समाचारं

चीनदेशे अध्ययनं कुर्वतां कम्बोडिया-छात्राणां कृते २०२४ तमे वर्षे "चीन-कम्बोडिया-सांस्कृतिक-आदान-प्रदानवर्षम्" युवा-गाला-विदाई-पार्टी च नोम्-पेन्-नगरे आयोजिता

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवादैनिकग्राहकसमाचारः (चीनयुवादैनिक·कम्बोडियादेशे चीनयुवादैनिकसंवादकः वाङ्ग यान्) अगस्तमासस्य २३ दिनाङ्के २०२४ तमे वर्षे "चीन-कम्बोडिया-सांस्कृतिकविनिमयवर्षस्य" युवागाला तथा चीनदेशे अध्ययनं कुर्वतां कम्बोडिया-छात्राणां विदाई-पार्टी च नोम्-नगरे आयोजिता पेन्ह.
अगस्तमासस्य २३ दिनाङ्के कम्बोडियादेशस्य नोमपेन्-नगरे कम्बोडियादेशे चीनदेशस्य राजदूतः वाङ्ग वेन्बिन् (दक्षिणतः द्वितीयः) कम्बोडियादेशस्य उपप्रधानमन्त्री, शिक्षायुवाक्रीडामन्त्री च हान चुन नरोट् (वामतः प्रथमः) च कम्बोडियादेशस्य छात्राणां प्रतिनिधिभ्यः प्रवेशसूचनाः जारीकृतवन्तः चीनदेशे अध्ययनं कुर्वन्। चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददाता वाङ्ग यान् इत्यस्य छायाचित्रम्
एतत् आयोजनं कम्बोडियादेशे चीनदेशस्य दूतावासेन, कम्बोडियादेशस्य शिक्षायुवाक्रीडामन्त्रालयेन, चीनदेशे कम्बोडियादेशस्य छात्रसङ्घेन च आयोजितम् १७४ चीनसर्वकारस्य छात्रवृत्तिप्राप्ताः, यत्र डॉक्टरेट्-छात्राः, स्नातकोत्तर-छात्राः, स्नातक-शिक्षकाः च सर्वैः उपस्थितैः आशीर्वादिताः आसन् ते निकटभविष्यत्काले बीजिंग-शङ्घाई-गुआङ्गझौ-तियान्जिन्-इत्यादिषु विश्वविद्यालयेषु विदेशेषु अध्ययनं करिष्यन्ति |. अस्मिन् कार्यक्रमे वाङ्ग वेन्बिन्, हान चुन्नालो च चीनदेशे अध्ययनं कुर्वतां कम्बोडियादेशस्य छात्राणां प्रतिनिधिभ्यः प्रवेशसूचनाः जारीकृतवन्तौ।
वाङ्ग वेन्बिन् इत्यनेन उक्तं यत् चीनदेशे अध्ययनं कुर्वन्तः कम्बोडियादेशस्य छात्राः राष्ट्रियविकासस्य स्तम्भाः, चीन-कम्बोडिया-मैत्रीणां दूताः, चीनीय-कम्बोडिया-युवानां मध्ये आदान-प्रदानस्य "सेतुः" च भवेयुः। सः अवदत् यत् चीन-कम्बोडिया-मैत्रीं प्रवर्तयितुं कम्बोडिया-छात्राः मुख्यशक्तिः सन्ति सः आशास्ति यत् सर्वे अध्ययनानन्तरं चीनदेशे अधिकानि स्थानानि गन्तुं शक्नुवन्ति, अधिकान् चीनीयमित्रान् प्राप्तुं शक्नुवन्ति, वास्तविकस्य, त्रिविमस्य, मनोहरस्य च चीनस्य पूर्णतया अनुभवं कर्तुं शक्नुवन्ति, अपि च श्रद्धांजलिम् अर्पयितुं शक्नुवन्ति to Chinese classmates.
