समाचारं

फोक्सवैगन तुयुए सिन्रुइ चेङ्गडु ऑटो शो इत्यस्मिन् प्रक्षेपणं भविष्यति तथा च कॉम्पैक्ट् एसयूवी इत्यस्य रूपेण स्थापितं भविष्यति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव नेटकॉम इत्यनेन एसएआईसी फोक्सवैगन-अधिकारिभ्यः ज्ञातं यत् ३० अगस्तदिनाङ्के आरभ्यमाणे चेङ्गडु-वाहनप्रदर्शने फोक्सवैगन-तुयुए-सिन्रुइ-इत्यस्य आधिकारिकरूपेण प्रक्षेपणं भविष्यति तुयुए परिवारस्य प्रवेशस्तरीयप्रतिरूपत्वेन नूतनकारस्य शरीरस्य आकारः तुयुए इत्यस्मात् किञ्चित् लघुः अस्ति, परन्तु तुकाई इत्यस्मात् किञ्चित् बृहत्तरः अस्ति ।

रूपस्य दृष्ट्या तुयुए सिन्रुई फोक्सवैगनस्य नवीनपीढीयाः एसयूवी डिजाइनभाषां स्वीकुर्वति तथा च विवरणेषु अधिकफैशनयुक्तानि तत्त्वानि समावेशयति उदाहरणार्थं कारस्य अग्रे द्विरेखा उत्कीर्णं हुडं तथा च थ्रू-प्रकारस्य क्षैतिजं अग्रे ग्रिलं स्वीकरोति, यत्र एलईडी भ्रूः अस्ति हेडलाइट्स्। तदतिरिक्तं, Tuyue Xinrui भिन्न-भिन्न-उपभोक्तृणां सौन्दर्य-आवश्यकतानां पूर्तये ५ रङ्गिणः स्मार्ट-रङ्ग-संयोजनानि प्रदाति । शरीरस्य आकारस्य दृष्ट्या नूतनस्य कारस्य लम्बता, विस्तारः, ऊर्ध्वता च ४३५५*१७६२*१६०५मि.मी., चक्रस्य आधारः २६५१मि.मी.

आन्तरिकभागे नूतनकारः पूर्णतया एलसीडी-यन्त्रेण, त्रि-स्पोक्-बहु-कार्य-सुगति-चक्रेण च सुसज्जितः अस्ति, केन्द्र-नियन्त्रणं निलम्बित-माध्यम-स्पर्श-पर्देन सुसज्जितम् अस्ति, चैनल-क्षेत्रे भौतिक-बटन-नॉब्-इत्येतत् स्थापितं भवति यांत्रिक शिफ्ट तंत्र .

Tuyue Xinrui इति द्वौ शक्तिसंस्करणौ प्रदाति, 1.5T तथा 1.5L 1.5T EVO II नेट-दक्षता इञ्जिनस्य अधिकतमशक्तिः 118kW अस्ति, येन केवलं 8.8 सेकेण्ड् मध्ये 100 किलोमीटर् तः 100 किलोमीटर् यावत् त्वरणं कर्तुं शक्यते, यदा तु WLTC व्यापकं ईंधनस्य उपभोगः भवति ५.७एल/१००कि.मी.पर्यन्तं न्यूनम् अस्ति ।

(फोटो/पाठः झाङ्ग कैहोङ्गः)