समाचारं

क्रीडन्तु, स्वस्य प्रौद्योगिकीस्वप्नान् प्रकाशयितुं शिक्षन्तु च! "लिटिल् बीन् बैग्स्" इति विश्वरोबोट् सम्मेलने समुपस्थिताः आसन्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालीनावकाशस्य अन्ते विश्वरोबोट् सम्मेलने बालकाः समुपस्थिताः सन्ति । "एतावन्तः लघुबालाः आगमिष्यन्ति इति मया अपेक्षितं नासीत्। ते कण्ठं प्रसारयित्वा पादाङ्गुलिषु स्थितवन्तः, ते सर्वे च हर्षेण पश्यन्ति स्म इति बेइरेन् यिचुआङ्ग् अन्तर्राष्ट्रीयसम्मेलनप्रदर्शनकेन्द्रे एकः प्रदर्शकः भावेन पत्रकारैः सह अवदत्।

"एषः रोबोट् न केवलं स्मितं कृत्वा दुःखी भवितुम् अर्हति, अपितु तिरस्कारस्य, क्रोधस्य च अभिव्यक्तिं कर्तुं शक्नोति!" काचपेटिका । चीनदेशे एषः प्रथमः बायोनिक रोबोट् प्रमुखः अस्ति यस्य उच्चस्तरीयः स्वतन्त्रता अस्ति तथा च बीजिंग सोङ्ग्यान् डायनामिक टेक्नोलॉजी इत्यनेन विकसितम् अस्ति एतत् मनोरञ्जनमार्गदर्शकेषु, सेवासहचरेषु वा मनोचिकित्सारोबोट् इत्यत्र स्थापयितुं शक्यते

बायोनिक-रोबोट्-शिरस्य मुख-विशेषतां अवलोकयन् सहपाठि-वाङ्गः उद्घोषितवान् यत् "एतत् पूर्वं मया कल्पितस्य शीतल-रोबोट्-इत्यस्मात् सर्वथा भिन्नम् अस्ति । तानि कर्णानि पश्यन्तु, ते मम पितुः सदृशाः एव दृश्यन्ते!

"Xiaofei, कृपया मेजस्य उपरि कोकं आनयतु!" प्रायः १.७ मीटर् ऊर्ध्वं ६० किलोग्रामभारयुक्तं मानवरूपं रोबोट् कोलां ग्रहणं, काफीं पातनं, तौल्येन "स्वेदं मार्जयितुं" इत्यादीनि क्रियाणि प्रदर्शयति कदाचित् तस्य उपरि पदाभिमुखीभवति इव बालकैः सह अपि अन्तरक्रियां कर्तुं शक्नोति

"मम बालकाः पूर्वं केवलं चित्रपुस्तकेषु रोबोट्-इत्येतत् दृष्टवन्तः, परन्तु अधुना ते अन्ततः स्वनेत्रैः तान् पश्यन्ति" इति ली-महोदयेन पत्रकारैः उक्तं यत् सा विशेषतया स्वस्य ४ वर्षीयं पुत्रीं प्रदर्शन्यां आनयत्, लोकप्रियविज्ञानं सम्पन्नं कर्तुं आशां कुर्वन्ती बालकानां कृते रोबोट् विषये शिक्षा।

वस्तुतः मानवरूपस्य रोबोट्-विपण्यस्य कल्पना विस्तृता अस्ति । "Humanoid Robot Industry Research Report" इत्यस्य अनुसारं चीनस्य मानवरूपी रोबोट् मार्केट् आकारः २०२९ तमे वर्षे ७५ अरब युआन् यावत् भविष्यति, यत् विश्वस्य कुलस्य ३२.७% भागं भवति

औद्योगिकरोबोट् ये आलापाः व्यावसायिकाः च प्रतीयन्ते ते "Xiaodoubao"-जनसमूहे सर्वाधिकं लोकप्रियाः तारकाः सन्ति । यांताई ऐचुआङ्ग रोबोट् टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य बूथ् इत्यत्र प्रदर्शनक्षेत्रस्य एकस्मिन् पार्श्वे द्वौ दर्जनाधिकाः बालकाः भीडं कृतवन्तः केचन बालकाः काचस्य रेलिंग् इव लम्बाः न आसन्, ते च काचम् अपि धारयितुं यथाशक्ति प्रयतन्ते स्म अङ्गुष्ठाग्रभागे स्थित्वा पश्यतु। एतत् निष्पन्नं यत् ते नूतनानां ऊर्जावाहनानां कृते चतुर्यन्त्रसम्बद्धं स्पॉट् वेल्डिंग् प्रदर्शनं पश्यन्ति स्म:

एकीकृतवेल्डिंग-चिमटैः समूहनियन्त्रणप्रणाल्याः च सह सम्बद्धाः चत्वारः २१० किलोग्रामभारयुक्ताः स्वतन्त्रतया नवीनाः षड्-अक्ष-रोबोट्-इत्येतत् परस्परं सहकार्यं कृत्वा नूतन-ऊर्जा-वाहन-शरीरस्य पतली-प्लेट्-वेल्डिंग्-कार्यं कुशलतया सम्पन्नवन्तः

"तत् एतावत् मस्तम्! अस्माकं देशस्य नूतनाः ऊर्जायानानि इदानीं एतावन्तः शक्तिशालिनः सन्ति इति आश्चर्यं नास्ति!"

७ वर्षीयः बालकः पत्रकारैः सह उक्तवान्।

सम्मेलन-प्रदर्शनकेन्द्रस्य हॉल-ए-ख-योः मध्ये गलियारे २०२४ तमे वर्षे विश्वरोबोट्-प्रतियोगिता-युवा-रोबोट्-डिजाइन-प्रतियोगिता अपि पूर्णतया प्रचलति पेटीः चालयितुं, लोड् करणं, अवरोहणं, चालनं... स्मार्ट लॉजिस्टिक्स् इति विषयेण सह रोबोट् स्पर्धायां प्राथमिकविद्यालयस्य छात्राणां षट् समूहाः रोबोट् नियन्त्रणे व्यस्ताः आसन्, तेषां कृते १५० सेकेण्ड् मध्ये १० परिवहनपेटिकाः गोदामस्य अन्तः स्थानान्तरितव्याः आसन्।

"आगच्छन्तु!" "सफल!" अस्मिन् कार्यक्रमे भागं ग्रहीतुं देशस्य सर्वेभ्यः देशेभ्यः कुलम् ४४ दलाः बीजिंग-नगरम् आगताः इति संवाददाता ज्ञातवान् ।

स्रोतः - बीजिंग दैनिक ग्राहक संवाददाता : युआन लु

प्रक्रिया सम्पादक: u028

प्रतिवेदन/प्रतिक्रिया