समाचारं

हुओ किगाङ्गः "१४४ घण्टानां पारगमनवीजा-मुक्तनीतेः" विषये वदति: चीनस्य आकर्षणं दर्शयन् "व्यापारपत्रम्" भवितुं

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के राष्ट्रियजनकाङ्ग्रेसस्य हाङ्गकाङ्गप्रतिनिधिः, हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य विधानपरिषदः सदस्यः, फोक यिंग तुङ्गसमूहस्य उपाध्यक्षः च फोक् किगाङ्गः आधिकारिकवेचैट्सार्वजनिकखाते "केके टॉक् | "चीनयात्रा" उन्मादः विश्वं व्याप्नोति, चीनीसंस्कृतेः वैश्विकं गन्तुं साहाय्यं करोति" इति कथयन्: " अधुना 'चीनयात्रा' उन्मादः विश्वं व्याप्तवान्, तथा च 'नगरं वा न वा' इति अन्तर्जालस्य उष्णशब्दः जातः, वैश्विकं आकर्षणं प्रदर्शयति चीनीसंस्कृतेः।"

हुओ किगाङ्गः उदाहरणं दत्तवान् यत् अस्थायीव्यापारक्रियाकलापानाम् कृते चीनदेशम् आगतौ यात्रिकौ, चीनीयवीजायाः आवेदनाय समयः नासीत्, ते ज्ञातवन्तौ यत् नान्शायात्रीबन्दरगाहः १४४ घण्टानां पारगमनवीजारहितप्रक्रियायाः कृते आवेदनं कर्तुं शक्नोति a boat from Hong Kong to the port and submitted to the border inspection एजन्सी आवेदनं कृत्वा नान्शा-बन्दरे १४४ घण्टानां पारगमन-वीजा-रहित-प्रक्रियायाः आवेदनं कृत्वा प्रथमः यात्रिकाणां समूहः अभवत् ते शोचन्ति स्म, “इयं पारगमनवीजारहितनीतिः अतीव व्यावहारिकः, सुलभः च अस्ति!”

हुओ किगाङ्ग् इत्यनेन लेखे उक्तं यत् १४४ घण्टानां पारगमनवीजामुक्तनीतेः निरन्तरसुधारेन अधुना विदेशीयमित्राणां कृते प्रातःकाले चायार्थं गुआङ्गडोङ्गनगरं "उड्डयनं" कठिनं नास्ति . अहम् अद्यापि स्मरामि यत् २०२३ तमे वर्षे राष्ट्रियद्वयसत्रे मया सुझावः दत्तः यत् “विदेशीयपर्यटकानाम् कृते वीजा-रहित-पारगमन-नीतिं अनुकूलितुं, चीन-देशस्य कथां कथयितुं एकस्मिन् यात्रायां बहुविध-विरामस्य साक्षात्कारः च” इति अधुना १४४ घण्टानां पारगमन-वीजा-रहितनीतिः उल्लेखनीयं परिणामं प्राप्तवती अस्ति तथा च तस्याः अनुप्रयोगस्य व्याप्तिः निरन्तरं विस्तारिता अस्ति तथा च चीनस्य आगमनपर्यटनस्य विषये अपूर्वं ध्यानं आनयत् तथा च चीनस्य आकर्षणं दर्शयति उज्ज्वलं "व्यापारपत्रम्" अभवत्

हुओ किगाङ्गः अवदत् यत् भविष्ये पर्यटनस्य माध्यमेन चीनीयसंस्कृतेः विश्वे आनेतुं आशास्ति, येन अधिकाः जनाः चीनदेशं यथार्थतया अवगन्तुं, अत्र सौन्दर्यं अनुभवितुं, अधिकानि मार्मिकानि चीनीयकथाः श्रोतुं च शक्नुवन्ति।

दक्षिणमहानगरदैनिकस्य अन्यमाध्यमानां च समाचारानुसारं गतवर्षे राष्ट्रियद्वयसत्रस्य समये विदेशीयपर्यटकानाम् पारगमनवीजामुक्तनीतेः अनुकूलनार्थं अनुशंसेषु हाङ्गकाङ्गस्य राष्ट्रियजनकाङ्ग्रेसस्य उपनिदेशकः फोक् किगाङ्गः तत् सूचितवान् देशं विश्वेन सह सम्बद्धं कुर्वन् महत्त्वपूर्णः सेतुः इति नाम्ना हाङ्गकाङ्गस्य उत्तरदायित्वं वर्तते यत् सः चीनस्य कथां सम्यक् कथयति मुख्यभूमिस्य हाङ्गकाङ्गस्य च पर्यटन-उद्योगानाम् मध्ये सहकार्यं सुदृढं कर्तव्यम् |.

