समाचारं

संयुक्तराष्ट्रसङ्घस्य अधिकारी : गाजापट्टिकायां प्रायः ९०% जनाः स्वगृहं त्यक्त्वा गन्तुं बाध्यन्ते

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त २४ दिनाङ्कः : कब्जितस्य प्यालेस्टिनीक्षेत्रस्य संयुक्तराष्ट्रसङ्घस्य मानवीयसमन्वयकः मुहन्नाद हाडी इत्यनेन अद्यैव उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रारम्भात् आरभ्य गाजा-पट्टिकायां प्यालेस्टिनी-जनसंख्यायाः प्रायः ९०% भागः अस्ति स्वगृहं त्यक्त्वा गन्तुं बाध्यः अस्ति। तदतिरिक्तं विश्वस्वास्थ्यसङ्गठनेन गाजापट्ट्यां मानवीययुद्धविरामस्य आह्वानं कृतम् अस्ति यत् स्थानीयबालानां पोलियोविरुद्धं टीकाकरणं करणीयम्।

अगस्तमासस्य २१ दिनाङ्के उत्तरे गाजापट्टे स्थिते जेबलिया-शरणार्थीशिबिरे जनाः राहतभोजनं प्राप्तुं प्रतीक्षन्ते स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो अब्दुलरहमान सलामा)

इजरायल् गाजा-पट्टिकायां सैन्यकार्यक्रमं निरन्तरं प्रवर्तयति । गाजापट्टिकायां स्वास्थ्यविभागस्य आँकडानुसारं इजरायलस्य सैन्यकार्यक्रमेषु ४०,००० तः अधिकाः प्यालेस्टिनीजनाः मृताः सन्ति । संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयेन उक्तं यत् अगस्तमासे इजरायल्-देशेन १३ निष्कासनस्य आदेशाः जारीकृताः, येन गाजा-निवासिनः सैन्यकार्यक्रमस्य आधारेण स्वस्य निर्दिष्टक्षेत्राणि त्यक्तुं प्रवृत्ताः सन्ति

कब्जितप्यालेस्टिनीप्रदेशानां संयुक्तराष्ट्रसङ्घस्य मानवीयसमन्वयकः हादी पश्चात् २२ तमे दिनाङ्के अवदत् यत् इजरायल्-देशस्य निरन्तर-निर्गमन-आदेशः गाजा-पट्टिकायां नागरिकानां कृते रक्षणं न ददाति प्रत्युत जनाः वीर-तोप-गोली-प्रहारं कर्तुं, परिभ्रमणं च कर्तुं बाध्यन्ते | , अल्पमात्रायां आपूर्तिं वहन्तः , गन्तुं स्थानानि न्यूनानि सन्ति, ते अतिसङ्ख्यायुक्ताः सन्ति तथा च शेष गाजा-पट्टिकायाः ​​इव सुरक्षा अपि असुरक्षिता अस्ति ।