समाचारं

एनटीयू, अत्र अहम् आगच्छामि! उत्तरभवनस्य पुरतः छायाचित्रं गृहीतवान् ९ वर्षीयस्य वुहान-बालकस्य स्वप्नः साकारः अभवत्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिक एक्स्प्रेस् समाचाराः अगस्तमासस्य २४ दिनाङ्के नानजिङ्ग् विश्वविद्यालयस्य २०२४ तमे वर्षे स्नातकस्य नवीनाः छात्राः पञ्जीकरणार्थं विद्यालयम् आगतवन्तः । हुबेई प्रान्ते वुचाङ्ग प्रयोगात्मकमध्यविद्यालयस्य याङ्ग जेहाओ महाविद्यालयजीवनस्य आरम्भं कर्तुं प्रवृत्तः अस्ति। ९ वर्षपूर्वमेव सः नानजिङ्ग् विश्वविद्यालयेन सह सम्झौतां कृतवान् ।

अगस्तमासस्य २४ दिनाङ्के नानजिङ्गविश्वविद्यालयस्य गुलोउ परिसरे नूतनाः छात्राः प्रवेशं कुर्वन्ति स्म ।

"तत् सुरुचिपूर्णं नीलवर्णं अन्ततः मम हृदये प्रवाहितम्।"

नववर्षपूर्वं याङ्ग जेहाओ स्वमातापितृभिः सह नानजिङ्ग्-नगरं गतः, परिवारः विशेषतया नान्जिङ्ग्-विश्वविद्यालयं द्रष्टुं आगतः । ९ वर्षे सः गुलोउ परिसरस्य महत्त्वपूर्णभवनस्य उत्तरभवनस्य पुरतः फोटो गृहीतवान् तस्मिन् एव काले युवा याङ्ग जेहाओ एनटीयू-विद्यालये अध्ययनार्थं स्वस्य हृदये बीजं रोपितवान् । "गुलोउ परिसरः विचित्रः अतीव गतिशीलः च अस्ति। अहं तस्मिन् अतीव आकृष्टः अस्मि।"

वुहान-नगरं प्रत्यागत्य याङ्ग-जेहाओ स्वप्नानां अनुसरणं कर्तुं दृढनिश्चयं मार्गं प्रारभत । “प्रत्येकवारं श्रान्तः भवति तदा एनटीयू इत्यस्य विषये चिन्तयामि, यत् मम अध्ययनस्य प्रेरणा पुनः प्रज्वालयति।”

उच्चविद्यालयस्य द्वितीयवर्षे याङ्ग् जेहाओ अस्थिरश्रेण्याः कारणात् न्यूनभावे आसीत् । स्थितिं ज्ञात्वा कक्षाशिक्षकः तस्मै प्रोत्साहयितुं नानजिंगविश्वविद्यालयात् पोस्टकार्डं प्रेषितवान् यत् सः स्वयमेव प्रोत्साहयितुं प्रतिदिनं तत् पोस्टकार्डं स्वस्य पेन्सिलपेटिकायां स्थापयति स्म।

नव वर्षाणि व्यतीतानि, स्वप्नस्य अनुसरणं कुर्वन् बालकः एनटीयू-संस्थायां स्वप्नं साकारं कृत्वा "कृत्रिमबुद्धिः नूतनयुगस्य प्रवृत्तिः अस्ति। भविष्ये सर्वं एआइ इत्यनेन सह सम्बद्धं भविष्यति, अतः अहम् अपि।" भविष्यस्य विकासाय योगदानं दातुम् इच्छन्ति।" बलम्।"

नववर्षपूर्वं एनटीयू परिसरे याङ्ग जेहाओ इत्यस्य छायाचित्रम् अधुना च छायाचित्रम्

पुनः प्रवेशं कर्तुं उत्तरभवनं प्रति आगमनं प्रथमं कार्यं याङ्ग जेहाओ इत्यनेन रिपोर्ट् कृत्वा कृतम् । सः अद्यापि ९ वर्षपूर्वस्य स्थितिः एव अस्ति, परन्तु अन्तरं यत् तस्य परिचयः "नन् डेरेन्" इति परिवर्तितः अस्ति । "अहं बहु सन्तुष्टः अस्मि यतोहि मम बाल्यकालस्य स्वप्नः इदानीं साकारः अभवत्। अहं केवलं नववर्षीयस्य लाङ्ग-मार्चस्य सफलसमाप्तिम् आनेतुं अत्र चेक-इन-करणाय आगतः।"

"यदा सः बालः आसीत्, तदा सः अवदत्, अम्ब, अहम् अत्र आगन्तुम् इच्छामि, अतः वयं तस्याः पुत्रस्य स्वप्नस्य साकारतां दृष्ट्वा तस्याः फोटों गृहीतवन्तः, याङ्गस्य माता प्रसन्ना अपि च गर्विता आसीत् take another photo उत्तरभवनस्य पुरतः फोटो डाउनलोड् कृतवान्।

९ वर्षपूर्वस्य छायाचित्रं दृष्ट्वा याङ्ग जेहाओ अतीव भावुकः अभवत् यत् तस्य ९ वर्षाणां परिश्रमः व्यर्थः न अभवत् । "महाविद्यालये अहं कठिनतया अध्ययनं करिष्यामि, उत्तमशैक्षणिकयोजनानि च करिष्यामि येन भविष्ये अवसरः प्राप्यते चेत् अध्ययनं निरन्तरं कर्तुं शक्नोमि।"

आधुनिक एक्सप्रेस/आधुनिक + रिपोर्टर यू लू कै मेंगिंग/वेन शी Xianghui गु वेन/फोटो

(स्रोतः : मॉडर्न एक्स्प्रेस् आल् मीडिया)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया