समाचारं

टोङ्गझौ नहरव्यापारमण्डलं नवीनं स्थलचिह्नानां स्वागतं करिष्यति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग समाचारः 23 अगस्तदिनाङ्के, बीजिंगस्य टोङ्गझौमण्डलस्य नहरव्यापारमण्डलस्य प्रबन्धनसमितेः मार्गदर्शनेन, ग्रीनलैण्डसमूहस्य बीजिंग-तियानजिन्-हेबेईक्षेत्रीयप्रबन्धनमुख्यालयेन च मेजबानी कृत्वा, "विश्वपर्यन्तं प्रवेशः" - ग्रीनलैण्ड् समूहस्य सहकारी उद्यमिनः नगरे प्रविष्टाः उपकेन्द्रस्य क्रियाकलापाः आयोजिताः सन्ति। अस्मिन् कार्यक्रमे नहरव्यापारमण्डलस्य मूलं टोङ्गझौ ग्रीनलैण्ड्-मध्यनगरस्य आधिकारिकतया प्रारम्भः अभवत्, येन नगरस्य उपकेन्द्रे नहरव्यापारस्य कृते नूतनस्य स्थलचिह्नस्य निर्माणं त्वरितम् अभवत्
राजधानीविकासाय महत्त्वपूर्णं इञ्जिनरूपेण बीजिंग-नगरस्य नगरीय-उपकेन्द्रं आर्थिकसंरचनायाः अनुकूलनं, नगरीयकार्यं च सुधारयितुम् महत्त्वपूर्णं मिशनं वहति नहरव्यापारजिल्ला उपकेन्द्रस्य "3+1" कार्यात्मकविभागस्य व्यावसायिकसेवाकार्यस्य मुख्यवाहकः अस्ति, उपकेन्द्रस्य कृते "उच्च-सटीकता" उद्योगानां विकासाय उच्च-प्राप्त्यर्थं च अग्रणीः प्रदर्शनक्षेत्रः च अस्ति -गुणवत्ता विकास।
निवेशप्रवर्धनसत्रे दलकार्यसमितेः सदस्यः नहरव्यापारमण्डलस्य प्रबन्धनसमितेः उपनिदेशकः च मेङ्गजियाङ्गवेई इत्यनेन हालवर्षेषु उपकेन्द्रस्य नहरव्यापारमण्डलस्य च निर्माणविकासेन सह मिलित्वा क नीतिवातावरणं, औद्योगिकविन्यासः, स्थानलाभः च इत्यादिभ्यः बहुविधपरिमाणेभ्यः प्रचारः , निवेशकान् स्पष्टनीतिमार्गदर्शनं समर्थनं च प्रदाति।
अवगम्यते यत् बीजिंग-टोङ्गझौ ग्रीनलैण्ड्-मध्यनगर-परियोजना उप-मध्य-नहरव्यापार-मण्डलस्य मूलक्षेत्रे, टोङ्ग्युन्मेन्-मेट्रो-स्थानकस्य समीपे स्थिता अस्ति परियोजनायाः कुलनिर्माणक्षेत्रं २७८,००० वर्गमीटर् अस्ति, यत्र प्रायः १३०,००० वर्गमीटर् सुपर उच्चस्तरीयं स्थलचिह्नं उच्चस्तरीयं निगममुख्यालयकार्यालयभवनानि, प्रायः ३६,००० वर्गमीटर् व्यावसायिक अपार्टमेण्ट्, ३६,००० वर्गमीटर् वाणिज्यिककेन्द्रं च अस्ति परियोजनायाः त्रयः कथानकाः सन्ति : जिङ्गफेङ्ग्, लिङ्गफेङ्ग्, युन्फेङ्ग् च । वर्तमान समये जिंगफेङ्ग-भूमि-पार्सलस्य निर्माणं मूलतः सम्पन्नम् अस्ति, अस्मिन् वर्षे डिसेम्बर-मासस्य अन्ते यावत् तस्य उपयोगे स्थापितं भविष्यति .
Duan Wenping इत्यनेन सम्पादितं, Zhao Lin इत्यनेन च प्रूफरीड् कृतम्
प्रतिवेदन/प्रतिक्रिया