समाचारं

सिचुआन्-नगरे एकः शिशुः एकेन ग्रामजनेन उद्धृतः : नाभिरज्जुः नालः च न छिन्नः, शरीरे च विस्तृतः सूर्यदाहः आसीत् ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अवलोकन समाचार संवाददाता झांग एन्बो

अधुना एव अन्तर्जालमाध्यमेन नवजातस्य शिशुस्य ज्ञातिजनानाम् अन्वेषणस्य विषये एकः समाचारः प्रसारितः यस्मिन् उक्तं यत् सिचुआन-प्रान्तस्य या'आन्-नगरे स्थिते दा'आन्-ग्रामे एकः बालिका प्राप्ता off, तस्याः शरीरे च विस्तृतः सूर्यदाहः आसीत् । २४ अगस्तस्य अपराह्णे Zongkan News (WeChat: ZLXWBL2023 इत्यत्र ज्ञापितम्) इत्यस्य एकः संवाददाता हन्युआन् काउण्टी सिविल अफेयर्स ब्यूरो इत्यस्मात् ज्ञातवान् यत् ऑनलाइन प्रसारिता सूचना सत्या अस्ति तथा च बालकः चिकित्सायै तस्य महत्त्वपूर्णचिह्नानां च कृते चिकित्सालयं प्रेषितः इति सम्प्रति स्थिराः आसन्।

दान ग्रामे एकस्याः बालिकायाः ​​उद्धारः कृतः (स्रोतः/अन्तर्जालः)

अन्तर्जालद्वारा प्रकाशितसूचनायां ज्ञातं यत् बालिका ५० सेन्टिमीटर् लम्बा आसीत्, तस्याः भारः च प्रायः ३ किलोग्रामः आसीत् यदा सा नालः नाभिरज्जुः च न च्छिन्ना आसीत्, तस्याः शरीरे विस्तृतः सूर्यदाहः आसीत्, उच्चतापमानस्य लक्षणं च आसीत् निर्जलीकरणं तस्याः परितः नोट्स् वा वस्त्राणि वा नासीत् । "बन्धुजनानाम् अन्वेषणम्" इति शब्दैः सह अस्मिन् सन्देशे उक्तं यत् बालिकायाः ​​उद्धारः १९ अगस्त दिनाङ्के या'आन्-नगरस्य हन्युआन्-मण्डलस्य दा'आन्-ग्रामे अभवत् ।यः कोऽपि प्रासंगिकस्थितिं जानाति सः हन्युआन्-मण्डलस्य उद्धार-प्रबन्धन-स्थानकेन सह सम्पर्कं कर्तुं शक्नोति

Zongjian News इति संवाददातारः अन्तर्जालद्वारा प्रकाशितैः फोटोभ्यः दृष्टवन्तः यत् बालिकायाः ​​मुखस्य वक्षसि च सूर्यदाहस्य चिह्नानां शङ्का अस्ति।

२४ अगस्तस्य अपराह्णे ज़ोङ्गवाङ्ग न्यूजस्य संवाददाता हान्युआन् काउण्टी सिविल अफेयर्स ब्यूरो इत्यस्मै फ़ोनं कृतवान् एकः कर्मचारी अवदत् यत् एषा वार्ता ऑनलाइन प्रसारिता सत्या अस्ति अगस्त 19. बालकः नालः नाभिरज्जुः च सह लब्धः, तेषु कश्चन अपि न छिन्नः, तेषां शरीरे सूर्यदाहस्य लेशाः आसन्, तेषां यथाशीघ्रं चिकित्सायै हन्युआन् काउण्टी पीपुल्स् हॉस्पिटलं प्रेषितम् सम्प्रति स्थिरम्।

तदनन्तरं ज़ोङ्गवाङ्ग न्यूजस्य एकः संवाददाता हन्युआन् काउण्टी पीपुल्स हॉस्पिटलम् आहूतवान् यः कर्मचारिणः आह्वानस्य उत्तरं दत्तवान् सः अवदत् यत् तेषां विषये साक्षात्कारः कर्तुं असमर्थः अस्ति तथा च अन्येषां माध्यमानां माध्यमेन स्थितिविषये ज्ञातुं सुझावः दत्तः।

बालिकायाः ​​सूर्यदाहस्य शङ्कायाः ​​लक्षणाः आसन् (स्रोतः/अन्तर्जालः)

हन्युआन् काउण्टी जनसुरक्षाब्यूरो इत्यस्य यिडोङ्गपुलिसस्थानकस्य एकः कर्मचारी अवदत् यत् तेभ्यः वास्तवमेव एषः अलार्मः प्राप्तः। तस्य अवगमनानुसारं बालिकायाः ​​चिकित्सायाः कृते चिकित्सालयं प्रेषिता अस्ति तस्याः प्राणसंकेताः सम्प्रति स्थिराः सन्ति, तस्याः जीवनं च संकटग्रस्तं नास्ति। पुलिस अपि अन्वेषणकार्य्ये सम्मिलितः अस्ति, निगरानीयव्यवस्थायाः माध्यमेन प्रासंगिकसूचनानि अन्विष्यति।

हन्युआन् काउण्टी सिविल अफेयर्स ब्यूरो इत्यस्य कर्मचारिणः ज़ोंगवाङ्ग न्यूज इत्यस्मै अवदन् यत् बालिकायाः ​​चिकित्साव्ययः काउण्टी सिविल अफेयर्स विभागेन वह्यते ततः परं बालस्य शारीरिकस्थितिः स्थिरतां प्राप्तवती ततः परं सा उत्तमपरिचर्यायै याआन् समाजकल्याणसंस्थायां स्थानान्तरिता भविष्यति। तस्मिन् एव काले बालस्य अभिभावकस्य अन्वेषणम् अपि आरब्धम् अस्ति येषां नागरिकानां प्रासंगिकाः सुरागाः सन्ति ते तान् हन्युआन् काउण्टी नागरिककार्याणि विभागाय प्रदातुं शक्नुवन्ति।