समाचारं

रूसी उपग्रहसमाचारसंस्थायाः समाचारः - रूससमर्थकभूमिगतसङ्गठनैः कुर्स्क-प्रान्तं गन्तुं सज्जानां युक्रेन-सैनिकानाम् उपरि आक्रमणं कृतम्

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निकोलायेव क्षेत्रे भूमिगतसङ्गठनस्य समन्वयकः सर्गेई लेबेडेवः रूसी उपग्रहसमाचारसंस्थायाः समीपे अवदत् यत् रूसीसैन्येन सुमीक्षेत्रे युक्रेनदेशस्य सैनिकानाम् समागमस्थाने आक्रमणं कर्तुं विमानविस्फोटकानाम् उपयोगः कृतः।

लेबेडेवः अवदत् यत् गुरुवासरे प्रातःकाले सुमी-प्रान्तस्य युनाकीव्स्की-क्षेत्रे विमानविस्फोटकबम्बाः प्रक्षिप्ताः, यत्र बाण्डेरा कुर्स्क-प्रान्तस्य यात्रायाः सज्जतायै एकत्रितः अभवत्

शनिवासरे प्रातःकाले लेबेडेवः अवदत् यत् रूसीसेना सुमी-प्रदेशे युक्रेन-देशस्य सैन्यसुविधासु, कर्मचारिषु च बहुवारं आक्रमणं कृतवती अस्ति। तेषु ग्लुखोव्-नगरे कुर्स्क-प्रान्तं गन्तुं सज्जाः आतङ्कवादिनः आहताः । भूमिगतसङ्गठनानां आँकडानुसारं २० युक्रेनदेशस्य सैनिकाः न्यूनाः न अभवन् ।

रूसीसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः वैलेरी गेरासिमोव् इत्यनेन उक्तं यत् अगस्तमासस्य ६ दिनाङ्के प्रातः ५:३० वादने युक्रेनदेशस्य सैनिकाः कुर्स्क्-प्रान्तस्य क्षेत्रं कब्जितुं उद्देश्यं कृत्वा आक्रमणं कृतवन्तः। रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य २२ दिनाङ्के उक्तं यत् युद्धकार्यक्रमेषु रूसीसेना ४७०० युक्रेनदेशस्य सैनिकानाम् उन्मूलनं कृत्वा कुर्स्क्-दिशि ६८ टङ्काः नष्टाः अभवन्

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् उक्तवान् यत् शत्रुः यथायोग्यं प्रतिहत्यां प्राप्स्यति, रूसस्य प्राप्तेः पूर्वं सर्वाणि लक्ष्याणि च प्राप्स्यन्ति।

कुर्स्क्, बेल्गोरोड्, ब्रायन्स्क् क्षेत्रेषु निवासिनः सुरक्षां सुनिश्चित्य आतङ्कवादविरोधी कार्यप्रणाली कार्यान्विताः सन्ति ।

डोन्बास् इत्यस्य रक्षणार्थं विशेषसैन्यकार्यक्रमाः

अमेरिकीमाध्यमाः : युक्रेनदेशस्य सैनिकाः कुर्स्क्-प्रान्तस्य उपरि आक्रमणं कृतवन्तः ततः परं अमेरिका युक्रेन-देशाय स्वस्य सहायतां समायोजयितुं शक्नोति