समाचारं

चेक इन कर्तुं स्वस्य मुखं स्कैन कुर्वन्तु, स्वस्य छात्रावासं ऑनलाइन चयनं कुर्वन्तु... हेनान् विश्वविद्यालयाः नूतनानां छात्राणां पञ्जीकरणे "बुद्धिः" प्रविशन्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Dahe Net News (Reporter Liu Gaoya) दीर्घाः पङ्क्तयः, बृहत्-लघु-पुटैः सह "मातापितृणां सेनाः", बोझिल-प्रक्रियाः च महाविद्यालयस्य नवीनविद्यार्थीनां पञ्जीकरणस्य विषये बहवः जनानां धारणाः सन्ति परन्तु अधुना हेनान्-नगरस्य बहवः विश्वविद्यालयाः "प्रज्ञायाः" माध्यमेन एतत् अतीतं कृतवन्तः ।
अधुना एव झेङ्गझौ विश्वविद्यालयः, हेनान् प्रौद्योगिकीविश्वविद्यालयः, उत्तरचीनजलसंरक्षणजलविद्युत्विश्वविद्यालयः अन्ये च बहवः विश्वविद्यालयाः "बुद्धि"सशक्तिकरणद्वारा "रेशमी" पञ्जीकरणं प्रारब्धवन्तः
Zhengzhou विश्वविद्यालय अभिविन्यास प्रणाली छात्र मोबाइल एप्लिकेशन.
१०,००० तः अधिकानां नवीनशिक्षकाणां पञ्जीकरणार्थं एकस्थानसेवा अतीव सावधानः अस्ति
"यदा २०२४ तमस्य वर्षस्य शरदऋतौ सेमेस्टरः आरभ्यते तदा झेङ्गझौ विश्वविद्यालयः २०,००० तः अधिकानां स्नातक-स्नातक-छात्राणां स्वागतं करिष्यति।" " Zhengda App अथवा PC मार्गेण। "प्रणाली पूर्वपञ्जीकरणं।
दानाय दीर्घपङ्क्तौ प्रतीक्षायाः आवश्यकता नास्ति, शय्यायाः चयनार्थं च व्यक्तिगतरूपेण दर्शयितुं आवश्यकता नास्ति ।
झाङ्ग होङ्गपो पत्रकारैः उक्तवान् यत्, "नवशिक्षकाः शिक्षणशुल्कं निवासशुल्कं च ऑनलाइन दातुं शक्नुवन्ति, छात्रावासप्रबन्धनव्यवस्था अपि छात्रावासस्य पूर्वक्रमणं करिष्यति। छात्राणां प्रवेशानन्तरं ते स्वस्य परिसरकार्डं, परिसरसङ्केतं, मुखं च गृहीत्वा छात्रावासं प्रविष्टुं निर्गन्तुं च शक्नुवन्ति recognition.
ज्ञातं यत् Zhengzhou विश्वविद्यालयस्य स्मार्ट अभिविन्यास प्रणाली न केवलं सूचना संग्रहणं, हरित चैनल आवेदनं भुगतानं च इत्यादीनां प्रमुखलिङ्कानां ऑनलाइनप्रक्रियाकरणं साकारं करोति, अपितु इलेक्ट्रॉनिकपञ्जीकरणप्रपत्राणि अभिमुखीकरणमण्डलानि च, मञ्चस्वसेवापञ्जीकरणं, ऑनलाइन अग्रिमभुगतानं, छात्रावासपूर्वं च परिचययति -आवंटनं, स्मार्ट कैन्टीन, "एक-विराम" छात्रसमुदायः इत्यादयः सर्वे उपलभ्यन्ते।
दत्तांशः अधिकं यात्रां करोतु छात्राणां शिक्षकाणां च न्यूनयात्रायाः अनुमतिं ददातु। झाङ्ग होङ्गपो इत्यनेन उक्तं यत् स्मार्टस्वागतमञ्चस्य निर्माणार्थं विद्यालयेन कार्यात्मकमॉड्यूलविभागः, अन्तरफलकनिर्माणम् इत्यादीनि अपि बहुदिनानि पूर्वं कृतम्, हार्डवेयर-उपकरणानाम् त्रुटिनिवारणं परीक्षणं च कृतम्, तथा च प्रणाल्याः स्थिरतायाः कार्यक्षमतायाः अनुकूलनस्य च विचारः कृतः उच्चसमवर्तीस्थितौ।
"वर्तमानसमये उपलब्धानां आँकडानां अनुसारं १०,००० तः अधिकाः जनाः झेङ्गझौ विश्वविद्यालयस्य मोबाईल परिसर एप् डाउनलोड् कृतवन्तः" इति भावेन उक्तवान् यत् छात्राः सकारात्मकं उत्साहेन च प्रतिक्रियां दत्तवन्तः।
स्वसेवाशय्याचयनं शय्याचयनं च, व्यक्तिगतरूपेण मिलितुं पूर्वं संचारः
हेनान् प्रौद्योगिकीविश्वविद्यालयस्य “स्मार्ट” अभिमुखीकरणकार्यमपि पूर्वमेव कार्यसूचौ स्थापितं अस्ति ।
“अस्मिन् वर्षे विद्यालयस्य अभिमुखीकरणव्यवस्थायां स्वचयनितछात्रावासाः, स्वचयनितमोबाइलफोनसञ्चारकार्ड्, स्वचयनितसैन्यप्रशिक्षणवस्त्रं, मोटरवाहनप्रवेशस्य आरक्षणं च इत्यादीनि कार्याणि योजितानि सन्ति, येषां अनुसारं नवीनाः छात्राः स्वस्य प्रियशय्याः, उपयुक्तवस्त्राणि च ऑनलाइन चयनं कर्तुं शक्नुवन्ति तेषां आवश्यकतानुसारं, परिसरस्य ब्रॉडबैण्ड् तथा मोबाईलफोनसञ्चारकार्ड इत्यादीनां कृते आवेदनं कुर्वन्तु " इति हेनान् प्रौद्योगिकीविश्वविद्यालयस्य सूचनाकार्यालयस्य निदेशकः ज़ी रिक्सिंग् अवदत्।
हेनान् प्रौद्योगिकीविश्वविद्यालयस्य स्वागतयोग्यदत्तांशपर्दे।
तदतिरिक्तं हेनान् प्रौद्योगिकीविश्वविद्यालयेन पञ्जीकरणानां संख्यां पञ्जीकरणदराणि च इत्यादीन् प्रमुखसूचकान् वास्तविकसमये प्रदर्शयितुं विशालं स्वागतदत्तांशपट्टिका अपि स्थापिता अस्ति, येन प्रबन्धनाय गतिशीलरूपेण पञ्जीकरणस्य स्थितिं प्राप्तुं सुलभं भवति ज़ी रिक्सिङ्ग् इत्यनेन उक्तं यत्, “बृहत् स्वागतपट्टिका नूतनछात्राणां कृते वास्तविकसमयपञ्जीकरणक्रमाङ्कनदत्तांशं अपि जनयितुं शक्नोति, नूतनछात्राणां कृते व्यक्तिगतं चेक-इन-स्मारकस्थानं निर्माति।”.
