समाचारं

गुर्मनः - एप्पल् एप्पल् इन्टेलिजेन्स इत्येतत् iPhone 16 प्रचारस्य केन्द्रं करिष्यति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २५ दिनाङ्के ज्ञापितं यत् ब्लूमबर्ग् इत्यस्य संवाददाता मार्क गुर्मन् इत्यस्य मते एप्पल् इत्यनेन एप्पल् इत्यस्य सर्वेषां खुदराभण्डारस्य कर्मचारिणां कृते आईफोन् १६ इत्यस्य प्रक्षेपणकार्यक्रमस्य (१० सितम्बर् दिनाङ्के आयोजितस्य अपेक्षा अस्ति) किञ्चित्कालानन्तरं अनिवार्यसमागमे भागं ग्रहीतुं व्यवस्था कृता अस्ति एताः सभाः भण्डारस्य आधारेण १२ सेप्टेम्बर्-दिनाङ्कस्य सायं वा १३ सेप्टेम्बर्-दिनाङ्कस्य प्रातःकाले वा भविष्यन्ति ।

गुर्मन् इत्यनेन अवलोकितं यत् एतेषां समागमानाम् समयः असामान्यः अस्ति यतोहि एप्पल् सामान्यतया सप्ताहदिनानां स्थाने रविवासरे एतादृशीः सभाः कुर्वन्ति । परन्तु नूतनस्य iPhone इत्यस्य प्रक्षेपणस्य निवारणाय एप्पल् अस्मिन् वर्षे भिन्नं रणनीतिं गृह्णीयात् इति भाति।

आईटी हाउस् इत्यनेन अवलोकितं यत् अनुवर्ती ट्वीट् मध्ये गुर्मन् इत्यनेन अपि उक्तं यत् एप्पल् इत्यनेन खुदराभण्डारस्य कर्मचारिणां कृते एप्पल् इन्टेलिजेन्स इत्यस्य प्रशिक्षणं आरब्धम्।एप्पल्-विक्रय-भण्डारेषु iPhone 16-विक्रय-प्रचारस्य केन्द्रं एतत् भविष्यति इति अपेक्षा अस्ति ।

एप्पल् इन्टेलिजेन्स इत्यस्य सितम्बरमासे iPhone 16 इत्यनेन सह प्रारम्भः न भविष्यति, यतः तस्य आधिकारिकविमोचनदिनाङ्कः अक्टोबर् मासे iOS 18.1 इत्यत्र पुनः धकेलितः अस्ति, यत्र लेखनसाधनं, सूचनासारांशः, नूतनं Siri अन्तरफलकं च इत्यादीनि विशेषतानि उपलब्धानि भविष्यन्ति, परन्तु Image क्रीडाङ्गणम्, Genmoji तथा च ChatGPT एकीकरणम् इत्यादीनि अधिकानि उन्नतानि सुविधानि iOS 18.2 अथवा ततः परं यावत् उपलब्धाः न भविष्यन्ति।

केचन विश्लेषकाः पूर्वानुमानं कुर्वन्ति यत् कृत्रिमबुद्ध्या iPhone 16 इत्यस्य विक्रयः एककोटि यूनिट् यावत् वर्धयिष्यति, अतः एप्पल् इत्यनेन एतानि विशेषतानि भण्डारेषु उपयोक्तृभ्यः प्रचारयितुं योजना कृता इति आश्चर्यं नास्ति।