समाचारं

अकिओ टोयोडा : टोयोटा शिजी विलासिता एसयूवी उच्चप्रदर्शनयुक्तं जीआरएमएन मॉडलं प्रक्षेपयिष्यति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on August 24, विदेशीयमाध्यमानां अनुसारं motor1 इत्यनेन 22 दिनाङ्के ज्ञापितं, टोयोटा निगमस्य अध्यक्षःतोयोताचीनदेशेन सह झाङ्ग नान् इत्यस्य सम्बन्धःशिजीवार्तालापस्य कालस्य मध्ये कारस्वामिना प्रकटितं यत् पूर्वं पत्रकारसम्मेलने अनावरणं कृतं "Shiji GRMN (High Performance Edition)" इति अवधारणाकारः सामूहिकनिर्माणपदे प्रवेशं करिष्यति, अन्ते च "विश्वस्य बहवः कारस्वामिनः कृते उपलभ्यते" इति

IT Home Note: GRMN इति टोयोटा इत्यस्य मोटरस्पोर्ट् विभागस्य Gazoo Racing इत्यस्य अन्तर्गतं उच्चप्रदर्शनयुक्तं ब्राण्ड् अस्ति ।

टोयोटा शिजी इत्यस्य आधिकारिकरूपेण अनावरणं २०२३ तमस्य वर्षस्य गुआंगझौ ऑटो शो इत्यस्मिन् कृतम् अस्ति, यत्र तस्य ईमानदारं दबंगं च डिजाइनशैलीं दर्शितं यत् अग्रे मुखस्य क्रोम-प्लेटेड् ग्रिल तथा फीनिक्स-चिह्नम् अतीव नेत्रयोः आकर्षकम् अस्ति, पार्श्वे रेखाः सीधाः स्थिराः च सन्ति, तथा च सघनस्पोक्ड् रिम्स् अपि वर्धिताः गुरुत्वस्य भावः। शिजी इत्यस्य शरीरस्य आकारः अस्ति ५२०५/१९९०/१८०५मिमी, चक्राधारः अस्ति २९५० मि.मी

जापानदेशे अस्य कारस्य आरम्भिकमूल्यं २५ मिलियन येन् (IT House note: वर्तमानकाले प्रायः १.२२७ मिलियन युआन् गतवर्षस्य नवम्बरमासे वार्ता आसीत् यत् कारस्य मूलभूतसंस्करणस्य मार्गदर्शकमूल्यं १.९८ मिलियन युआन् आसीत्, तत्र च अधिकानि सन्ति।

शिजी इत्यस्य आन्तरिकभागः विलासितायाः आरामस्य च विषये अधिकं ध्यानं ददाति, यत्र हल्के वर्णाः, चर्मवेष्टनानि च उपयुज्यन्ते, एतत् पूर्णं एलसीडी-यन्त्रं, विशालं केन्द्रीय-नियन्त्रण-पर्दे, इलेक्ट्रॉनिक-गियर-लीवर-इत्यनेन च सुसज्जितम् अस्ति सुलभसञ्चालनार्थम् ।

शिजी इत्यस्य पृष्ठभागस्य आसनद्वयं स्वतन्त्रं आसनं भवति, यत् अधिकतमं ७७ डिग्रीपर्यन्तं समायोजितुं शक्यते पृष्ठीयसीटे स्वतन्त्रं प्रदर्शनपर्दे अपि अस्ति, यस्य उपयोगः मनोरञ्जनाय वा कार्यालयस्य कार्याय वा कर्तुं शक्यते एकः अनन्यः लघुः मेजः अस्ति शिजी इत्यस्य पृष्ठभागस्य खिडकयोः अपि वर्णपरिवर्तनकार्यं भवति, तथा च गोपनीयतां सुनिश्चित्य प्रकाशसञ्चारः आवश्यकतानुसारं समायोजितुं शक्यते ।

शक्तिविषये वर्तमानं टोयोटा शिजी ३.५ लीटर V6 प्लग-इन् हाइब्रिड् सिस्टम् इत्यनेन सुसज्जितम् अस्ति ।अस्य प्रणाल्याः संयुक्तरूपेण अधिकतमशक्तिः ३०३ किलोवाट्, शुद्धविद्युत्परिधिः ६९ किलोमीटर्, ई-चतुःचक्रचालकप्रणाल्या च सुसज्जिता अस्ति