समाचारं

विश्वनवीनऊर्जावाहनसम्मेलनं हाइकोनगरे सितम्बर्-मासस्य २७ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं भविष्यति।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हैनान् दैनिकसमाचारः (हैनान् दैनिकः सर्वमाध्यमसंवादकः शाओ चाङ्गचुन्) चीनविज्ञानसङ्घस्य, हैनानप्रान्तीयजनसर्वकारस्य, विज्ञानप्रौद्योगिकीमन्त्रालयस्य च सहप्रायोजितस्य २०२४ तमस्य वर्षस्य विश्वनवीनऊर्जावाहनसम्मेलनं (WNEVC 2024) भविष्यति 27 सितम्बर तः 29 सितम्बर पर्यन्तं हाइकोनगरे आयोजितम् आहूता सम्मेलनस्य आयोजकसमित्या सम्मेलनस्य समयसूचीरूपरेखा अद्यैव प्रकाशिता।

हैनन् दैनिकस्य सर्वमाध्यमसंवाददातारः ज्ञातवन्तः यत् २०२४ तमे वर्षे विश्वनवीनऊर्जावाहनसम्मेलनस्य विषयः "कमकार्बनरूपान्तरणं वैश्विकसहकार्यं च" भविष्यति, यस्य उद्देश्यं वैश्विकवाहनउद्योगे सर्वैः प्रतिभागिभिः सह कार्यं कृत्वा नवीनस्य स्थायिस्वस्थविकासं प्रवर्तयितुं भवति ऊर्जावाहनानि सुदृढां कुर्वन्ति तथा च कार्बनतटस्थतायाः लक्ष्यं प्राप्तुं वैश्विकसहकार्यं कुर्वन्ति। अस्मिन् सम्मेलने ३ मुख्यमञ्चाः, १५ विशेषमञ्चाः, ३ संवादाः, १ बन्दद्वारसमागमः, १३,००० वर्गमीटर् प्रौद्योगिकीप्रदर्शनी, बहुविधाः समवर्तीक्रियाकलापाः च सन्ति

वैश्विकनवीन ऊर्जावाहनक्षेत्रे सर्वोच्च-प्रोफाइल-प्रभावशालिनः वार्षिकशिखरसम्मेलनेषु अन्यतमः इति नाम्ना WNEVC 2024 उष्णविषयेषु केन्द्रीभूता भविष्यति तथा च प्रथमवारं "मोटरमोटिवस्य सततविकासस्य मानकानां च विषये अन्तर्राष्ट्रीयमञ्चस्य" "प्रवर्धनस्य च मञ्चस्य" आयोजनं करिष्यति the Implementation and Scale Development of Automotive Network Interaction" "नवीन ऊर्जा वाहन उपभोगः सेवा च मञ्चः" इत्यादिभिः क्रियाकलापैः तथा च घरेलु-विदेशीय-सहकार-सङ्गठनैः सह सहयोगेन संयुक्तरूपेण ४ चीनीय-विदेशीय-विषय-मञ्चानां आयोजनं कृतम् (चीन-यूके, चीन-जर्मनी, चीन- स्विट्ज़र्ल्याण्ड्, चीन-आसियान) अन्तर्राष्ट्रीयसहकार्यं गहनं कृत्वा वैश्विकसञ्चारमञ्चं निर्मातुं।

तदतिरिक्तं सम्मेलने क्रियाकलापरूपे अपि नवीनता भविष्यति, प्रथमवारं त्रयः उच्चस्तरीयसंवादाः, नगरप्रदर्शनभवनं, स्वीडिशमण्डपः इत्यादीनां आयोजनं भविष्यति, प्रतिभागिभ्यः प्रदातुं हैनान्नगरे विशेषमञ्चं निरन्तरं भविष्यति एकः समृद्धः विविधः च सहभागितायाः अनुभवः।

प्रतिवेदन/प्रतिक्रिया