समाचारं

ताइवान-अधिकारिणां "गोइंग इट एलोन्" इति दृष्टिकोणं परित्यज्य किन्मेन्-प्रतिनिधिः वार्तायां बीजिंग-नगरं गतवन्तः, लाई-चिङ्ग्-ते-इत्यस्य निकटतम-विश्वसनीयौ द्वौ गुप्तरूपेण अमेरिका-देशं गतवन्तौ

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-अधिकारिणां "गोइंग इट एलोन्" इति दृष्टिकोणं त्यक्त्वा किन्मेन्-प्रतिनिधिः मुख्यभूमिना सह वार्तालापं कर्तुं बीजिंग-नगरं गतवन्तः । यदा किन्मेन्-प्रतिनिधिः बीजिंग-नगरं गतवन्तः तदा ते मुख्यभूमिना सह केषु विषयेषु चर्चां कृतवन्तः? लाई किङ्ग्डे अमेरिकादेशं गन्तुं जनान् प्रेषितवान्, तस्य योजना का आसीत् ?

नमस्कार सर्वेभ्यः, अहं Yingqian अस्मि, मम चैनले स्वागतम्।

फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​अनुसारं गतसप्ताहे कुओमिन्टाङ्ग-अध्यक्षस्य झू लिलुन् इत्यस्य अमेरिका-यात्रायाः अनन्तरं डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिणः अपि गुप्तरूपेण अमेरिका-देशस्य भ्रमणार्थं भारी-भारतयः प्रेषितवन्तः अस्मिन् समये डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य पक्षतः प्रेषिताः जनाः लाई किङ्ग्डे इत्यस्य विश्वासपात्राः सन्ति इति कथ्यते एकः ताइवानस्य विदेशविभागस्य वर्तमानप्रमुखः लिन् जियालोङ्गः, अपरः ताइवानस्य विदेशविभागस्य पूर्वप्रमुखः वु झाओक्सी इति तथा सुरक्षाविभागस्य वर्तमानमहासचिवः।

अस्मिन् समये द्वयोः पुरुषयोः अमेरिकादेशे स्थित्वा तथाकथितैः "गुप्तमार्गैः" प्रासंगिकैः अमेरिकीकर्मचारिभिः सह वार्ता कृता इति प्रतिवेदने उक्तम्।

यतो हि ताइवान-अमेरिका-देशयोः औपचारिक-आधिकारिक-सम्बन्धः नास्ति, तस्मात् ताइवान-देशस्य अधिकारिणः व्हाइट हाउस्, काङ्ग्रेस-पेन्टागोन्-इत्यादीषु संवेदनशीलविभागेषु प्रवेशं कर्तुं न शक्नुवन्ति

अत एव यदा पूर्वं ताइवान-राजनेतारः अमेरिका-देशं गतवन्तः तदा तेषु अधिकांशः स्थानीय-तथाकथित-चिन्तन-समूहेन सह संवादं कृतवान् वस्तुतः एतेषु चिन्तन-समूहेषु बहवः पूर्व-सरकारी-अधिकारिणः सन्ति ये केवलं अमेरिका-देशस्य मध्ये "मुख-पत्रस्य" रूपेण कार्यं कुर्वन्ति तथा ताइवान।

एतस्याः समस्यायाः समाधानार्थं २०२१ तमे वर्षे अमेरिका-ताइवान-देशयोः मध्ये एषः गुप्तमार्गः स्थापितः । अमेरिकीराष्ट्रियसुरक्षापरिषदः एशियाकार्याणां पूर्ववरिष्ठनिदेशकः मैकिलरोयः एकदा अवदत् यत् अद्यतनवैश्विकराजनीत्यां एतत् "गुप्तचैनलम्" अत्यन्तं संवेदनशीलं महत्त्वपूर्णं च तन्त्रम् अस्ति

अत एव वार्ता समाप्तेः अनन्तरमेव मीडियाद्वारा एतत् विषयं उजागरितम्, वार्तायां विषयवस्तु अद्यापि अज्ञाता अस्ति ताइवानस्य मुख्यधारायां मीडिया केन्द्रीयसमाचारसंस्थायाः अपि तस्य प्रतिवेदने उद्धृतम् विषये ब्रिटिशमाध्यमसामग्री। द्रष्टुं शक्यते यत् यदा लाई किङ्ग्डे स्वस्य विश्वासपात्रान् अमेरिकादेशं गन्तुं प्रेषितवान् तदा ते केचन विषयाः अवश्यमेव चर्चां कुर्वन्ति येषां दर्शनं कठिनम् अस्ति।

२३ दिनाङ्के आयोजिते विदेशमन्त्रालयस्य नियमितपत्रकारसम्मेलने एकः संवाददाता अस्मिन् विषये चीनदेशस्य मतं पृष्टवान् । प्रवक्ता माओ निङ्गः तत्क्षणमेव अमेरिकादेशं चेतावनीम् अयच्छत्, ताइवान-प्रकरणस्य निवारणे अमेरिका-देशं सावधानं भवेत्, अमेरिका-ताइवान-योः मध्ये आधिकारिक-आदान-प्रदानं स्थगयतु, अमेरिका-ताइवान-योः मध्ये सारभूत-सम्बन्धं वर्धयितुं, अनुमोदनं समर्थनं च त्यजतु इति आग्रहं कृतवान् ताइवान स्वातन्त्र्य" पृथक्तावादी क्रियाकलापाः किमपि प्रकारेण।

