समाचारं

डोङ्गचेङ्ग-मण्डलस्य लोङ्गटन्-वीथिकायां चलच्चित्रदर्शनस्य आयोजनं कृतम्, ततः "जेडी-पुनर्जन्म" इति चलच्चित्रस्य मुख्यं सृजनात्मकदलं प्रादुर्भूतम्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ अगस्तदिनाङ्के सायंकाले "बैंगनीसुवर्णस्य लोङ्गटनपञ्जरसम्मेलनस्य" प्रथमः लॉबस्टरमहोत्सवः - "समृद्धवर्षाणां स्मरणं च सुन्दरजीवनस्य पोषनं च" इति चलच्चित्रदर्शनक्रियाकलापः लॉन्टन् झोन्घु फेरिस् व्हीलप्लाजा इत्यत्र आयोजितः लॉन्गटन उपजिल्ला कार्यसमितिः कार्यालयश्च क्षेत्रीयदलस्य सदस्यान् प्रमुखं क्रान्तिकारीं ऐतिहासिकं चलच्चित्रं "जेडी रिबॉर्न" द्रष्टुं संगठितवती, तथा च चलच्चित्रस्य रचनात्मकदलं सर्वैः सह चलच्चित्रस्य ऐतिहासिकपृष्ठभूमिं रचनात्मकानुभवं च साझां कर्तुं आमन्त्रितवान् दृश्यम् ।
२३ अगस्तदिनाङ्के सायंकाले "बैंगनीसुवर्णस्य लोङ्गटनपञ्जरसम्मेलनस्य" प्रथमः लॉबस्टरमहोत्सवः - "समृद्धवर्षाणां स्मरणं च सुन्दरजीवनस्य पोषनं च" इति चलच्चित्रदर्शनक्रियाकलापः लॉन्टन् झोन्घु फेरिस् व्हीलप्लाजा इत्यत्र आयोजितः फोटो लॉन्गटन् स्ट्रीट् इत्यस्य सौजन्येन
"जेडी इत्यस्य पुनर्जन्म" इति चलच्चित्रस्य निर्माता मुख्यनिर्माता च वाङ्ग चुआन् महोदयः, माओत्सेडोङ्गस्य भूमिकां निर्वहति वाङ्ग बान् महोदयः, हे ज़िझेन् इत्यस्य भूमिकां निर्वहति सुश्री जेङ्ग पेई, काई फेङ्ग इत्यस्य भूमिकां निर्वहति डिंग युचेन् महोदयः च , सर्वेभ्यः चलच्चित्रस्य ऐतिहासिकपृष्ठभूमिविषये कथयितुं, चलच्चित्रस्य निर्माणस्य विचारान् अन्वेषणं च साझां कर्तुं हस्ते आसन् ।
"पुनर्जन्म" १९३५ तमे वर्षे केन्द्रीयलालसेनायाः दीर्घमार्चस्य समये "ताशी सम्मेलनस्य" "चिशुई इत्यस्य चत्वारि क्रॉस्" इत्येतयोः आधारेण निर्मितम् अस्ति ।एतत् जीवनस्य मृत्युस्य च महत्त्वपूर्णस्य क्षणस्य सामनां कुर्वतः लालसेनायाः कथां कथयति समितिः दलस्य केन्द्रीयसमितेः नेतृत्वकोरस्य पुनर्गठनार्थं ज़ुन्यीनगरे एकां श्रृङ्खलां कृतवती फलतः चीनीयक्रान्तिः एकं प्रमुखं मोक्षबिन्दुं स्वीकृत्य विजयस्य नूतनयात्रायां प्रवृत्ता, येन केन्द्रीयलालसेनायाः ऐतिहासिकस्थितिः यथार्थतया पुनः स्थापिता कठिनवातावरणे पुनर्जन्म।
"क्रान्तिस्य सफलता द्वयोः ग्रन्थियोः उपरि निर्भरं भवति, एकः एकता अपरः सारांशः च "लालसेनासैनिकाः स्वपदानां तुलनां 'पादमापनशासकेन' सह कृतवन्तः"... घटनास्थले प्रेक्षकाः एताभिः पङ्क्तयः प्रेरिताः आसन् तथा लालसेनासैनिकानाम् अदम्यसङ्घर्षं अदम्यप्रयत्नाः च गभीरतया अनुभूतवान् एकः क्रान्तिकारी भावना या निर्भयः अदम्यः च अस्ति।
लॉन्गटन-वीथि-प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् चीनस्य क्रान्तिकारी-इतिहासः एव सर्वोत्तमः “पोषणः” अस्ति पार्टी, तथा च रक्तजीनः पीढीतः पीढीं यावत् गच्छतु आख्यायिकानुसारम्।
प्रथमः लॉबस्टर-महोत्सवः सितम्बर्-मासस्य प्रथमदिनपर्यन्तं स्थास्यति इति अवगम्यते, यस्मिन् काले "फेरिस् व्हील नाइट्" अनौपचारिकप्रदर्शनभवनं, वनमेला, अनौपचारिकसङ्गीतसमारोहाः इत्यादयः क्रियाकलापाः निरन्तरं भविष्यन्ति
प्रतिवेदन/प्रतिक्रिया