समाचारं

राया - स्वच्छपत्रं स्थापयित्वा अस्माकं विजयाय साहाय्यं जातम्।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त २५ दिनाङ्कः : प्रीमियरलीगस्य द्वितीयपक्षे आर्सेनल-क्लबः गृहात् दूरं विला-नगरं २-० इति स्कोरेन पराजितवान् । क्रीडायाः अनन्तरं आर्सेनल-क्लबस्य गोलकीपरस्य रायायाः साक्षात्कारः बीबीसी-कार्यक्रमेण "MOTD" इत्यनेन कृतः ।

——क्रीडायाः विषये कथयतु

"स्वच्छपत्रं अस्मान् क्रीडासु विजयं प्राप्तुं साहाय्यं करोति। यदा वयं लक्ष्यं न स्वीकुर्मः तदा वयं जानीमः यत् वयं अग्रे धमकीम् सृजितुं शक्नुमः। प्रीमियरलीग्-क्रीडायां कोऽपि क्रीडा सुलभा नास्ति, भवद्भिः सर्वं दातव्यम् अद्य वयं तत् कृतवन्तः। " " .

"विला अतीव उत्तमं दलम् अस्ति तथा च ते बहु संभावनाः निर्मितवन्तः परन्तु वयं तत्र रक्षणं कृतवन्तः।"

——रक्षणस्य विषये कथयतु

"इदं तासु सेवेषु अन्यतमम् आसीत् यत् भवन्तः न जानन्ति यत् भवन्तः कथं कृतवन्तः। अहं तस्य विषये बहु न स्मरामि। ओली (वाट्किन्स्) तत्रैव आसीत् अहं च हस्तं प्रसारितवान् तथा च सौभाग्येन अहं सेव् कृतवान्। अन्यः कोऽपि न प्राप्तवान् कन्दुकं" इति ।

——सहयोगिभिः सह निष्कासनस्य उत्सवः

"एतत् एकाग्रतां स्थापयितुं साहाय्यं करोति। एतत् किञ्चित् यत् वयं रक्षात्मकरूपेण प्रसन्नाः स्मः तथा च दलाय किञ्चित् प्रोत्साहनं दातुं, यत् अस्मिन् लीगे अतीव महत्त्वपूर्णम् अस्ति।"