यदा डीपीपी-अधिकारिणः अमेरिका-देशस्य भ्रमणार्थं अधिकारिणः प्रेषयन्ति स्म तदा एव किन्मेन्-जनमतप्रतिनिधिभिः हाङ्ग-युण्डियन-चेन्-युझेन्-इत्येतयोः नेतृत्वे प्रतिनिधिमण्डलं मुख्यभूमिम् आगतं किन्मेन्-प्रतिनिधिमण्डलं मुख्यतया ताइवान-जलसन्धिं पारं पर्यटकानाम् सामान्य-आदान-प्रदानस्य यथाशीघ्रं पुनः आरभ्यत इति चर्चायै आगतः, महामारी-कालात् आरभ्य ताइवान-अधिकारिभिः मुख्यभूमि-पर्यटकानाम् आगमनं महामारी-अनन्तरम् अपि कृतम् मुख्यभूमिपर्यटकानाम् ताइवानस्य नीतेः भ्रमणं न भवति । अधिकारिभ्यः बहुवारं आह्वानं कृत्वा निष्फलं कृत्वा किन्मेन् अन्ततः अस्मिन् समये निश्चलतया उपविष्टुं न शक्तवान् तथा च डीपीपी त्यक्त्वा एकान्ते गत्वा मुख्यभूमिं सम्पर्कयितुं निश्चयं कृतवान्

अगस्तमासस्य २२ दिनाङ्के राज्यपरिषदः ताइवानकार्यालयस्य निदेशकेन सोङ्गताओ इत्यनेन सह प्रतिनिधिमण्डलं मिलितवान् । हाङ्ग युण्डियनः सभायाः समये अवदत् यत्, "वयं मूलतः एकः परिवारः अस्मत्, एकः परिवारः च एकां भाषां न वदति" इति । किन्मेन्-नगरस्य पर्यटन-अभ्यासकारिणः अपि निदेशक-सोङ्ग-ताओ-इत्यस्मै आशां प्रकटितवन्तः यत् यथाशीघ्रं जलसन्धि-पार-पर्यटनस्य सामान्यीकरणं पुनः स्थापयितुं शक्नोति |. अस्मिन् विषये निर्देशकः सोङ्ग ताओ अवदत् यत्, "वयं सर्वान् कदापि रिक्तहस्तं न प्रत्यागन्तुं न ददामः" इति । स्पष्टतया यावत् लाई चिंग-ते इत्यस्य पृथक्तावादी व्यवहारः न मिश्रितः तावत् पक्षद्वयस्य मध्ये चर्चा कर्तुं न शक्यते इति किमपि नास्ति।

यदा हाङ्ग-युण्डियनः मुख्यभूमिभागे एव आसीत्, तस्य किन्मेन्-नगरं प्रत्यागन्तुं समयः नासीत्, तदा ताइवान-अधिकारिणः तस्य उपरि "मलिनहस्तं क्रीडितुं" उत्सुकाः आसन् । ताइवानस्य आन्तरिककार्यालयस्य अनुसारं तेषां कृते हाङ्ग युण्डियनस्य जनमतप्रतिनिधिं निष्कासयितुं प्रस्तावः प्राप्तः अस्ति, तेषां कृते १६ सितम्बर् दिनाङ्कात् पूर्वं मतदानं भविष्यति।

अवश्यं डीपीपी-अधिकारिणः हाङ्ग-युण्डियन-सङ्गतिं कर्तुं मुख्यभूमि-भ्रमणस्य कारणस्य प्रत्यक्षतया उपयोगं न करिष्यन्ति, समाचारानुसारं हाङ्ग-युण्डियन-महोदयस्य निष्कासनस्य कारणं अस्ति यत् सः स्वसहकारिणः "व्यक्तिगत-सेवकाः" इति व्यवहारं कृतवान्, अवैध-निर्माणार्थं च सर्वकारीय-भूमिं दुरुपयोगं कृतवान् अतिथिगृहाणि इति स्पष्टम् अस्ति यत् ते हाङ्ग युण्डियनं दोषीकृत्य स्थापयितुम् इच्छन्ति।

संयोगेन अगस्तमासस्य २३ दिनाङ्के लाई किङ्ग्डे किन्मेन्-नगरम् आगतः । यद्यपि "८२३ किन्मेन् तोपयुद्धस्य" स्मरणार्थं भागं ग्रहीतुं कथितम् आसीत् तथापि स्मरणं जातं यत् हाङ्ग युण्डियनः अधुना एव मुख्यभूमिं गन्तुं प्रतिनिधिमण्डलस्य नेतृत्वं कृतवान् आसीत्, ततः अकस्मात् तस्य निष्कासनस्य प्रस्तावः अभवत्, ततः परं लाई किङ्ग्डे किन्मेन्-नगरम् आगतः तथा च द्वयोः दिवसयोः अन्तः किन्मेन् एकस्य पार-जलसन्धि-राजनैतिक-केन्द्रस्य केन्द्रं जातम्, किं तत् अतिशयेन संयोगः?