समाचारं

BYD Network Reporting Center: सुरागस्य हाले एव नूतनः समूहः, पुरस्कारः १,००० तः ५०,००० पर्यन्तं भवति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Sanyan Technology इत्यस्य समाचारानुसारं अगस्तमासस्य २४ दिनाङ्के, अगस्तमासस्य २३ दिनाङ्के “BYD Network Reporting Center” इत्यनेन एकः लेखः प्रकाशितः यत् विगतमासे बहवः उपयोक्तारः तस्मै केचन प्रारम्भिकाः सुरागं प्रदत्तवन्तः, यत्र संगठित-ट्रोल्-चैट्-अभिलेखाः, ट्रोलिंग्-सूचनाः च सन्ति package, batch of likes and negative comments to increase ranking इत्यादीनि।

BYD इत्यनेन उक्तं यत् एतेभ्यः सुरागप्रदातृभ्यः १,००० तः ५०,००० पर्यन्तं अतिरिक्तं प्रारम्भिकपुरस्कारं प्रदास्यति। तस्मिन् एव काले BYD सूचकप्रदातृभिः सह अनुवर्तनं करिष्यति, पश्चात् तेषां सूचकानाम् मूल्यस्य आधारेण पुरस्कृत्य च। यदि BYD इत्यस्य प्रारम्भिकपुरस्कारस्य आवश्यकतां पूरयति इति प्रमाणं प्रदातुं शक्यते तर्हि 200,000 युआन् वा अधिकं वा अन्यं पुरस्कारं प्रदत्तं भविष्यति, अधिकतमं पुरस्कारं 5 मिलियन युआन् भवति।

अस्मिन् वर्षे जूनमासे BYD इत्यस्य ब्राण्ड्-जनसम्पर्कविभागस्य महाप्रबन्धकः Li Yunfei इत्यनेन एकः लेखः प्रकाशितः यत् एकः निश्चितः कार-कम्पनी कम्पनीयाः ब्राण्ड्-उत्पादानाम् अवमाननाय, दमनार्थं, दुर्भावनापूर्वकं निन्दां च कर्तुं कृष्णवर्णीयजनसम्पर्क-रणनीतिं प्रयुङ्क्ते वयम् अधुना नेटिजनानाम् अश्वेतजनसम्बन्धस्य प्रभावी सुरागं प्रमाणं च याचयामः तथा च प्रभावी सुरागं प्रमाणं च प्रदातुं 200,000-5 मिलियन आरएमबी पुरस्कृताः भविष्यन्ति।

जुलाई २ दिनाङ्के BYD News Anti-Counterfeiting Office इत्यनेन घोषितं यत् हाले एव पुरस्कारस्य घोषणायाः अनन्तरं कम्पनी सहस्राणि ईमेल-पत्राणि निजी-सन्देशानि च प्राप्तवती, येषु पाठ-सूचना, लिङ्क्, चित्राणि, वीडियो इत्यादीनि सामग्रीः प्रदत्ताः सन्ति तेषां BYD इत्यस्य मान्यता, समर्थनं, सहायता च। पहिचानस्य, परीक्षणस्य, मूल्याङ्कनस्य च श्रृङ्खलायाः अनन्तरं BYD 1,000, 50,000, 100,000, 300,000 युआन् तः 21 सुरागप्रदातृभ्यः प्रारम्भिकपुरस्कारं प्रदातुं योजनां करोति