवस्थां कुर्वन्तु इति अनुशंसितम्
ततः नगरव्यापी वर्षा मध्यरात्रौ आरभ्य क्रमेण राजधानीम् प्रभावितं करिष्यति । ज्ञातव्यं यत् श्वः प्रातःकाले वर्षाणाम् अधिकः प्रभावः भविष्यति कृपया पूर्वमेव यात्रायोजनां कुर्वन्तु, मार्गस्य स्थितिं प्रति ध्यानं ददतु, जलयुक्तानि, जामयुक्तानि च मार्गाणि परिहरन्तु, सार्वजनिकयानस्य चयनं च सर्वोत्तमम्।
श्वः अपराह्णपर्यन्तं वर्षा भविष्यति, दक्षिणप्रदेशे वर्षा अधिका स्पष्टा, अधिका वर्षा तीव्रता च, स्थानीया प्रचण्डवृष्टिः च भविष्यति। वर्षाप्रभावितस्य तापमानस्य अपि न्यूनता भविष्यति श्वः दिवसे सर्वाधिकं तापमानं २६ डिग्री सेल्सियसपरिमितं भविष्यति।
आगामिदिनत्रयस्य मौसमस्य पूर्वानुमानम्
२५ तमे (रविवासरे) अपराह्णे: मेघयुक्तं यावत्, पश्चिमे दक्षिणे च मेघगर्जनस्य वर्षा भवति; पर्वतीयक्षेत्रेषु न्यूनतमं सापेक्षिकं आर्द्रता ६०% भवति ।
२५ तमे रात्रौ : मध्यमवृष्ट्या सह मेघयुक्ता, दक्षिणे प्रचण्डवृष्टिः, पूर्वतः उत्तरपर्यन्तं वायुस्तरः ३; -२२°C अधिकतमं सापेक्षिकं आर्द्रता १००% भवति ।
२६ तमे दिनाङ्के (सोमवासरे) मेघयुक्तः भवति, दक्षिणे ३ स्तरात् १ वा २ स्तरपर्यन्तं अधिकवृष्टिः भवति; पर्वतीयक्षेत्रेषु न्यूनतमं सापेक्षिकं आर्द्रता ७०% भवति ।
२६ दिनाङ्कस्य रात्रौ : मेघयुक्तः सूर्य्यमयः यावत् ;
दिने २७ दिनाङ्के (मङ्गलवासरे): सूर्य्यः मेघयुक्तः यावत् वायुः २ वा ३ वा भवति;
२७ दिनाङ्कस्य रात्रौ : दक्षिणतः उत्तरपर्यन्तं वायुः १ वा २ यावत् न्यूनतमं तापमानं २०°C, पर्वतीयक्षेत्रेषु च न्यूनतमं तापमानं १६-२०°C भवति
२८ दिनाङ्के (बुधवासरे) दिवा: उत्तरतः दक्षिणपर्यन्तं वायुः २ वा ३ वा अधिकतमं तापमानं ३०°C भवति;
२८ दिनाङ्कस्य रात्रौ : दक्षिणतः उत्तरपर्यन्तं वायुः १ वा २ यावत् न्यूनतमः तापमानः २१°C भवति;
अस्याः वर्षायाः प्रभावः नगरस्य पर्वतीयक्षेत्रेषु अधिकः भवति ।
सर्वेषां कृते प्रासंगिकाः रक्षात्मकाः उपायाः करणीयाः, पर्वतीयक्षेत्रेभ्यः, नदीद्रोणिकेभ्यः इत्यादिभ्यः आपदाप्रवणक्षेत्रेभ्यः दूरं भवन्तु, पर्वतीयक्षेत्रेभ्यः यात्रां परिहरन्तु, भूवैज्ञानिकविपदेभ्यः सावधानाः भवेयुः इति अनुशंसितम्
दयालुः युक्तयः
अद्य अपराह्णात् श्वः दिवसपर्यन्तं महती वर्षा भविष्यति कृपया यात्रायां वर्षारक्षणं यातायातसुरक्षां च प्रति ध्यानं ददातु।
पर्वतीयक्षेत्रेषु भूवैज्ञानिकविपदानां जोखिमः तुल्यकालिकरूपेण अधिकः भवति कृपया पर्वतीयक्षेत्रेषु यात्रां परिहरन्तु भूवैज्ञानिकविपदाभ्यः सावधानाः भवन्तु।
श्वः जीवितमौसमसूचकाङ्कः
वासः मौसमसूचकाङ्कः ६ अस्ति श्वः दिवसे लघुबाहुवस्त्रं धारयितुं उपयुक्तम् अस्ति।
आरामसूचकाङ्कः २ अस्ति, श्वः दिवसे उष्णतां अनुभविष्यति।
हृदय-मस्तिष्क-संवहनी-सूचकाङ्कः १ भवति, श्वः दिवसे हृदय-मस्तिष्क-रोगाणां जोखिमः न्यूनः भवति ।
पराबैंगनी मौसमसूचकाङ्कः १ अस्ति, श्वः दिने पराबैंगनीतीव्रता अतीव दुर्बलः भविष्यति।
प्रातःकाले व्यायामस्य मौसमसूचकाङ्कः ४ अस्ति श्वः प्रातःकाले बहिः प्रातःकाले व्यायामाय इदं न उपयुक्तम्।
कारप्रक्षालनस्य मौसमसूचकाङ्कः ४ अस्ति श्वः दिवसे कारप्रक्षालनार्थं न उपयुक्तम्।
प्रतिवेदन/प्रतिक्रिया