समाचारं

एकः १७ वर्षीयः बालकः एकस्य वृद्धस्य साहाय्यं कृतवान् यः पतित्वा मिथ्या आरोपः कृतः, ताडितः च अभवत्! वृद्धः निरुद्धः इति पुलिसैः स्पष्टीकृतम्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जियाङ्गक्सी-प्रान्तस्य फुझोउ-नगरे मेङ्ग-जिन्क्सुआन्-नामकः १७ वर्षीयः बालकः मार्गे मत्तस्य वृद्धस्य साक्षात्कारं कृत्वा भूमौ पतितः, तस्य शिरसि चोटं प्राप्तवान् एतत् दृष्ट्वा क्षियाओ मेङ्गः तस्य साहाय्यार्थं अग्रे गत्वा स्वस्य मोबाईलफोनस्य उपयोगेन स्वपरिवारस्य सदस्यैः सह सम्पर्कं कृतवान् ।

परिवारस्य वृद्धानां सदस्यानां आगमनानन्तरं जिओ मेङ्गः परिवारस्य सदस्येभ्यः प्रासंगिकस्थितिं व्याख्यातवान्, परन्तु भावुकवृद्धैः बहुवारं धक्काय थप्पड़ं मारितवान् पक्षद्वयं विवादं कुर्वन् आसीत्, ततः क्षियाओ मेङ्गः तत्क्षणमेव पुलिसं आहूतवान् ।

१२ अगस्तदिनाङ्के प्रायः १३:०० वादने जियान्चाङ्गपुलिसस्थानकस्य पुलिसः आह्वानं प्राप्य घटनास्थले आगतः। एतत् दृष्ट्वा पुलिसैः पक्षद्वयं पृथक् कृतवन्तौ सः वृद्धानां मद्यस्य प्रबलं गन्धं प्राप्तवान् सः तस्य शिरसि चोटं दर्शयन् पुलिसं न्यवेदयत् यत् सः जिओ मेङ्गस्य द्विचक्रिकायाः ​​कृते पातितः अभवत् परिवारः जिओ मेङ्ग इत्यस्मै तस्य सह गन्तुं आग्रहं कृतवान् पिता जाँचार्थं चिकित्सालयं गतः, तदनुरूपव्ययस्य क्षतिपूर्तिः च अभवत् ।

जिओ मेङ्गः अवदत् यत् - यदा सः विद्युत्साइकिलयानं चालयन् हेडोङ्ग-एवेन्यू-स्थले वियना-होटेल्-समीपे मार्गेण गच्छति स्म तदा सः एकं वृद्धं मार्गस्य पार्श्वे शिरसि रक्तं कृत्वा शयानं दृष्टवान् अतः सः शीघ्रं मार्गस्य पार्श्वे कारं निक्षिप्य, वृद्धस्य उत्थापनार्थं साहाय्यं कर्तुं अग्रे गत्वा, वृद्धस्य मोबाईल-फोनेन स्वपरिवारस्य सदस्यैः सह सम्पर्कं कृतवान् वृद्धस्य परिवारजनानां आगमनानन्तरं सः स्वपरिवारस्य सदस्येभ्यः प्रासंगिकं स्थितिं व्याख्यातवान् अस्मिन् समये भावुकेन वृद्धेन सः बहुवारं धक्काय थप्पड़ं मारितवान्।

पक्षद्वयस्य विवादः इति दृष्ट्वा वृद्धस्य चोटः गम्भीरः अस्ति वा इति पृष्ट्वा पुलिसैः पक्षद्वयं पुलिस-स्थानकं प्रति नीतम् । वृद्धाः परिवारजनाः पुलिस-स्थानकस्य अन्तः आन्दोलिताः आसन् जिओ मेङ्गः विषादितः आसीत्, अधिकं किमपि वक्तुं न इच्छति स्म ।

सत्यं ज्ञातुं सर्वोच्चप्राथमिकता यत्र घटना अभवत् तस्मिन् स्थाने निगरानीयता । यतः घटनायाः स्थानं मार्गनिरीक्षणस्य अन्धस्थानम् आसीत्, तस्मात् पुलिसैः वियना-होटेल्-नगरं गत्वा अन्ततः होटेल-पार्किङ्ग-स्थलस्य समीपे निगरानीय-कैमराणि पुनः प्राप्तानि यत् किं घटितम् इति पुनर्निर्माणं कृतम् : आहतः ली तस्मिन् दिने अतिशयेन मद्यपानं कृतवान् आसीत्, अग्रे गच्छन् सः मूर्च्छितः आसीत् फुटपाथः दृढतया स्थित्वा सः मार्गस्य पार्श्वे पतितः, तस्य शिरः च क्षतिग्रस्तः अभवत्, यदा सः सवारः आसीत् ।

सत्यं प्रकाशितं भवति ! निगरानीयं दृष्ट्वा वृद्धाः परिवारजनाः प्रचुरं क्षमायाचनां कृत्वा तस्य युवकस्य व्यवहारस्य कृते कृतज्ञतां प्रकटितवन्तः। यद्यपि पूर्वं तस्य आलोचना आलोचना च कृता आसीत् तथापि मेङ्ग सिन्क्सुआन् पुलिसं न्यवेदयत् यत् अन्येषां साहाय्यार्थं अग्रे गत्वा सः पश्चातापं न करोति इति।

१९ अगस्त दिनाङ्के अन्येषां उपरि आक्रमणं कृत्वा कानूनानुसारं नान्चेङ्ग-मण्डलस्य जनसुरक्षाब्यूरो-संस्थायाः प्रशासनिकरूपेण निरोधः कृतः ।

१७ वर्षीयस्य मेङ्ग ज़िन्क्सुआन् इत्यस्य कृते अङ्गुष्ठानि!

दयालुतायाः दुर्बोधता न कर्तव्या, अन्ते न्यायः सेव्यते! मम कृते फूझौ पुलिस अपि रोचते दयालुतायाः कृते कानूनप्रवर्तनसंस्थानां रक्षणस्य आवश्यकता वर्तते, येन प्रत्येकं नागरिकः कानूनस्य न्यायं अनुभवितुं शक्नोति!