समाचारं

2024 AITO Wenjie M9 सम्पूर्ण मूल्यांकन प्रतिवेदन

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्य विहङ्गमस्मार्ट-प्रमुख-एसयूवी-रूपेण स्थितस्य वेन्जी-एम 9-इत्यस्य न केवलं विलासपूर्णः बाह्यः आन्तरिकः च डिजाइनः अस्ति, अपितु उन्नत-बुद्धिमान्-प्रौद्योगिकी-विन्यासैः, समृद्ध-शक्ति-संयोजनेन च सुसज्जितः अस्ति, येन एतत् सशक्तं विपण्य-प्रतिस्पर्धां ददाति वेन्जी एम ९ इत्यस्य विक्रयस्य परिमाणं तस्य प्रक्षेपणात् ७ मासानां अन्तः कुलम् १२०,००० यूनिट् आदेशितम् अस्ति, येन उपभोक्तृभ्यः व्यापकं मान्यतां प्रशंसा च प्राप्ता २०२४ तमस्य वर्षस्य AITO Wenjie M9 इत्यस्य पूर्वस्मिन् "Hundred Car Owners Review New Car" सर्वेक्षणे आसनस्थानस्य बुद्धिमान् विन्यासस्य च दृष्ट्या अस्य कारस्य व्यापकतया प्रशंसा अभवत्, परन्तु केचन उपभोक्तारः अपि अवदन् यत् एतत् "निर्धारितरूपेण कारं न वितरितवान्" इति

1. मूलभूतवाहनसूचना

1. एकस्यैव मॉडलस्य विन्यासमापदण्डानां तुलना : प्रवेशस्तरीयमाडलस्य सम्पूर्णविन्यासाः सन्ति, तथा च सर्वेषु मॉडलेषु हुवावे एडीएस स्मार्टड्राइविंग् सिस्टम् इत्यनेन सुसज्जिताः सन्ति

2024 AITO Wenjie M9 शुद्धविद्युत्-विस्तारित-परिधि-शक्ति-विकल्पान् प्रदाति सर्वेषु मॉडल्-मध्ये अग्रे-पृष्ठे च द्वय-मोटर-युक्ताः सन्ति, शुद्ध-विद्युत्-संस्करणस्य 630km cruising range of up to इदं 1402km यावत् प्राप्तुं शक्नोति तथा च उत्तमं प्रदर्शनं सहनशक्तिः च अस्ति। विन्यासस्य दृष्ट्या प्रवेशस्तरीयमाडलाः अपि सक्रियस्य निष्क्रियस्य च सुरक्षायाः, सुविधायाः, आरामस्य च विन्यासस्य धनं प्रदास्यन्ति, तथा च सर्वे मॉडलाः हुवावे इत्यस्य एडीएस बुद्धिमान् चालनप्रणाल्याः सुसज्जिताः सन्ति, यत्र घरेलुवाहने प्रथमस्तरीयस्तरस्य बुद्धिमान् प्रदर्शनस्य श्रेणी अस्ति विपणि।

2. प्रतिस्पर्धात्मकमाडलस्य विन्यासमापदण्डानां तुलना : मोटरप्रदर्शनमापदण्डाः उत्कृष्टाः सन्ति, बुद्धिमान् विन्यासः च तस्य वर्गात् अग्रे अस्ति

घरेलुबृहत् SUV बाजारखण्डं दृष्ट्वा, एकमात्रं मॉडलं यत् Wenjie M9 इत्यनेन सह प्रत्यक्षतया स्पर्धां कर्तुं शक्नोति तत् Ideal L9 अस्ति । तदतिरिक्तं पारम्परिकविलासिताब्राण्डेभ्यः मर्सिडीज-बेन्ज् जीएलएस, बीएमडब्ल्यू एक्स७ च वेन्जी एम ९ इत्यस्य प्रतियोगिनः इति गणयितुं शक्यन्ते । विविधतुलनाद्वारा वेन्जी एम ९ इत्यनेन सुसज्जिताः द्वयमोटराः शक्तिमापदण्डस्य दृष्ट्या किञ्चित् श्रेष्ठाः सन्ति तथा च तेषां कार्यक्षमता अपि अधिकं उत्कृष्टा अस्ति विन्यासस्य दृष्ट्या यद्यपि वेन्जी एम ९ तथा लिली एल ९ परस्परं स्पर्धां कुर्वन्ति तथापि बुद्धिमान् विन्यासस्य दृष्ट्या वेन्जी एम ९ अग्रणीस्थाने अस्ति .

2. गुणवत्ताविश्वसनीयता

प्रेससमयपर्यन्तं कारगुणवत्तासंजालेन २०२४ तमस्य वर्षस्य एआइटीओ वेन्जी एम९ इत्यस्य विषये कुलम् २२ शिकायतां प्राप्तानि, येषु शुद्धगुणवत्ताविषयेषु १० शिकायतां, दोषाणां विषये १३ शिकायतां च सन्ति एतेषु शिकायतसु शरीरस्य उपसाधनानाम्, विद्युत् उपकरणानां च विषये शिकायतां बृहत् भागं भवति । केषाञ्चन कारस्वामिनः प्रतिक्रियानुसारं कारस्य "दीपाः न प्रकाशन्ते" "सर्किटविफलता" इत्यादीनि समस्यानि सन्ति । "नवीनकारानाम् मूल्याङ्कनं कुर्वन्तः १०० कारस्वामिनः" इत्यस्य पूर्वगुणवत्ताविश्वसनीयतासर्वक्षणे कारस्वामिनः अद्यापि तस्य गुणवत्तायाः विश्वसनीयतायाः च तुल्यकालिकं वस्तुनिष्ठं मूल्याङ्कनं दत्तवन्तः तेषु "अतिसन्तुष्टाः" "सन्तुष्टाः" इति चिन्तयन्तः कारस्वामिनः क्रमशः २४.८%, ४२.९% च सन्ति; " इति १३.३% । एकत्र गृहीत्वा २०२४ तमस्य वर्षस्य AITO Wenjie M9 इत्यस्य गुणवत्ता विश्वसनीयता च प्रदर्शनं मूलतः उपभोक्तृणां अपेक्षाभिः सह सङ्गतम् अस्ति ।

3. विक्रयोत्तरसेवासन्तुष्टिः

प्रेससमयपर्यन्तं Chezhi.com इत्यनेन 2024 AITO Wenjie M9 इत्यस्य सेवाविषयेषु कुलम् 11 शिकायतां प्राप्तानि सन्ति मुख्यसमस्याः प्रतिज्ञानां अपूर्तिं विक्रयधोखाधड़ीं च केन्द्रीभवन्ति, ये विशेषतया "कारं यथा न वितरन्ति" इति प्रकटितानि सन्ति प्रतिज्ञात" तथा "समस्याकारविक्रयण" इत्यादि .

सम्प्रति निर्मातारः २०२४ तमस्य वर्षस्य AITO Wenjie M9 इत्यस्य विषये Chezhi.com इत्यनेन प्राप्तानां सर्वेषां २२ शिकायतां प्रतिक्रियां दत्तवन्तः, प्रतिक्रियादरः १००% अस्ति । दत्तांशतः न्याय्यं चेत्, उपभोक्तारः वाहनानां क्रयणं उपयोगं च कुर्वन्तः समस्यानां समाधानं कर्तुं निर्मातारः अतीव सक्रियताम् आचरन्ति, उपभोक्तृभिः उत्थापितानां प्रश्नानां कृते निर्मातारः 4S भण्डारेण सह संवादं करिष्यन्ति यत्र कारस्वामिना स्थितः अस्ति, तथा च भण्डारे प्रवेशार्थं कारस्वामिना सह सम्पर्कं करिष्यन्ति निरीक्षणाय मरम्मताय च .

4. कारव्ययः

1. ईंधनस्य उपभोगः/विद्युतस्य उपभोगः : प्रदर्शनं मूलतः अपेक्षायाः अनुरूपं भवति

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन प्रतिवेदितानां सूचनानां संग्रहणं कृत्वा प्रमुख-वाहन-ऊर्ध्वाधर-माध्यमेभ्यः परीक्षण-आँकडानां संग्रहणं कृत्वा, 2024 तमस्य वर्षस्य एआईटीओ-प्रश्न-एम9-विस्तारित-परिधि-संस्करणस्य आधिकारिकतया घोषित-फीड-इन्-उपभोगः 7.2L/100km अस्ति Dianchedi इत्यस्य ईंधनस्य खपतः 7.86L/100km अस्ति , 2024 AITO Wenjie M9 शुद्धविद्युत्संस्करणस्य मापितं व्यापकं विद्युत् खपतं 24.5kWh/100km अस्ति । (दत्तांशः केवलं सन्दर्भार्थम् अस्ति)

2. अनुरक्षणम् : वारण्टी अवधिः अत्यन्तं संतोषजनकः अस्ति।

२०२४ तमे वर्षे एआइटीओ वेन्जी एम ९ इत्यस्य वाहनस्य वारण्टी अवधिः चतुर्वर्षं वा एकलक्षकिलोमीटर् (यत् प्रथमं आगच्छति) अस्ति । अनुरक्षणस्य दृष्ट्या सर्वेषां मॉडलानां प्रथमवारं ५,००० किलोमीटर् अथवा ३ मासेषु अनुरक्षणस्य आवश्यकता भवति अनुरक्षणस्य वस्तूनि इञ्जिनतैलस्य प्रतिस्थापनं तथा च इञ्जिनस्य फ़िल्टरस्य प्रतिस्थापनं प्रत्येकं १२ मासेषु अथवा प्रत्येकं १०,००० किलोमीटर् यावत् करणीयम्। वायु-छिद्रक-तत्त्वं वातानुकूलन-छिद्रक-तत्त्वं च प्रत्येकं २०,००० किलोमीटर्-पर्यन्तं प्रतिस्थापयितव्यम् । प्रत्येकं ३०,००० किलोमीटर् मध्ये स्पार्कप्लग् प्रतिस्थापनीयम्। प्रत्येकं ६०,००० किलोमीटर् मध्ये ब्रेक द्रवस्य परिवर्तनं करणीयम् । "शतकारस्वामिनः नवीनकारानाम् समीक्षा" सर्वेक्षणे ३०.५% तथा ३९.१% कारस्वामिनः २०२४ तमस्य वर्षस्य एआइटीओ प्रश्नकर्ता एम९ इत्यस्य उपयोगस्य व्ययस्य विषये क्रमशः "अतिसन्तुष्टाः" "सन्तुष्टाः" च इति व्यक्तवन्तः, अपरः १७.१% जनाः "सामान्यम्" इति उक्तवन्तः । , "असन्तुष्टाः" इति चिन्तयन्तः कारस्वामिनः अनुपातः १३.३% अस्ति ।

