समाचारं

"स्थिरतायाः" आधारः अधिकं दृढः अस्ति तथा च "उन्नतस्य" चालकशक्तिः अधिकः अस्ति अस्य अर्थः अस्ति यत् चीनस्य आर्थिकविकासः पर्याप्तगुणवत्तायुक्तः अस्ति ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः : १.दत्तांशद्वारा अर्थव्यवस्थां पश्यन्तु अर्थव्यवस्थायाः माध्यमेन विकासं पश्यन्तु।
९६८,९०० यूनिट्, ४.५८% वृद्धिः "मेड इन चाइना" इत्यनेन उल्लेखनीयं परिणामः प्राप्तः ।
अस्मिन् वर्षे प्रथमार्धे मम देशस्य निर्माणयन्त्र-उद्योगे समग्रतया स्थिरविकासप्रवृत्तिः स्थापिता । देशे विदेशे च प्रमुखोत्पादानाम् द्वादश प्रमुखवर्गाणां सञ्चितविक्रयः ९६८,९०० यूनिट् आसीत्, यत् वर्षे वर्षे ४.५८% वृद्धिः अभवत् आयातनिर्यातव्यापारस्य परिमाणं २७.१३४ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ३.१३% वृद्धिः अभवत् ।
उच्चस्तरीय-बुद्धिमान्, हरित-उद्योगान् प्रति उद्योगस्य परिवर्तनं निरन्तरं त्वरितम् अस्ति । विद्युत्भारकैः, उत्थापनकार्यमञ्चैः इत्यादिभिः प्रतिनिधित्वं कृत्वा विद्युत्निर्माणयन्त्राणां महती वृद्धिः अभवत् । बृहत्-प्रमाणेन बुद्धिमान् च अभियांत्रिकी-यन्त्र-उत्पादानाम् अनेकाः निरन्तरं विपण्यां स्थापिताः भवन्ति, ये प्रमुख-इञ्जिनीयरिङ्ग-परियोजनासु, आधारभूत-निर्माणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति
१.२२ खरब युआन्मम देशस्य सीमापार-ई-वाणिज्यस्य “त्वरणम्” अभवत् ।
सीमाशुल्कसामान्यप्रशासनस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे चीनस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यासः १.२२ खरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १०.५% वृद्धिः अभवत्, यत् ४.४ प्रतिशताङ्कं अधिकं आसीत् तस्मिन् एव काले चीनस्य विदेशव्यापारस्य समग्रवृद्धिदरः । २०१८ तमे वर्षे १.०६ खरब युआन् तः २०२३ तमे वर्षे २.३८ खरब युआन् यावत् चीनस्य सीमापारं ई-वाणिज्यस्य आयातनिर्यातस्य पञ्चवर्षेषु १.२ गुणा वृद्धिः अभवत् ।
१३.६३ अरब टन किलोमीटर् ! एकः अभिलेखः मासिकः उच्चतमः
चीनस्य नागरिकविमानप्रशासनेन अगस्तमासस्य २३ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलनं कृतम्।सम्बद्धेन प्रभारी व्यक्तिना उक्तं यत् जुलैमासे चीनस्य नागरिकविमानन-उद्योगेन कुलपरिवहन-कारोबारः १३.६३ अरब-टन-किलोमीटर्-परिमितं सम्पन्नः, नागरिकविमानयानपरिवहनस्य परिमाणं च क मासिकं अभिलेखं उच्चम्। परिवहनं कृतवन्तः यात्रिकाणां संख्या ६९.१३६ मिलियनं यावत् अभवत्, यत् वर्षे वर्षे १०.८% वृद्धिः अभवत् । तेषु अन्तर्राष्ट्रीययात्रीपरिवहनस्य परिमाणं ६० लक्षं अतिक्रान्तम्, ६१३ लक्षं यात्रिकाः सम्पन्नाः, २०१९ तमे वर्षे समानकालस्य ९३% यावत् पुनः आगतः मालवाहनस्य दृष्ट्या जुलैमासे सम्पूर्णः नागरिकविमानन-उद्योगः ७५२,००० टन-मालवाहन-मेल-परिवहनस्य परिमाणं सम्पन्नवान्, यत् वर्षे वर्षे २५.१% वृद्धिः अभवत्
५६.३५ अरबं बिडालम् ! "चीनस्य चावलस्य कटोरा" स्थिरीकरणम्।
राष्ट्रीयसांख्यिकीयब्यूरोद्वारा अगस्तमासस्य २३ दिनाङ्के प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् २०२४ तमे वर्षे मम देशस्य कुलं प्रारम्भिकं तण्डुलस्य उत्पादनं ५६.३५ अरब जिन् भविष्यति, यत् चतुर्वर्षेभ्यः क्रमशः ५६ अरब जिन् इत्यस्मात् उपरि अस्ति, समग्रं उत्पादनं च स्थिरं भविष्यति। देशस्य प्रारम्भिकतण्डुलरोपणक्षेत्रं ७१.३२२ मिलियन एकर् आसीत्, यत् पूर्ववर्षस्य अपेक्षया ३२५,००० एकरवृद्धिः, ०.५% वृद्धिः प्रदेशानां दृष्ट्या हुनान्, जियाङ्गक्सी, गुआङ्गडोङ्ग, झेजियांग् इत्यादिषु अष्टसु स्थानेषु रोपितक्षेत्रं वर्धितम् ।
मम देशः सफलतया ChinaSat 4A उपग्रहं प्रक्षेपयति
अगस्तमासस्य २२ दिनाङ्के मम देशः वेन्चाङ्ग-अन्तरिक्ष-प्रक्षेपण-स्थले परिवर्तितस्य लाङ्ग-मार्च-७-वाहक-रॉकेटस्य उपयोगेन चीन-सैट्-४ए-उपग्रहं सफलतया प्रक्षेपितवान्, उपग्रहः च सफलतया स्वस्य अभिप्रेत-कक्षायां प्रविष्टवान् उपग्रहः उपयोक्तृभ्यः स्वरं, आँकडा, रेडियो, दूरदर्शनसञ्चारसेवाः प्रदातुं शक्नोति ।
(स्रोतः : CCTV.com)
प्रतिवेदन/प्रतिक्रिया