समाचारं

बीजिंग-संस्करणं "मार्गे" "द्वौ नवीनौ" उपक्रमस्य समर्थनं करोति तथा च वाहनस्य स्क्रैपिंग-नवीकरण-अनुदानं २०,००० युआन्-पर्यन्तं वर्धयिष्यते

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के बीजिंग-नगरविकास-सुधार-आयोगस्य अनुसारंबीजिंगनगरस्य बहवः विभागाः उपभोक्तृवस्तूनाम् उपकरणानां अद्यतनीकरणस्य, व्यापारस्य च समर्थनं सुदृढं कर्तुं कार्यान्वयनयोजनायाः अध्ययनं कृत्वा निर्माणं कुर्वन्ति, यत् निकटभविष्यत्काले विमोच्यते।एषा योजना तेषां कृते उद्दिष्टा अस्ति ये मानकं पूरयन्तः पुरातनकाराः स्क्रैप् कृत्वा नूतनानि ऊर्जायात्रीकाराः क्रियन्ते ।१०,००० युआन् इत्यस्य मूलसहायतां २०,००० युआन् यावत् वर्धयन्तु ।

ये यात्रीकारसहायतायाः आवेदनं कृतवन्तः तेषां कृते १०,००० आरएमबी अतिरिक्तं अनुदानं प्राप्तुं शक्यते

अस्मिन् वर्षे मार्चमासे राज्यपरिषद् उपभोक्तृवस्तूनाम् बृहत्प्रमाणेन उपकरणनवीकरणस्य व्यापारस्य च प्रवर्धनार्थं कार्ययोजनां जारीकृतवती, उपभोक्तृवस्तूनाम् उपकरणनवीकरणस्य व्यापारस्य च कार्यं प्रारब्धवती अग्रे अग्रणीभूमिकां निर्वहितुं घरेलुमाङ्गस्य क्षमतां च उत्तमरीत्या विमोचयितुं २४ जुलै दिनाङ्के राष्ट्रियविकाससुधारआयोगेन वित्तमन्त्रालयेन च "बृहत्-परिमाणस्य उपकरण-अद्यतनस्य तथा व्यापारस्य समर्थनं सुदृढं कर्तुं अनेकाः उपायाः" जारीकृताः उपभोक्तृवस्तूनि", विद्यमाननीतिषु आधारितम्। , समर्थनस्य व्याप्तेः महत्त्वपूर्णविस्तारः, संगठनात्मकपद्धतीनां अनुकूलनं, अनुदानमानकानां सुधारणं च।प्रत्यक्षतया अतिदीर्घकालीनविशेषसरकारीबन्धननिधिषु १५० अरब युआन् व्यवस्थापयन्तु येन स्थानीयसरकाराः नूतनानां कृते उपभोक्तृवस्तूनाम् व्यापारस्य क्षमतायां स्वतन्त्रतया सुधारं कर्तुं शक्नुवन्ति।नीतिः "वास्तविकधनम्" उपभोक्तृभ्यः अधिकशीघ्रं सुलभतया च निवासिनः उपभोगस्य आवश्यकतां पूर्तयितुं गच्छतु।

“द्वयोः नूतनयोः” उपाययोः समर्थनं वर्धयितुं बीजिंग-संस्करणस्य उपायाः पूर्वमेव “मार्गे” सन्ति । अद्यैव बीजिंगनगरविकाससुधारआयोगेन बीजिंगनगरपालिकवित्तब्यूरो इत्यादिविभागैः सह मिलित्वा बहुविधोद्योगसङ्घस्य दर्जनशः उद्यमानाञ्च आयोजनं कृत्वा विपण्यमागधां अवगन्तुं चर्चां सर्वेक्षणं च कृत्वा नगरस्य वास्तविकस्थितेः आधारेण अध्ययनं कृतम् तथा "द्वौ नवीनौ" कार्यस्य समर्थनं वर्धयितुं बीजिंगस्य कृते उपायान् निर्मातुं शक्यते प्रासंगिककार्यन्वयनयोजना निकटभविष्यत्काले आधिकारिकरूपेण जारीकृत्य कार्यान्विता भविष्यति।

बीजिंगनगरविकाससुधारआयोगस्य प्रभारी प्रासंगिकव्यक्तिः अवदत् यत् योजनायाः अभिप्रायः अस्ति यत् बीजिंगस्य कृते उपभोक्तृवस्तूनाम् उपकरणनवीकरणस्य व्यापारस्य च समर्थनं वर्धयितुं समग्रव्यवस्थां कर्तुं, तथा च वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानमानकानां महत्त्वपूर्णं वृद्धिः, गृहम् उपकरणव्यापारः इत्यादिषु अनेके उपायाः उपभोक्तृभ्यः प्रत्यक्षतया लाभं प्राप्नुयुः।

