समाचारं

सप्ताहद्वये iPhone 16 इत्यस्य अनावरणं कृतम्? एप्पल् अस्मिन् वर्षे सितम्बर्-मासस्य १० दिनाङ्के स्वस्य बृहत्तमं नूतन-उत्पाद-प्रक्षेपण-कार्यक्रमं कर्तुं शक्नोति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिवर्षं सितम्बरमासे नूतनानि iPhone उत्पादानि विमोचयितुं एप्पल् इत्यस्य "पुराणपरम्परा" अस्ति अस्मिन् वर्षे प्रमुखं प्रक्षेपणं सितम्बरमासस्य १० दिनाङ्के भवितुं शक्नोति, यस्य अर्थः अस्ति यत् सप्ताहद्वयाधिकं यावत् iPhone १६ सर्वेषां कृते उपलब्धं भविष्यति।

अद्यैव एकादशाधिकमाध्यमेन उक्तं यत् एप्पल् अस्मिन् वर्षे कम्पनीयाः महत्त्वपूर्णं नूतनं उत्पादप्रक्षेपणसम्मेलनं १० सितम्बर् दिनाङ्के आयोजयितुं शक्नोति। यथा सितम्बरमासस्य १० दिनाङ्कः किमर्थम् इति विषये केचन माध्यमाः अवदन् यत् एप्पल् प्रायः सेप्टेम्बरमासस्य प्रथमार्धे मंगलवासरे पत्रकारसम्मेलनं करोति अतः अस्मिन् वर्षे सितम्बरमासस्य १० दिनाङ्कः तुल्यकालिकरूपेण सुरक्षिता तिथिः अस्ति।

शुक्रवासरे, अगस्तमासस्य २३ दिनाङ्के, पूर्वसमये, अन्येन माध्यमेन उक्तं यत् एप्पल् इत्यनेन सितम्बर् १० दिनाङ्के नूतनं उत्पादप्रक्षेपणसम्मेलनं कर्तुं योजना कृता, आगामिसप्ताहे मीडियाभ्यः आमन्त्रणं प्रेषयितुं अपेक्षा अस्ति इति। मीडिया ज्ञातवान् यत् अस्मिन् सम्मेलने iPhone इत्यस्य नूतनपीढीयाः अतिरिक्तं एप्पल् नूतनानि AirPods, Watch इत्यपि प्रक्षेपयिष्यति। पूर्ववर्षेषु इव सम्मेलनानन्तरं नूतनं iPhone २० सेप्टेम्बर् दिनाङ्के विक्रयणार्थं प्रस्थास्यति।

आईफोन् इत्यस्य नूतनपीढीयाः कृते समग्रतया आईफोन् १६, आईफोन् १५ च बहु भिन्नाः न भविष्यन्ति इति मीडिया अवदत् । गतमासे एप्पल् इत्यनेन व्यक्तिगतगुप्तचरप्रणाली Apple Intelligence इति iPhone 15 Pro इत्यस्य "सीमितसङ्ख्यायां" iPhone 16 इत्यस्य अपि एतत् उन्नतं प्रौद्योगिकी भविष्यति।कृत्रिमबुद्धिः (AI) ९.प्रौद्योगिकी-सक्षम-उपकरणम्। तदतिरिक्तं iPhone 16 Pro मॉडल् इत्यस्मिन् बृहत्तरं स्क्रीनम्, नूतनानि कॅमेरा-विशेषतानि च भविष्यन्ति, यथा चित्राणि ग्रहीतुं समर्पितं बटनम् ।

iPhone इत्यस्य तुलने एप्पल् स्मार्टवॉच्, हेडफोन् च बृहत्तरं परिवर्तनं द्रष्टुं शक्नुवन्ति । मीडिया-समाचारस्य अनुसारं एप्पल्-घटिका-श्रृङ्खला १० पूर्ववर्तीनां अपेक्षया पतलः भविष्यति, परन्तु तस्य पटलः बृहत्तरः भविष्यति । एप्पल् स्वस्य मध्यतः निम्न-अन्तपर्यन्तं AirPods उत्पादपङ्क्तिं अद्यतनं करिष्यति, प्रथमवारं मध्य-परिधि- AirPods इत्यत्र शोर-निवृत्ति-विशेषताः प्रदास्यति, 2019 तः प्रथमवारं प्रवेश-स्तरीय-Airpods-इत्येतत् अद्यतनं करिष्यति च

