समाचारं

आर्टेटा - विला इत्यस्य द्विगुणपराजयः अभवत् यतोहि दलस्य किमपि अभावः आसीत्, परन्तु अद्य वयं तत् कृतवन्तः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अगस्त २५ दिनाङ्कः : प्रीमियरलीगस्य द्वितीयपक्षे आर्सेनल-क्लबः गृहात् दूरं विला-क्लबस्य २-० इति प्रतिशोधं कृतवान् । क्रीडायाः अनन्तरं आर्सेनलस्य प्रशिक्षकस्य आर्टेटा इत्यस्य साक्षात्कारः बीबीसी रेडियो ५ लाइव् इत्यनेन कृतः ।

——क्रीडायाः विषये कथयतु

"अस्माभिः स्थितिः परिवर्तयितुं अभवत् तथा च प्रायः १० निमेषान् यावत् अस्माकं गतिः नासीत् तथा च विला अस्मान् उत्तमं प्राप्तवान्। तेषां महान् अवसरः आसीत् किन्तु डेविड् (राया) अविश्वसनीयं रक्षणं कृतवान् तथा च सः क्रीडा आसीत् एकः जादुई क्षणः ततः अहं ट्रोस्सार्ड् इत्यस्मै क्रीडायाः निर्णयार्थं दत्तवान्।"

——तन लया

“वयं प्रतिद्वन्द्वी कतिचन अवसरान् दत्तवन्तः तत् च दलस्य श्रेयः यतः अत्र (विला पार्क) पराजयितुं कठिनं स्थानम् अस्ति, परन्तु यदा अस्माकं रायायाः आवश्यकता आसीत् तदा सः पदानि स्थापयित्वा महत् रक्षणं कृतवान्।”.

——सकस्य विषये कथयतु

"सर्वः महत् चरित्रं दर्शितवान्, न केवलं सः (साका)। एस्टन् विला इत्यस्य रक्षात्मका रणनीतिः अस्माभिः अपेक्षितापेक्षया भिन्ना आसीत्, परन्तु वयं अनुकूलतां कृतवन्तः, दलेन च बहु साहसं दर्शितम्।

"पुनः च यदा भवतः प्रकाशार्थं ताराणां आवश्यकता भवति तदा ते पदानि स्थापयित्वा स्वस्य योग्यतां सिद्धवन्तः - अतः एव वयं क्रीडायां विजयं प्राप्तवन्तः।"

——विलाविरुद्धं क्रीडनस्य मनोवैज्ञानिकप्रभावः

“विला-विरुद्धं गतद्वयं क्रीडा अस्माभिः आरामेन विजयं प्राप्तव्यम् आसीत् किन्तु वयं न विजयं प्राप्तवन्तः किमपि च अभावः आसीत् - परन्तु अद्य वयं तत् कृतवन्तः ।

“किञ्चित् भाग्येन, किञ्चित् उत्तमं व्यक्तिगतक्रीडां च कृत्वा वयम् अस्य क्रीडायाः विजयं प्राप्तवन्तः।”