वाङ्ग वेन्बिन् इत्यनेन उक्तं यत् चीन-कम्बोडिया-मैत्रीयाः आधारः जनानां मध्ये अस्ति, भविष्यं च युवानां मध्ये अस्ति। चीनदेशः कम्बोडियादेशाय छात्रवृत्तिः निरन्तरं प्रदास्यति, विविधक्रियाकलापानाम् आयोजने समर्थनं करिष्यति, द्वयोः देशयोः मध्ये युवानां आदानप्रदानस्य अधिकानि मञ्चानि अवसरानि च प्रदास्यति।
हान चुन नारो चीनदेशे अध्ययनं कर्तुं प्रवृत्तानां छात्राणां कृते अवदत् यत् - "भवन्तः देशस्य विकासाय बहुमूल्यप्रतिभाः भविष्यन्ति तथा च कम्बोडिया-चीन-मैत्रीयाः कृते ठोसस्तम्भाः भविष्यन्ति यत् पीढीतः पीढीं यावत् प्रसारितं भविष्यति कि चीनदेशे अध्ययनं कम्बोडियादेशस्य छात्राणां करियरस्य बहुमूल्यः अनुभवः भविष्यति। चीनदेशे भवन्तः न केवलं व्यावसायिकज्ञानं कौशलं च शिक्षितुं शक्नुवन्ति, अपितु नूतनयुगे चीनीयजनानाम् सांस्कृतिकविरासतां, वैज्ञानिकप्रौद्योगिकीप्रगतेः, सामाजिका आर्थिकविकासस्य च गहनबोधः अपि भवितुम् अर्हन्ति, प्रचारार्थं च चीनस्य अनुभवात् शिक्षितुं शक्नुवन्ति कम्बोडियादेशस्य निर्माणं विकासं च।
अगस्तमासस्य २३ दिनाङ्के चीनदेशे अध्ययनं कुर्वन्तः कम्बोडियादेशस्य छात्राः कम्बोडियादेशस्य नोम् पेन्-नगरे अतिथिभिः सह छायाचित्रं गृहीतवन्तः । चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददाता वाङ्ग यान् इत्यस्य छायाचित्रम्
यदा चीनयुवादैनिकस्य चीनयुवादैनिकस्य च संवाददातृणा पृष्टं यत्, "कम्बोडिया-सर्वकारः कम्बोडियादेशे पुनरागच्छन्तानाम् अन्तर्राष्ट्रीयछात्राणां अद्वितीयलाभानां लाभं कथं लाभान्वितुं योजनां करोति यत् उच्चगुणवत्तायुक्तस्य, उच्चस्तरीयस्य, तथा च... उच्चस्तरीयः चीन-कम्बोडिया-समुदायः नूतनयुगे साझाभविष्यस्य सह?" हान चुन नालुओ इत्यनेन उक्तं यत् सर्वप्रथमं कम्बोडिया-सर्वकारः द्वयोः देशयोः पारम्परिकमैत्रीं अग्रे सारयितुं आग्रहं करोति। यद्यपि कम्बोडिया तटस्थविदेशनीतिं अनुसरति तथापि तत् अद्यापि चीन-कम्बोडिया-सम्बन्धानां कृते विशेष-भावनाः सन्ति, अतः अन्तर्राष्ट्रीय-छात्राः एतादृशाः जनाः भवेयुः ये अध्ययनात् प्रत्यागत्य चीन-कम्बोडिया-मैत्रीं प्रवर्धयन्ति चीनी शिक्षायां संलग्नाः सन्ति।कम्बोडियादेशे चीनीयशिक्षकाणां बहूनां आवश्यकता वर्तते द्वयोः देशयोः आदानप्रदानस्य आधारं अधिकं सुदृढं कर्तुं।
चीनदेशे कम्बोडिया-छात्रसङ्घस्य (ACSC) संस्थापकः अध्यक्षश्च वु तियानः चीन-युवा-दैनिकस्य, चीन-युवा-दैनिकस्य च संवाददातृणां साक्षात्कारे अवदत् यत् अस्मिन् वर्षे एसीएससी-संस्थायाः चीनदेशे अध्ययनं कुर्वतां छात्राणां सेवा कृता अष्टमः वर्षः अस्ति . सम्प्रति चीनदेशस्य २६ प्रान्तेषु नगरेषु च १०० तः अधिकेषु विश्वविद्यालयेषु अध्ययनं कुर्वन्ति १२०० तः अधिकाः कम्बोडियादेशस्य छात्राः मुख्यतया अभियांत्रिकी, प्रौद्योगिकी, वित्तम् इत्यादिषु क्षेत्रेषु केन्द्रीकृताः सन्ति . “अहं भवतां सर्वेषां अध्ययनस्य सफलतां कामयामि, न केवलं ज्ञानं अनुसृत्य क्षितिजं विस्तृतं कर्तुं, अपितु मैत्रीं प्राप्तुं, चीन-कम्बोडिया-देशयोः मैत्रीसेतुः भवितुम्, देशस्य निर्माणस्य महतः कार्ये सक्रियरूपेण भागं ग्रहीतुं च।”.
वु तियान इत्यनेन परिचयः कृतः यत् विदेशेषु प्रत्यागच्छन्तीनां छात्राणां मध्ये सम्पर्कस्य उत्तमप्रवर्धनार्थं चीनदेशे कम्बोडिया-छात्रसङ्घः गतवर्षस्य अन्ते "कम्बोडिया-चीन-युवा-विनिमय-सङ्घः (CCYA)" इति स्थापितवान् "अस्मिन् वर्षे वयं चीनदेशे अध्ययनं कृतवन्तः सर्वान् पूर्वविद्यार्थिनः एकीकृत्य व्यक्तिगतवृद्धौ राष्ट्रियविकासाय च अधिकानि अवसरानि मञ्चानि च प्रदातुं संघस्य परिधिमध्ये 'पूर्वविद्यार्थीसङ्घस्य' स्थापनां करिष्यामः।
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया