समाचारं

एतावत् लज्जाजनकम् ! राष्ट्रिय-टेबलटेनिस्-महिला-एकल-क्रीडायाः जापानी-चिपर-इत्यनेन सह ०:३ इति स्कोरेन पराजयः, एकस्मिन् क्रीडने ० अंकाः प्राप्ताः, ११:० इति क्रमेण पराजिताः च ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के बीजिंगसमये ITTF WTT क्षेत्रीयप्रतियोगितायाः ओलोमोक्-स्थानकं प्रचलति । अस्मिन् ओपन-क्रीडायां मुख्याः राष्ट्रिय-टेबल-टेनिस्-क्रीडकाः सामूहिकरूपेण अनुपस्थिताः आसन्, प्रशिक्षकदलेन च नूतनपीढीयाः युवानां क्रीडकानां बहूनां संख्यायां प्रतियोगितायां पञ्जीकरणस्य व्यवस्था कृता सम्प्रति क्रीडायाः समाप्तिः भवति, राष्ट्रिय-मेज-टेनिस्-क्रीडकानां युवानां प्रदर्शनं च मिश्रितम् अस्ति । जापानदेशस्य कृते मिवा हरिमोटो, हिना हयाता, मिउ हिरानो च क्रीडायां अनुपस्थिताः सन्ति ।

महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां राष्ट्रिय-टेबल-टेनिस्-क्रीडकः किन् युक्सुआन्-इत्यस्य विरुद्धं जापानी-चिपर-होनोका-हाशिमोटो-इत्यस्य सामना अभवत् । किन युक्सुआन् नवीनपीढीयाः नेता विश्वयुवकचैम्पियनशिपस्य विजेता च अस्ति किन् युक्सुआन् तुल्यकालिकरूपेण उत्कृष्टा अस्ति तथा च सा मुख्यराष्ट्रीय टेबलटेनिसक्रीडकान् पराजितवती अस्ति Chen Xingtong, Wang Yidi and others , हाशिमोटो होनोका विश्वमेज टेनिस् प्रतियोगितायां महिलायुगलक्रीडायां कांस्यपदकविजेता अपि अस्ति ।

प्रथमे क्रीडने होनोका हाशिमोटो अग्रतां प्राप्तवती यद्यपि होनोका हाशिमोटो स्लाइसरः अस्ति तथापि तस्याः अपराधस्य प्रबलः भावः अस्ति तथा च सा अन्धरूपेण रक्षणं न करोति, होनोका हाशिमोटो प्रथमक्रीडायां ११:६ इति समये विजयी अभवत् । द्वितीयक्रीडायां हाशिमोटो होनोका विजयस्य लाभं गृहीत्वा ११:५ वादने अन्यं क्रीडां जित्वा । तृतीये क्रीडने युवा राष्ट्रिय टेबलटेनिसक्रीडकः किन् युक्सुआन् पूर्णतया मानसिकविकारः जातः, तस्याः प्रतिद्वन्द्वी हाशिमोटो होनोका कन्दुकं त्यक्तुं न अस्वीकृतवती, प्रत्यक्षतया ११:० इति स्कोरं च कृतवती

अस्मिन् सन्दर्भे अतीव लज्जाजनकं भवति यत् राष्ट्रिय टेबलटेनिस् महिला एकलः किन् युक्सुआन् जापानी स्लाइसर होनोका हाशिमोटो इत्यनेन सह कुलस्कोरेण ०:३ इति स्कोरेन पराजितः, तथा च एकस्मिन् क्रीडने ० अंकैः निर्वाचितः अभवत् किन् युक्सुआन् क्रीडायाः निर्मूलितः अभवत्, ततः सः ११:० इति क्रमेण पराजितः अभवत्, यत् राष्ट्रिय-मेज-टेनिस्-दले नूतन-पीढीयाः युवानां खिलाडयः सामान्यतया चिप-क्रीडकान् कथं मारयितुं न जानन्ति, विशेषं क्रीडितुं न जानन्ति च styles इति अतीव गम्भीरः समस्या अस्ति।

अन्येषु स्पर्धासु महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां राष्ट्रिय-टेबल-टेनिस्-क्रीडकः हान-फेयरः जापानी-क्रीडकः साजी-शिबाटा-विरुद्धं क्रीडितः, प्रमुख-अङ्कानां कृते युद्धं कर्तुं साहसं च कृतवान्, १२:१०, १२:१० , ११-वादने विजयं प्राप्तवान् :८, क्रमशः त्रीणि क्रीडाः जित्वा, कुलस्कोरः ३:०, सफलतया च शीर्षचतुर्णां सूचीं प्राप्तवान् । राष्ट्रिय टेबलटेनिसचिपरः झू सिबिङ्ग् चतुर्णां क्रीडाणां कृते भयंकररूपेण युद्धं कृत्वा स्वस्य सङ्गणकस्य सहचरं फैन् शुहानः कुलस्कोरं ३:१ इति कृत्वा समाप्तवान्, सफलतया शीर्षचतुर्णां मध्ये गतः

अन्तिमे महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां राष्ट्रिय-टेबल-टेनिस्-चिपर-याङ्ग-य्युन्-इत्यनेन प्रथमं एकं क्रीडां हारितम्, अन्ते च कुल-अङ्कः ३:२ आसीत् तस्य प्रतिद्वन्द्वी सफलतया च उन्नताः । राष्ट्रिय-टेबलटेनिस्-दले अन्ये युवानः क्रीडकाः अपि चिप्-प्रहारं न जानन्ति इति द्रष्टुं शक्यते । अस्मिन् सन्दर्भे शीर्षचतुर्णां महिलानां एकलमेलनानां घोषणा भवति, यत्र जापानस्य हाशिमोटो होनोका हान फेयर इत्यस्य विरुद्धं, झू सिबिङ्ग् इत्यस्याः याङ्ग यियुन् इत्यस्य विरुद्धं च सामना भवति शीर्षचतुर्णां महिलानां एकलक्रीडासु त्रयः चिपर्-क्रीडकाः सन्ति ।