समाचारं

जापानस्य परमाणुदूषितं जलं एकवर्षं यावत् समुद्रे निर्वहति, चीनस्य विदेशमन्त्रालयः च ६०,००० टनाधिकं “कृष्णजलं” समुद्रे प्रवहति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य अगस्तमासस्य २४ दिनाङ्के जापानी-सर्वकारेण घरेलु-अन्तर्राष्ट्रीय-समुदायस्य विरोधस्य अभावेऽपि पूर्वोत्तर-प्रशान्ततटे स्थितस्य फुकुशिमा-दाइची-परमाणुविद्युत्संस्थानस्य परमाणु-दूषितजलस्य औपचारिक-निर्वाहः आरब्धः एकवर्षेण अनन्तरं ६०,००० टनाधिकं परमाणुदूषितं जलं समुद्रे निक्षिप्तम् अस्ति ।

जापानदेशस्य फुकुशिमा डाइची परमाणुविद्युत्संस्थाने परमाणुमलजलभण्डारणटङ्कः (स्रोतः: सिन्हुआ न्यूज एजेन्सी)

समाचारानुसारं जापानदेशेन विगतवर्षे परमाणुदूषितजलस्य सप्त निर्वहनं सम्पन्नम्, अष्टमपरिक्रमणं च सम्प्रति प्रचलति, अगस्तमासस्य २५ दिनाङ्के समाप्तं भविष्यति इति अपेक्षा अस्ति अस्य अर्थः अस्ति यत् केवलं एकस्मिन् वर्षे प्रायः ६३,००० टन परमाणुदूषितं जलं प्रशान्तमहासागरे प्रवहितम् ।

टेप्को-योजनायाः अनुसारं ते २०२४ तमे वर्षे सप्त-बैच्-मध्ये कुलम् ५४,६०० टन-परमाणु-दूषितजलस्य निर्वहनं कर्तुं योजनां कुर्वन्ति ।एषा संख्या २०२३ तमे वर्षे निर्वहनस्य परिमाणस्य प्रायः १.७ गुणा अस्ति ।२०२४ तमे वर्षस्य अन्ते यावत् परमाणु-दूषितस्य कुल-मात्रा प्रशान्तमहासागरे प्रवहमानं जलं प्रायः ८०,००० टनपर्यन्तं भविष्यति ।

पूर्वसूचनानुसारं तथ्याङ्कानि दर्शयन्ति यत् आधिकारिकनिर्वाहस्य आरम्भात् पूर्वं फुकुशिमा परमाणुविद्युत्संस्थाने परमाणुदूषितजलस्य भण्डारः १३ लक्षटनपर्यन्तं जातः आसीत्, तस्य पूर्णतया उपचाराय न्यूनातिन्यूनं ३० वर्षाणि यावत् समयः स्यात्

जापानीजनाः विरोधं कर्तुं वीथिषु प्रविष्टाः (स्रोतः सीसीटीवी न्यूजः)

सीसीटीवी न्यूज इत्यस्य अनुसारं २१ अगस्तदिनाङ्के स्थानीयसमये अनेकाः जापानीनागरिकसङ्गठनानि जापानीसर्वकारे द्विलक्षाधिकानां जनानां संयुक्तं आवेदनपत्रं प्रदत्तवन्तः, यत्र परमाणुदूषितजलस्य समुद्रे निर्वहनं तत्कालं स्थगयितुं आग्रहः कृतः २३ तमे दिनाङ्के जापानदेशस्य अनेकस्थानात् जनाः फुकुशिमा-नागरिकभवने परमाणु-दूषितजलस्य समुद्रे निर्वहनस्य विरोधार्थं विरोधसभां कृतवन्तः

एकः आन्दोलनकारी अवदत्- "हानिकारकद्रव्याणि क्षीणानि भवन्ति इति कारणेन एव कथं सुरक्षितम् इति स्वीकुर्मः? किन्तु हानिकारकपदार्थाः निर्वहन्ति। अतः वयं मन्यामहे यत् परमाणुदूषितं जलं समुद्रे निर्वहणं चिन्ताजनकम् अस्ति। वयं समुद्रं प्रदूषयितुं न शक्नुमः। , एतेन न केवलं फुकुशिमा-नगरस्य निवासिनः, अपितु समग्ररूपेण जापानदेशस्य जनाः अपि संकटग्रस्ताः भवन्ति।"