तेषु व्यक्तिगतयात्रीकारानाम् अङ्गीकरणस्य अद्यतनीकरणस्य च दृष्ट्या "२०२४ बीजिंग-आटोमोबाइल-व्यापार-सहायता-कार्यन्वयन-नियमेषु" अनुदान-मानकानां समायोजनं भविष्यति:ये मानकानि पूरयन्तः पुरातनाः काराः स्क्रैप् कुर्वन्ति, नूतनाः ऊर्जायात्रीकाराः क्रियन्ते, ते मूल-१०,००० आरएमबी-रूप्यकाणां अनुदानं प्राप्नुयुः; मूल १०,००० आरएमबी २०,००० आरएमबी यावत् अनुदानं प्राप्स्यति ।

ज्ञातव्यं यत् ये उपभोक्तारः "२०२४ बीजिंग ऑटोमोबाइल ट्रेड-इन सब्सिडी कार्यान्वयन नियमानाम्" अनुसारं अनुदानार्थं आवेदनं कृतवन्तः,नूतनमानकानुसारं अतिरिक्तसहायतां दातुं शक्यते।उपर्युक्तयोः प्रकारयोः प्रयुक्तकारयोः पञ्जीकरणं आवेदकस्य नाम्ना २०२४ तमस्य वर्षस्य जुलै-मासस्य २५ दिनाङ्कात् पूर्वं (तत् एव दिवसं सहितम्) करणीयम्। तस्मिन् एव काले व्यक्तिगतयात्रीकारानाम् स्थाने नूतनानां ऊर्जावाहनानां समर्थनार्थं समर्थननीतयः प्रवर्तयिष्यन्ति।

गृहोपकरणानाम् ८ श्रेणीनां प्रतिस्थापनार्थं विक्रयमूल्याधारितं १५% अनुदानम्

गृहउपकरणानाम् व्यापारस्य समर्थननीतिः अपि उन्नयनं कृतम् अस्ति : बीजिंग-नगरे बीजिंग-नगरस्य व्यक्तिगत-उपभोक्तृभ्यः अष्ट-वर्गाणां गृह-उपकरणानाम् क्रयणस्य अनुमतिः अस्ति यथा रेफ्रिजरेटर्, वाशिंग-यन्त्राणि, टीवी-इत्येतत्, वातानुकूलकं, सङ्गणकं, जलतापकं, गृहचूल्हं, तथा च range hoods with Level 2 energy efficiency or water efficiency standards एकं व्यापार-अनुदानं प्रदातुं तथा च पूरकं कुर्वन्तुस्टिकरमानकं उत्पादविक्रयमूल्यस्य १५% भवति;स्तर 1 ऊर्जादक्षता अथवा जलदक्षता मानकैः सह उत्पादाः क्रियताम्,अनुदानस्य मानकं उत्पादविक्रयमूल्यस्य २०% भवति प्रत्येकं उपभोक्ता प्रत्येकस्य प्रकारस्य एकं उत्पादं अनुदानं दातुं शक्नोति, तथा च प्रत्येकस्य उत्पादस्य अनुदानं २००० युआन् अधिकं न भवेत् ।

प्रभारी सम्बन्धितः व्यक्तिः अवदत् यत् हरितस्मार्ट उपभोक्तृवस्तूनाम् व्यापारं प्रोत्साहयितुं जूनमासे बीजिंगद्वारा आरब्धस्य अनुदानक्रियाकलापस्य तुलने अस्य अनुदानस्य व्याप्तिः केवलं प्रथमस्तरस्य ऊर्जादक्षता (जलदक्षता) उत्पादानाम् आच्छादनात् आरभ्य supporting Level 1 and Level 2 energy efficiency (water efficiency) products , तथा च अनुदानमानकं 10% तः महत्त्वपूर्णतया वर्धितम् अस्ति, यत्र एकेन मदेन 1,000 युआन् अधिकं न भवति, 15% तः 20% यावत्, एकः मदः 2,000 तः अधिकः नास्ति yuan, उपभोक्तृभ्यः अधिकं लाभं ददाति। सम्प्रति प्रासंगिकविभागाः अनुदाननिर्गमनव्यवस्थायाः आयोजनं कुर्वन्ति, त्रुटिनिवारणं च कुर्वन्ति, अनुदानक्रियाकलापाः च निकटभविष्यत्काले ऑनलाइनगृहसाधनविक्रयमञ्चे, अफलाइनशॉपिंगमॉलभण्डारेषु च आधिकारिकतया प्रारब्धाः भविष्यन्ति।

तदतिरिक्तं उपभोक्तृवस्तूनाम् उपकरणनवीकरणस्य व्यापारस्य च उत्तमप्रवर्धनार्थं प्रासंगिकविभागाः नीत्या लाभप्राप्तक्षेत्राणां अधिकविस्तारार्थं पुरातनट्रकानाम् नवीकरणम्, आयुः-अनुकूल-आपूर्ति-क्रयणम् इत्यादीनां समर्थननीतीनां अपि अध्ययनं कुर्वन्ति

(स्रोतः : बीजिंग दैनिक)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया