समाचारं

माइक्रोसॉफ्ट् स्वस्य केषाञ्चन व्यापारिक-एककानां पुनर्गठनं करोति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माइक्रोसॉफ्ट् इत्यनेन स्वस्य केषाञ्चन व्यापारिक-एककानां पुनर्गठनं कृत्वा परिवर्तनं प्रतिबिम्बयितुं तेषां एककानां कृते स्वस्य राजस्वमार्गदर्शनं अद्यतनं कृतम् अस्ति । कम्पनी घोषितवती यत् सा Microsoft 365 व्यावसायिकघटकात् राजस्वं उत्पादकता तथा व्यावसायिकप्रक्रियाखण्डे विलीनं करिष्यति; व्यवसायः।

अन्येषु परिवर्तनेषु Nuance Enterprise राजस्वं Intelligent Cloud खण्डात् Productivity and Business Processes खण्डं प्रति स्थानान्तरयितुं Windows तथा Devices राजस्वं एकत्र रिपोर्ट् कर्तुं परिवर्तनं च अन्तर्भवति

माइक्रोसॉफ्ट् इत्यनेन पुनर्गठनस्य अनन्तरं प्रत्येकस्य विभागस्य कृते वित्तवर्षस्य प्रथमत्रिमासे २०२५ तमस्य वर्षस्य कार्यप्रदर्शनस्य दृष्टिकोणं अपि अद्यतनं कृतम् । अधुना कम्पनी २०२५ वित्तवर्षस्य प्रथमत्रिमासे उत्पादकताव्यापारप्रक्रियाविभागस्य राजस्वं २७.७५ अरब डॉलरतः २८.०५ अरब डॉलरपर्यन्तं भविष्यति इति अपेक्षां करोति, यदा पूर्वं २०.३ अरब डॉलरतः २०.६ अरब डॉलरपर्यन्तं मार्गदर्शनं भवति स्म इंटेलिजेण्ट् क्लाउड् यूनिट् इत्यस्मात् राजस्वं २३.८ बिलियन डॉलरतः २४.१ बिलियन डॉलरपर्यन्तं भविष्यति इति अपेक्षा अस्ति, यदा पूर्वं २८.६ बिलियन डॉलरतः २८.९ बिलियन डॉलरपर्यन्तं पूर्वानुमानं कृतम् आसीत् अधुना अधिकं पर्सनल कम्प्यूटिङ्ग् यूनिट् राजस्वं १२.२५ बिलियन डॉलरतः १२.६५ बिलियन डॉलरपर्यन्तं भविष्यति इति अपेक्षा अस्ति, यदा पूर्वं १४.९ बिलियन डॉलरतः १५.३ बिलियन डॉलरपर्यन्तं पूर्वानुमानं कृतम् आसीत् (वाल स्ट्रीट जर्नल) ९.

प्रतिवेदन/प्रतिक्रिया