समाचारं

जियुए ०७ आधिकारिकतया १० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति, यत् मध्यमं बृहत् च काररूपेण स्वस्थानं स्थापयति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव नेटकॉम इत्यनेन आधिकारिकजियुए ऑटोमोबाइल इत्यस्मात् ज्ञातं यत् जियुए ०७ इत्यस्य आधिकारिकरूपेण १० सितम्बर् दिनाङ्के प्रक्षेपणं भविष्यति।नवीनकारः मध्यमस्य बृहत् च सेडान् इत्यस्य रूपेण स्थापितः अस्ति तथा च जियुए ०१ इत्यस्य पश्चात् द्वितीयः मॉडलः अपि अस्ति।

रूपस्य दृष्ट्या जियुए ०७ अद्यापि परिवारस्य भविष्यस्य डिजाइनभाषायाः अनुसरणं करोति स्मः चिकनीशरीररेखाः, तीक्ष्णाः हेडलाइट्स् च वाहनस्य सशक्तं दृश्यप्रभावं ददति । तदतिरिक्तं, नूतनं कारं विश्वस्य सामूहिक-उत्पादित-माडल-मध्ये बृहत्तमेन "क्लैम् हुड्" इत्यनेन अपि सुसज्जितम् अस्ति, तथैव कारस्य अन्तः बहिश्च बुद्धिमान् एआइ पिक्सेल-हेडलाइट्स्, स्वर-कार्यं च अस्ति . शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४९५३/१९८९/१४७५मि.मी., चक्रस्य आधारः ३०१३मि.मी.

आन्तरिकस्य दृष्ट्या नूतनं कारं न्यूनतमं डिजाइनं स्वीकुर्वति, तथा च सम्पूर्णे आन्तरिके एकं बटनमपि नास्ति तथापि जियुए ०७ ३५.६ इञ्च् विशालं थ्रू-स्क्रीन्, अर्धस्पोक् च माध्यमेन शीतलं प्रौद्योगिकीयञ्च वातावरणं आनयति सुगतिचक्रम् ।

शक्तिस्य दृष्ट्या एतत् कारं एकमोटरं, द्वयमोटरशक्तिविकल्पं च प्रददाति । तेषु एकमोटरसंस्करणस्य अधिकतमं उत्पादनशक्तिः २०० किलोवाट्, द्वयमोटरसंस्करणस्य अग्रे पृष्ठे च मोटरस्य अधिकतमं उत्पादनशक्तिः २०० किलोवाट् भवति

(फोटो/पाठः झाङ्ग कैहोङ्गः)