5. मार्गपरीक्षाप्रतिवेदनम्

२०२४ तमे वर्षे AITO Wenjie M9 शुद्धविद्युत्-विस्तारित-परिधि-शक्तिं प्रदाति शुद्धविद्युत्संस्करणं अग्रे पृष्ठे च द्वयमोटरैः सुसज्जितम् अस्ति, यत्र कुलमोटरशक्तिः ३९०kW, कुलमोटरटोर्क् ६७३N·m, CLTC शुद्धविद्युत् च अस्ति 630km इत्यस्य परिधिः विस्तारित-परिधि-संस्करणं 1.5 T इञ्जिनेण सुसज्जितम् अस्ति, यस्य अधिकतमशक्तिः 112kW अस्ति, अग्रे पृष्ठे च द्वय-मोटरैः अपि सुसज्जितम् अस्ति, यस्य कुल-मोटर-शक्तिः 365kW अस्ति, कुल-मोटर-टोर्क् च 675N·m अस्ति अस्य मेलनं 42kWh तथा 52kWh क्षमतायुक्तैः त्रिकोणीयलिथियमबैटरीभिः सह कृतम् अस्ति CLTC शुद्धविद्युत्क्रूजिंग्-परिधिः क्रमशः 225km, 275km च अस्ति ।

6. उपयोक्तृप्रतिष्ठा

Chezhi.com इत्यस्य "Wenjie M9" कारश्रृङ्खलाचैनेल् इत्यस्मिन् रेटिंग् क्रियाकलापस्य कुलम् ४ जनाः भागं गृहीतवन्तः, येषु ३ जनाः चतुःतारकं मूल्याङ्कनं दत्तवन्तः, १ व्यक्तिः च त्रितारकं मूल्याङ्कनं दत्तवान् टिप्पण्यां कारस्वामिनः उपयोगकाले Wenjie M9 इत्यस्य लाभहानिविषये सारांशं दत्तवन्तः, येन अन्येषां उपभोक्तृणां कृते अधिकानि वास्तविकानि व्यापकानि च सन्दर्भमतानि प्रदातुं शक्यन्ते।

उपयोक्तृसमीक्षायाः दृष्ट्या अधिकांशः उपभोक्तारः वेन्जी एम ९ इत्यस्य सवारीस्थानस्य स्मार्टड्राइविंग् स्तरस्य च विषये सन्तुष्टाः सन्ति तथापि केचन उपभोक्तारः अवदन् यत् कारः यदा कदा पश्चात्तापं करोति, तथा च कार्यं कुर्वन् रेन्ज एक्सटेण्डरः बहु कोलाहलं करोति

7. बोनस अंक

1. टकरावस्य सुरक्षा

२०२४ तमे वर्षे एआइटीओ वेन्जी एम ९ इत्यनेन सी-एनसीएपी-दुर्घटनापरीक्षायां भागः गृहीतः, अन्तिमः व्यापकः स्कोरः ९३.९% आसीत्, यः ५-तारकमूल्यांकनमानकं प्राप्तवान् । विशेषतः वेन्जी एम ९ सक्रियसुरक्षावर्गे ९७.७९% अंकं प्राप्तवान्, यत्र एडीएएस परीक्षणे पूर्णाङ्काः अपि प्राप्ताः । तदतिरिक्तं, कारः निवासीसंरक्षणवर्गे ९६.९८% अंकं प्राप्तवान्, यत्र पार्श्वस्तम्भप्रभावपरीक्षायां बालनिवासीसंरक्षणस्थिरमूल्यांकने च पूर्णाङ्काः सन्ति

2. इतिहासं स्मर्यताम्

वर्तमानकाले उपलब्धानां आँकडानां आधारेण न्याय्यं चेत्, मुख्यभूमिचीनदेशे २०२४ तमस्य वर्षस्य एआइटीओ प्रश्नः एम९ इत्यस्य पुनः आह्वानं न कृतम् यद्यपि पुनः आह्वानस्य अभावस्य अर्थः न भवति यत् वाहनस्य गुणवत्ता परिपूर्णा अस्ति तथापि न्यूनातिन्यूनं सिद्धयति यत् निर्मातृणा वर्तमानः निर्धारितः अस्ति वाहनस्य चालनसुरक्षां सम्पत्तिसुरक्षां च न प्रभावितं करोति।