विद्यालयं आगमनात् पूर्वं कक्षायां सम्मिलितं भवन्तु, परस्परं मिलितुं पूर्वं संवादं कुर्वन्तु। उत्तर चीनजलसंसाधनजलविद्युत्विश्वविद्यालयस्य छात्रकार्यालयस्य उपनिदेशकः हू डेचाओ अवदत् यत् वर्तमानकाले विद्यालयस्य सर्वेषु महाविद्यालयेषु अकादमीषु च स्मार्ट-अभिमुखीकरण-प्रणाल्याः उपयोगेन नवीनशिक्षकाणां मार्गदर्शनं कृत्वा वर्गसमूहनिर्माणं, सूचनासुधारं, शुल्कस्य भुक्तिः, स्वसेवाशय्याचयनं, सैन्यप्रशिक्षणवस्त्रक्रयणं च पूर्वमेव कार्यस्य द्रव्यम्।
सः परिचयं दत्तवान् यत् विभिन्नाः महाविद्यालयाः अकादमीः च स्मार्ट-अभिमुखीकरण-प्रणाल्याः उपयोगं कृत्वा प्रश्नानाम् उत्तरं दातुं नूतनानां छात्राणां अभिभावकानां च सह प्रभावी-सञ्चार-मञ्चस्य निर्माणं कृतवन्तः, विद्यालय-इतिहासस्य, विद्यालय-इतिहासस्य, व्यावसायिक-प्रतिभा-प्रशिक्षण-योजनानां इत्यादीनां विस्तृत-परिचयस्य च प्रदानं कृतवन्तः |. "अधिकांशः छात्राः पञ्जीकरणात् पूर्वं स्वपरामर्शदातृभिः सह सम्पर्कं कृतवन्तः। विद्यालये आगत्य ते शीघ्रं सम्बद्धाः भूत्वा पञ्जीकरणं शीघ्रं सम्पन्नं कर्तुं शक्नुवन्ति, येन स्थले पञ्जीकरणप्रक्रिया बहु सरली भवति।
उत्तर चीन जलसंसाधन तथा जलविद्युत् विश्वविद्यालय स्मार्ट अभिविन्यास प्रणाली।
"स्मार्ट" स्वागतं अधिकानि "स्मार्ट" परिसरद्वाराणि उद्घाटयति
अधुना यदा भवन्तः विद्यालयद्वारे पदानि स्थापयन्ति तदा आरभ्य सूचनाप्रौद्योगिक्याः शक्तिः सर्वत्र वर्तते।
"स्मार्ट" स्वागतस्य माध्यमेन, किं अधिकानां "स्मार्ट" परिसरानाम् द्वारं उद्घाटयिष्यति तथा च शैक्षिकपरस्परसम्बन्धस्य N संभावनाः उद्घाटयिष्यति? दीर्घकालं यावत् "स्मार्ट परिसरस्य" निर्माणस्य प्रचारार्थं "स्मार्ट" स्वागतस्य महत्त्वं किम्?
"स्वागतप्रणाली विद्यालयस्य शैक्षणिककार्याणि, वित्तं, छात्रावासप्रबन्धनं, शैक्षणिकं, अभियांत्रिकीं, स्नातकप्रबन्धनप्रणालीं च एकीकृत्य, विभिन्नप्रणालीनां मध्ये आँकडासाझेदारीम् अन्तरक्रियाशीलतां च साकारं करोति झाङ्ग होङ्गपो इत्यनेन उक्तं यत् सतहीदृष्ट्या, एषा प्रबन्धनदक्षतायां निर्णये च सुधारं कर्तुं शक्नोति। क्षमतां निर्माय, तथा च छात्रस्य शिक्षणस्य अनुभवं प्रभावं च सुधारयितुम्, तत् शैक्षिकनवाचारं सुधारं च प्रवर्तयितुं शक्नोति;
झाङ्ग होङ्गपो इत्यस्य मतं यत् डिजिटलीकरणस्य सूचनाप्रौद्योगिक्याः च माध्यमेन परिसरप्रबन्धनस्य स्वचालनं बुद्धिश्च न केवलं विभिन्नविभागानाम् मध्ये सहकारिकार्यस्य दक्षतायां महत्त्वपूर्णं सुधारं कर्तुं शक्नोति तथा च हस्तचलितसञ्चालने विलम्बं न्यूनीकर्तुं शक्नोति, अपितु विद्यालयस्य कृते वास्तविकसमये सटीकं च आँकडासमर्थनं अपि प्रदातुं शक्नोति। . "बृहत्-आँकडा-विश्लेषणस्य माध्यमेन विद्यालयः छात्राणां आवश्यकतां, शिक्षकानां शिक्षण-गुणवत्तां, परिसर-संसाधनानाम् उपयोगं च अधिकसटीकतया ग्रहीतुं शक्नोति, तस्मात् संसाधन-विनियोगस्य निरन्तरं अनुकूलनं कृत्वा समग्र-प्रबन्धन-स्तरस्य सुधारं कर्तुं शक्नोति।
