समाचारं

दक्षिणकोरियादेशस्य बृहत्तमः एकशृङ्गविद्रोहः वर्षस्य अन्ते यावत् एआइ चिप्स् इत्यस्य सामूहिकरूपेण उत्पादनं करिष्यति, यत्र सैमसंगस्य ४-नैनोमीटर् प्रक्रियां उपयुज्यते

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कोरियादेशस्य एआइ चिप् डिजाइनकम्पन्योः रेबेलियन्स् इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी ओह जिन्-वूक् इत्यनेन साक्षात्कारे उक्तं यत् तस्याः अग्रिमपीढीयाः एआइ आर्टिफिशियल इन्टेलिजेन्स चिप् REBEL इत्यस्य २०२४ तमे वर्षे विमोचनं भविष्यति इति अपेक्षा अस्ति।

REBEL विशेषतया बृहत्भाषायाः बहु-मोडल-माडलस्य च प्रशिक्षणार्थं डिजाइनं कृतम् अस्ति, तथा च अस्मिन् Samsung wafer-निर्माण-प्रौद्योगिकी, मेमोरी-चिप्स् च उपयुज्यते । तेषु प्रक्रियाप्रौद्योगिक्याः दृष्ट्या सैमसंगस्य ४-नैनोमीटर्-नोड्-प्रक्रियायाः उपयोगः अपेक्षितः अस्ति, यदा तु स्मृतिचिप्सस्य दृष्ट्या सैमसंग-एच्बीएम३ई-स्मृतिचिप्स् मुख्याः भविष्यन्ति तदतिरिक्तं REBEL चिप् 800Gb Ethernet transmission interface अपि समर्थयिष्यति ।

अस्मिन् स्तरे REBEL परिवारे द्वौ उत्पादौ समाविष्टौ स्तः, यथा एकचिप् REBEL-Single तथा REBEL-Quad इति 4 चिप्स् इत्यनेन निर्मितम्, यत् क्रमशः 1 तथा 4 12-स्तरीय HBM3E मेमोरी चिप्स् इत्यनेन सुसज्जितम् अस्ति REBEL-Quad इत्यस्य विषये, एतत् 175B+ पर्यन्तं पैरामीटर् आकारैः सह बृहत् भाषाप्रतिमानं प्रशिक्षितुं शक्नोति ।

ओह जिन्-वूक् इत्यनेन उक्तं यत् कम्पनी २०२४ तमस्य वर्षस्य अन्ते पूर्वं REBEL-Single इति चलच्चित्रं विमोचयितुं योजनां करोति।बृहत्तरस्य REBEL-Quad इत्यस्य विषये Samsung Electronics इत्यस्य दृढसमर्थनस्य कारणात् २०२६ तमस्य वर्षस्य प्रायः २०२५ तमस्य वर्षस्य आरम्भपर्यन्तं प्रक्षेपणसमयः उन्नतः भविष्यति इति अपेक्षा अस्ति

वस्तुतः दक्षिणकोरियायाः एसके समूहस्य अन्तर्गतं अन्येन एआइ-अर्धचालक-डिजाइन-कम्पनीयाः SAPEON Korea-इत्यनेन सह अस्मिन् मासे १८ दिनाङ्के Rebellions इत्यनेन अन्तिम-विलय-सम्झौते हस्ताक्षरं कृतम् द्वयोः कम्पनीयोः विलयस्य समाप्तेः अनन्तरं SAPEON Korea इति कम्पनी जीविता कम्पनी अभवत्, परन्तु तस्याः नाम Rebellions इति परिवर्तितम् । नवीनविद्रोहस्य नेतृत्वं विद्रोहस्य वर्तमान मुख्यकार्यकारी पार्क सुङ्ग-ह्युन् करिष्यति, यस्य उद्यममूल्यं १ खरब वोन (लगभग ७४० मिलियन अमेरिकीडॉलर्) अधिकं भविष्यति

पूर्वसूचनानुसारं मुख्याधिकारी पार्क सुङ्ग-ह्युन् इत्यस्य नेतृत्वे नूतनविद्रोहस्य उद्देश्यं द्वित्रिवर्षेषु वैश्विकएआइ-अर्धचालकविपण्यं हर्तुं, एनवीडिया-संस्थायाः स्थितिं चुनौतीं दातुं, एनपीयू-संस्थायाः अनुसन्धानविकासे च केन्द्रीक्रियते परन्तु नूतनाः विद्रोहाः सम्भवतः TSMC इत्यस्य प्रक्रियाप्रौद्योगिक्याः उपयोगं करिष्यन्ति इति मार्केट् इत्यनेन पूर्वं अनुमानितम् आसीत् । परन्तु अधुना New Rebellions इति अफवाः खण्डयितुं बहिः आगतः अस्ति The new AI chip 4nm node process इत्यस्य उपयोगेन निर्मितः भविष्यति।