राज्यपरिषदः अनुमोदनेन ग्वाङ्गडोङ्ग-प्रान्ते २०१९ तमस्य वर्षस्य मे-मासस्य प्रथमदिनात् आरभ्य आधिकारिकतया १४४ घण्टानां पारगमन-वीजा-मुक्तनीतिः कार्यान्विता अस्ति, यत्र वैध-अन्तर्राष्ट्रीय-यात्रा-दस्तावेजान् धारयन्तः ५३ देशेभ्यः जनाः समाविष्टाः सन्ति हुओ किगाङ्ग् इत्यनेन उक्तं यत् एतत् कदमः गुआङ्गडोङ्ग-प्रान्ते प्रवेशं निर्गच्छन्त्याः च विदेशिनां सुविधायां बहुधा सुधारं करिष्यति, तथा च गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रे एकदिशायाः, बहु-गन्तव्य-पर्यटन-प्रतिरूपस्य साकारीकरणे सहायकः भविष्यति। परन्तु विदेशेषु पर्यटकानाम् कृते १४४ घण्टानां सुविधावीजायाः कार्यान्वयनस्य सम्प्रति बहवः समस्याः सन्ति यथा मुख्यभूमिपर्यटनमार्गदर्शकाः पश्चिमकोलुन्-स्थानके यात्रिकान् गृहीतुं त्यक्तुं च असमर्थाः सन्ति यतोहि तेषां हाङ्गकाङ्ग-नगरं गन्तुं बहुविध-वीजाः नास्ति , येन भ्रमणसमूहानां कृते उच्चगतिरेलयानेन यात्रा कठिना भवति । तदतिरिक्तं यदि विदेशे पर्यटकाः हाङ्गकाङ्गद्वारा १४४ घण्टानां सुविधावीजायाः आवेदनं कुर्वन्ति तर्हि तेषां हाङ्गकाङ्ग-पञ्जीकृतयात्रासंस्थायाः व्यवस्थापितस्य भ्रमणसमूहस्य सदस्यता भवितुमर्हति, मुख्यभूमिद्वारा आतिथ्यं कृतं यात्रासंस्था च तेषां कृते तत् सम्पादयिष्यति प्रासंगिकव्यवस्थाः विदेशेषु पर्यटकानाम् प्रकारं संख्यां च सीमितयन्ति ।

फोक् किगाङ्ग इत्यनेन सुझावः दत्तः यत् भविष्ये विदेशेषु भ्रमणसमूहं प्राप्यमाणानां मुख्यभूमिपर्यटनमार्गदर्शकानां कृते विशेषसमर्थनं निर्गतं करणीयम्, विशेषसमर्थनयुक्तानां मुख्यभूमिपर्यटनमार्गदर्शकानां कृते पश्चिमकोलूनस्थानके कार्यं कर्तुं अनुमतिः दातव्या। क्रमेण विदेशीयस्वतन्त्रयात्रिकाणां कृते १४४ घण्टानां पारगमनवीजामुक्तिं प्राप्तुं उद्घाटितम्, विदेशपर्यटकानाम् सुविधां समृद्धं यात्रानुभवं च आनयति क्रमेण १४४ घण्टानां पारगमनवीजामुक्तियुक्तानां देशानाम् सूचीं वर्धयन्तु, यथा “बेल्ट् एण्ड् रोड्” इत्यस्य समीपस्थानां देशानाम् वीजामुक्तदेशानां सूचीयां समावेशः देशस्य सांस्कृतिकपर्यटनस्य विकासे हाङ्गकाङ्गस्य भूमिकां अधिकं सुदृढं कुर्वन्तु तथा च चीनीयसंस्कृतेः वैश्विकप्रवृत्तिं कुर्वन्तु।