विशेषतया महत्त्वपूर्णं यत् "स्मार्ट परिसरस्य" निर्माणेन छात्राणां कृते अधिकं सुविधाजनकं व्यक्तिगतं च शिक्षणवातावरणं संसाधनं च प्रदातुं शक्यते। झाङ्ग होङ्गपो इत्यनेन स्पष्टतया उक्तं यत् छात्राः परिसरस्य वातावरणं, छात्रावासं, पाठ्यक्रमस्य समयसूचीं च पूर्वमेव अवगत्य प्रवेशानन्तरं स्वस्य अध्ययनस्य जीवनस्य च कृते पूर्णतया सज्जाः भवितुम् अर्हन्ति। ऑनलाइन-शिक्षण-मञ्चानां, डिजिटल-पुस्तकालयानां, अन्य-संसाधनानाञ्च माध्यमेन छात्राः कदापि कुत्रापि च शिक्षण-सामग्री-प्रवेशं कर्तुं शक्नुवन्ति, यत् स्वतन्त्र-शिक्षणाय, अन्वेषणाय च अनुकूलम् अस्ति स्मार्टकक्षा, आभासीप्रयोगशाला इत्यादीनां प्रौद्योगिकीनां प्रयोगः छात्राणां कृते समृद्धतरं अधिकं सहजं च शिक्षण-अनुभवं अपि प्रदाति, यत् शिक्षण-प्रभावशीलतां रुचिं च सुधारयितुम् सहायकं भवति
"स्मार्ट परिसरस्य" निर्माणेन शैक्षिकनवीनीकरणस्य सुधारस्य च दृढं समर्थनम् अपि प्राप्यते । झाङ्ग होङ्गपो इत्यनेन उक्तं यत् कृत्रिमबुद्धिः, ज्ञानलेखाः, वर्चुअल् डिजिटल अवताराः, एआइ शिक्षणसहायकाः, ब्लॉकचेन् इत्यादीनां नूतनानां प्रौद्योगिकीनां अवधारणानां च परिचयं कृत्वा विद्यालयाः समयस्य विकासस्य आवश्यकतानुसारं अनुकूलतां प्राप्तुं नूतनानां शिक्षाप्रतिमानानाम्, शिक्षणपद्धतीनां च अन्वेषणं निरन्तरं कर्तुं शक्नुवन्ति . "नवीनप्रौद्योगिकीनां विकासेन शिक्षकाणां कृते अधिकानि शिक्षणसाधनाः पद्धतयः च प्रदत्ताः, येन तेषां शिक्षणयोजनानां उत्तमरीत्या परिकल्पना, शिक्षणक्रियाकलापानाम् आयोजनं, शिक्षणस्य गुणवत्तां प्रभावशीलता च सुधारः कृतः।
ज़ी रिक्सिङ्गस्य दृष्ट्या "स्मार्ट" अभिमुखीकरणं, "स्मार्ट" परिसरस्य निर्माणस्य महत्त्वपूर्णभागत्वेन, न केवलं विद्यालयस्य अभिमुखीकरणकार्यदक्षतां सामाजिकसन्तुष्टिं च महत्त्वपूर्णतया सुधारयति, अपितु विद्यालयस्य मूलभूतदत्तांशप्रबन्धनं विभागान्तरव्यापारं च प्रवर्धयति गभीरतायां व्यापकतया च निरन्तरं विकासं कर्तुं सहकार्यम् .
"स्मार्ट" अभिमुखीकरणप्रक्रियायाः कालखण्डे छात्रदत्तांशस्य संग्रहणं प्रथमं एकीकृतरीत्या भवति, ततः दत्तांशमानकानां निर्माणं भवति "एकदा एव सर्वं संग्रह्य विद्यालयस्य अन्तः साझां कुर्वन्तु, प्रत्येकस्य व्यापारविभागस्य पृथक् पृथक् पुनः पुनः आँकडानां संग्रहणस्य आवश्यकतां परिहरन्तु इति ज़ी रिक्सिंग् इत्यनेन उक्तं यत् एते आँकडा: अन्ततः विद्यालयस्य आँकडासंपत्तिः भविष्यन्ति, विद्यालयस्य डिजिटलरूपान्तरणस्य प्रचारं करिष्यन्ति, तथा च निरन्तरं विद्यालयशासनस्य आधुनिकीकरणस्तरं सुधारयितुम्।
प्रतिवेदन/प्रतिक्रिया