अन्यः आन्दोलनकारी अवदत्- "मम अपि बालकाः सन्ति, अहं च विरोधं कर्तुं अत्र अस्मि यतोहि अहं मम बालकानां इव अग्रिमपीढीयाः विषये चिन्तितः अस्मि। किं यदि एषा समस्या असमाधानं भवति? अहं मन्ये महत्त्वपूर्णं वस्तु अस्ति यत् विभिन्नस्थानानां स्वराः जनान् तत् कथयन्ति एव अस्माभिः कदापि एतादृशं कार्यं न कर्तव्यम् (अणुदूषितं जलं समुद्रे निर्वहणं)” इति ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् । (स्रोतः विदेशमन्त्रालयस्य आधिकारिकजालस्थलम्)

विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने अगस्तमासस्य २३ दिनाङ्के एकः संवाददाता पृष्टवान् यत् श्वः एकवर्षं यावत् जापानदेशेन फुकुशिमापरमाणुविद्युत्संस्थानात् "शुद्धजलं" समुद्रे निर्वहणं आरब्धम् अस्ति जापानी समुद्रीभोजनस्य आयातस्य तत्कालं ह्रासः। जापानी-चीन-सर्वकार-स्तरयोः अस्मिन् विषये चर्चासु विशिष्टा प्रगतिः का अस्ति ?

चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अवदत् यत् जापानदेशेन एकपक्षीयरूपेण समीपस्थैः देशैः सह पूर्णपरामर्शं विना फुकुशिमापरमाणुदूषितजलस्य समुद्रे निर्वहनस्य आरम्भः कृतः, येन तस्य जोखिमः विश्वं प्रति प्रसारितः। एषः उपायः स्वप्रतिबद्धतानां उल्लङ्घनं करोति, अत्यन्तं गैरजिम्मेदारः, अन्तर्राष्ट्रीयन्यायस्य, समीपस्थैः देशैः सह मिलनमार्गस्य च अनुरूपः नास्ति चीनदेशः सर्वदा अस्य दृढविरोधं कुर्वन् अस्ति, अनेकेषु अवसरेषु जापानदेशं प्रति गम्भीरचिन्ता प्रकटितवान् च । चीनसहितं सर्वेषां देशानाम् खाद्यसुरक्षायाः जनस्वास्थ्यस्य च रक्षणार्थं तदनुरूपं निवारकप्रतिक्रियापरिहारं कर्तुं सर्वथा वैधं, उचितं, आवश्यकं च अस्ति।

माओ निङ्गः अवदत् यत् चीनदेशः जापानदेशश्च फुकुशिमा-परमाणुदूषितजलस्य समुद्रे निर्वहनस्य विषये परामर्शं कुर्वतः सन्ति। अहं यत् बोधयितुम् इच्छामि तत् अस्ति यत् समुद्रस्य निर्वहनस्य विषये जापानदेशः यथा यथा पारदर्शी मुक्तः च भवति तथा तथा अन्तर्राष्ट्रीयसमुदायस्य चिन्तानां निवारणे साहाय्यं करिष्यति |. चीनदेशः पुनः जापानदेशं आग्रहं करोति यत् सः आन्तरिकविदेशीयचिन्तानां गम्भीरतापूर्वकं प्रतिक्रियां ददातु, स्वस्य उत्तरदायित्वं दायित्वं च गम्भीरतापूर्वकं निर्वहतु, समीपस्थदेशानां अन्येषां च हितधारकाणां सारभूतभागित्वं स्वीकृत्य स्वतन्त्रं प्रभावी च दीर्घकालीननिरीक्षणव्यवस्थां स्थापयितुं पूर्णतया सहकार्यं करोतु।

जिमु न्यूज सीसीटीवी न्यूज, चीन न्यूज सर्विस, विदेशमन्त्रालयस्य आधिकारिकजालस्थलं च एकीकृत्य स्थापयति

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः। २४ घण्टानां रिपोर्टिंग् हॉट्लाइन् ०२७-८६७७७७७७ अस्ति ।