समाचारं

लियुआन् परिदृश्य दीर्घा, किआन्जियाडियन ओपेरा संस्कृति महोत्सवः उद्घाटितः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ अगस्तदिनाङ्के सायं यान्किङ्ग्-मण्डलस्य किआन्जियाडियन-नगरस्य भूवैज्ञानिक-संस्कृति-प्लाजा-स्थले हेबेई-बङ्गजी-इत्यस्य क्लासिक-नाटकं "वसन्तः आगच्छति" इति वाद्यते, पञ्चदिवसीयः "बैली-लैण्डस्केप्-गैलरी-जन-नाटक-संस्कृति-महोत्सवः" च आधिकारिकतया आरब्धः २३ अगस्ततः २७ अगस्तपर्यन्तं भूवैज्ञानिकसंस्कृतिचतुष्कं प्रतिदिनं १९:०० वादने अद्भुतानि नाट्यप्रदर्शनानि भविष्यन्ति।
सांस्कृतिकमहोत्सवे क्रमेण पिंगजू ओपेरा, हेबेई बाङ्गजी ओपेरा, पेकिङ्ग् ओपेरा, हुआङ्गमेई ओपेरा इत्यादीनां ओपेराप्रकारस्य विषये ५० तः अधिकाः रोमाञ्चकारीनाटकाः प्रदर्शिताः भविष्यन्ति आयोजकाः विशेषतया देशस्य प्रसिद्धः ओपेरा-प्रशंसकः वु शौयोङ्गः, पिङ्ग्जु-मास्टर-झाङ्ग-शुगुइ-इत्यस्य शिष्यः झाङ्ग-शुयुन् इत्यादीनां प्रसिद्धानां ओपेरा-मास्टरानाम् आमन्त्रणं कृत्वा किआन्जियाडियन-नगरस्य युन्फेइ-कला-दलस्य, बीजिंग-यिहाई-किङ्ग्शेन्-संस्कृतेः मीडिया-कम्पनीं च एकत्र आनयत् , लिमिटेड, Qianjiadian नगर किसान सांस्कृतिक दल, आदि स्थानीय कला की शक्ति।
सांस्कृतिकमहोत्सवः "नगरे मुख्यस्थलं तथा ग्रामस्तरीयउपस्थलानां विस्तारः" इति रूपं स्वीकुर्वति भूवैज्ञानिकसंस्कृतिचतुष्कस्य मुख्यस्थलस्य अतिरिक्तं ज़िया डेलोङ्गवानग्रामे, हुआपनग्रामे अपि अनेकाः उपस्थलानि सन्ति , मञ्चग्रामः, इत्यादयः पिंगजू ओपेरा "ब्लू लालटर्न् शीन्स ऑन द व्हाइट हेड", हेबेई बाङ्गजी इत्यस्य "लोटस् लालटेन", पेकिङ्ग् ओपेरा "ओड टु द रेड प्लम ब्लॉसम्स्" इत्यादीनि क्लासिकनाटकानि क्रमेण मञ्चितानि भविष्यन्ति, येन ग्रामजनाः आनन्दं प्राप्तुं शक्नुवन्ति तेषां द्वारे उच्चगुणवत्तायुक्ता ओपेराकला।
किआन्जियाडियन-नगरं लियुआन्-नगरस्य गहनसंस्कृतिः अस्ति । उल्लेखनीयं यत् अस्मिन् सांस्कृतिकमहोत्सवे विशेषतया "समूहप्रदर्शनस्य छात्रशिक्षणस्य च" एकं अन्तरक्रियाशीलं कडिमपि स्थापितं यत् युवानां कृते परिसरेषु समुदायेषु च ओपेराद्वारा ओपेरासंस्कृतेः निकटसम्पर्कं प्राप्तुं शिक्षितुं च अवसराः प्राप्यन्ते।
छायाचित्रं Qianjiadian Town इत्यस्य सौजन्येन
प्रतिवेदन/प्रतिक्रिया