समाचारं

सोन्घुयुद्धे राष्ट्रियसेनायाः ७० विभागाः निवेशिताः आसन् ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"जुलाई ७ दिनाङ्कस्य घटनायाः अनन्तरं जापानविरोधी युद्धं पूर्णतया आरब्धम् । चियाङ्ग काई-शेक् इत्यनेन "लुशानभाषणम्" इति उक्तं, "यदि युद्धं प्रभवति तर्हि भूमिः उत्तरदक्षिणयोः, वृद्धयोः युवायोः च विभक्ता भविष्यति, भूमिरक्षणस्य, युद्धस्य प्रतिरोधस्य च उत्तरदायित्वं कोऽपि भवेत्, सर्वेषां च कर्तव्यम्" इति सर्वं त्यागं कर्तुं निश्चिताः भवन्तु।" तदनन्तरं, प्रबलं "सोन्घुयुद्धम्" प्रवृत्तम्। सोन्घुयुद्धेन जापानस्य "मासत्रयेण चीनदेशस्य नाशः" इति अभिमानपूर्णं वचनं भङ्गं जातम् । अस्मिन् युद्धे चियाङ्ग काई-शेक् बहु धनं व्यययित्वा युद्धे ७० विभागान् निवेशितवान् । तेषु युद्धनायकाः प्रथमवारं प्रतिरोधयुद्धस्य समर्थनं कृतवन्तः । तदा एव दक्षिणस्य युद्धनायकसैनिकाः शाङ्घाईनगरे प्रादुर्भूताः । पश्यामः के के सैनिकाः सन्ति।

चियाङ्ग काई-शेकस्य त्रयः अत्यन्तं अभिजात-एककाः : प्रथम-सेनायाः अन्तर्गतं प्रथम-विभागः ७८-विभागः च; 87 वा डिविजन, 88 डिविजन। तेषु सर्वे प्रसिद्धाः गुणी यान्त्रिकाः प्रादुर्भूताः । "कुओमिन्ताङ्गस्य पञ्चसु मुख्यसैनिकेषु" अन्यतमं चेन् चेङ्गस्य १८ सेना अपि अस्ति । भवान् एतत् प्रथमसेना न जानाति स्यात्, परन्तु एतत् यूनिट् अधिकं प्रसिद्धम् अस्ति । तस्य पूर्ववर्ती "विश्वस्य प्रथमक्रमाङ्कस्य सेना" इति प्रसिद्धस्य वम्पोआ सैन्य-अकादमीयाः शिक्षणदलः आसीत् ।

७४ तमे सेनायाः पूर्ववर्ती "कुओमिन्ताङ्गस्य पञ्च मुख्यसैनिकाः" ५१ तमे विभागः ५८ तमे विभागः च आसन् । पश्चात् एतेषां संयोजनेन ७४ तमे सेनायाः निर्माणं कृतम् । तथा च १९ मार्गसेनायाः पुनर्गठनानन्तरं ६० तमे विभागे ६१ तमे विभागे च । एते सैनिकाः भीताः सन्ति वा न वा इति दृष्ट्वा सर्वे सोन्घुयुद्धे भागं गृहीतवन्तः । अवश्यं तस्मिन् समये तेषु बहवः अद्यापि विकसिताः न आसन् । यथा, तस्मिन् समये ५१ तमे विभागः ५८ तमे विभागः च केवलं साधारणसैनिकाः आसन् येषां मेरुदण्डः हुआङ्गपु-छात्राः आसन् । केन्द्रीयसेनायाः तृतीयविभागः, नवमविभागः च सहितं कुलम् १५ विभागाः अपि सन्ति ।

अभिजातस्य केन्द्रसेनायाः अतिरिक्तं दक्षिणतः अधिकांशः स्थानीयसेनाः सोन्घु इत्यनेन सह युद्धे भागं गृहीतवन्तः । यथा - हुनान्-सेनायाः १३ विभागाः, गुआङ्गडोङ्ग-सेनायाः ६ विभागाः सन्ति । केन्द्रसेनायाः तुलने एतेषां सैनिकानाम् बलं तावत् प्रबलं नास्ति । उत्तराभियानस्य समये गुआङ्गडोङ्गसेना अपि ठोसबलम् आसीत्, १९ मार्गसेना अपि गुआङ्गडोङ्गसेना आसीत् । परन्तु तदनन्तरं यथा यथा विचारशीलसेनायाः स्थानिकयुद्धनायकत्वेन परिवर्तनं जातम् तथा तथा कैन्टोनीजसेनायाः युद्धप्रभावशीलतायां तीव्रगतिः अभवत् ।

साधारणविषयेषु कथयित्वा अग्रणीत्वस्य विषये वदामः । यथा प्रसिद्धः गुइ जुन् । लालसेनायाः एकः उक्तिः अस्ति यत् "युन्नानसेना, हुनानसेना च द्वौ मेषौ स्तः, गुईसेना च वृकः इव अस्ति।" ताइपिङ्ग-स्वर्गीयराज्यकालात् आरभ्य गुआङ्ग्क्सी-जनाः सम्पूर्णे देशे मृत्युभयं विना सभ्यतां प्राप्तवन्तः । चीनगणराज्ये गुईसेना अद्यापि प्रबलम् आसीत्, विशेषतः कुओमिन्ताङ्ग-नगरे अत्यन्तं प्रबलसैन्यक्षमतायुक्तौ युद्धनायकौ ली ज़ोङ्गरेन्, बाई चोङ्ग्क्सी इत्येतयोः हस्ते यद्यपि गुई-सेना अल्पा अस्ति तथापि सा गुआङ्ग्क्सी-मिलिशिया-व्यवस्थां स्वीकुर्वति, तत्र युवानां मध्यमवयस्कानाम् च बहुसंख्या अस्ति, अतः युद्धस्य सम्भावना महती अस्ति । गुई सेना सोन्घुयुद्धे भागं ग्रहीतुं १७०, १७१, १७२, १७३, १७४, १७६ च विभागान् संयोजितवती, अनन्तरं १३५ तमः विभागः आगतः सिचुआनसेना अपि प्रतिरोधयुद्धे भागं गृहीतवती सिचुआनसेना अपि प्रतिरोधयुद्धे महतीं त्यागं कृतवती । सिचुआन् सेना सोन्घुयुद्धे ८ विभागान् नियोजितवती ।

पूर्वोक्तसैनिकानाम् अतिरिक्तं पूर्वोत्तरसेना इति पौराणिकसेना अपि अस्ति । पूर्वोत्तरसेना एकः दुःखदः सेना अस्ति यतोहि झाङ्ग ज़ुएलियाङ्गः अधुना नास्ति तथा च आन्तरिकरूपेण एकीकृतं नेतृत्वं नास्ति। अन्ते चियाङ्ग काई-शेक् इत्यनेन विभक्तं विघटितं च कियत् दुःखदम्। तदनन्तरं ईशान्यसेना सौतेयबालः अभवत् । परन्तु अस्यैव कारणात् पूर्वोत्तरसेनायाः जापानविरोधीयुद्धे महत् योगदानम् आसीत् । दक्षिणे सोन्घुयुद्धे उत्तरे ताइयुआन्-युद्धे च दृढप्रतिरोधः एव जापानस्य चीनदेशस्य विनाशस्य भ्रमं मासत्रयेण भङ्गं कृतवान् अस्मिन् राष्ट्रयुद्धे चीनदेशस्य जनाः महतीं त्यागं कृत्वा महतीं विजयं प्राप्तवन्तः ।