Wall Street Insights अन्यमाध्यमानां वार्तानां सङ्ग्रहं करोति तथा च दर्शयति यत् iPhone 16 इत्यस्य निम्नलिखितविन्यासाः भविष्यन्ति:

  • iPhone 16 मॉडल्स् Apple Intelligence इत्यनेन सह प्रयुक्तेन अधिकशक्तिशालिनः चिप् A18 इत्यनेन सुसज्जिताः भविष्यन्ति, तथा च सम्पूर्णा iPhone 16 श्रृङ्खला नूतन iOS 18 इत्यस्य समर्थनं करिष्यति

  • iPhone 16 Pro तथा Pro Max इत्येतयोः प्रदर्शनं किञ्चित् बृहत्तरं भविष्यति, यस्य परिमाणं क्रमशः ६.३ इञ्च्, ६.९ इञ्च् च भविष्यति ।

  • सम्पूर्णे iPhone 16 श्रृङ्खले Action Button भविष्यति, यत् प्रथमवारं मूलभूतः iPhone अस्य बटनस्य उपयोगं करिष्यति।

  • सम्पूर्णे iPhone 16 श्रृङ्खले दक्षिणभागे पावर बटनस्य अधः स्थितं Capture Button इति नूतनं कॅमेरा बटनं भविष्यति । इदं बटनं डिजिटलकैमरेण यत् बटनं भवति तत्सदृशं भवतिशटर इतिबटनं अधिकसटीकशूटिंग् कृते स्वयमेव फोकस कर्तुं बटनं हल्केन नुदन्तु उपयोक्तारः बटनं वामभागे वा दक्षिणभागे वा स्लाइड् कर्तुं शक्नुवन्ति।

  • iPhone 16 Pro तथा Pro Max इत्येतयोः मध्ये 48 मेगापिक्सेलस्य अल्ट्रा-वाइड्-एङ्गल्-कॅमेरा-यंत्रेण सुसज्जितं भविष्यति, यत् iPhone 12 इत्यस्य 12-मेगापिक्सेल-कॅमेरा-यंत्रात् महत्त्वपूर्णतया अधिकम् अस्ति

यद्यपि सेप्टेम्बरमासस्य सम्मेलने नूतनाः मैक्-मुखाः न भविष्यन्ति तथापि एप्पल्-क्लबः मैक्-विकासं वर्धयति ।

शुक्रवासरे मीडिया-माध्यमेषु ज्ञापितं यत् विकासक-परीक्षण-लॉग्-मध्ये एप्पल् चतुर्णां नूतनानां Mac-माडलानाम् परीक्षणं त्वरितं करोति यत् ते तृतीय-पक्ष-अनुप्रयोगैः सह सङ्गताः सन्ति इति सुनिश्चितं करोति एते Macs सर्वे आधार M4 चिप् इत्यनेन चालिताः सन्ति, तेषु त्रयः चCPU१० कोराः सन्ति, CPU इत्यस्य अन्यस्य निम्नस्तरीयसंस्करणस्य च ८ कोराः सन्ति । १०-कोर-सीपीयू-युक्ताः मैक्-इत्येतत् १०-कोर्-सहिताः आगच्छन्तिGPU, निम्नस्तरीयाः Macs 8-कोर GPUs सह आगच्छन्ति । ते सर्वे १६ अथवा ३२GB स्मृतिः सह आगच्छन्ति ।