समाचारं

अयं विद्वान् भावुकं भाषणं कृतवान् तथा च डेङ्ग क्षियाओपिङ्ग् इत्यनेन तत्रैव महाविद्यालयस्य प्रवेशपरीक्षां पुनः आरभ्यत इति निर्णयः कृतः ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुबेई दैनिक सर्वमाध्यम संवाददाता वेन शीन्
२०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्कः कामरेड् डेङ्ग् क्षियाओपिङ्ग् इत्यस्य जन्मनः १२० वर्षाणि पूर्णानि सन्ति । १९७७ तमे वर्षे सहचरः क्षियाओपिङ्गः महाविद्यालयस्य प्रवेशपरीक्षां पुनः आरभ्यत इति निश्चयं कृतवान्, यत् वसन्तस्य गरजः इव आसीत् यः जनान् प्रेरितवान् आदर्शैः महत्त्वाकांक्षिभिः च युवानां पीढी परीक्षाकक्षे प्रविष्टा, तेषां भाग्यं च परिवर्तितम् परन्तु महाविद्यालयप्रवेशपरीक्षायाः पुनः आरम्भस्य अन्तिमवचनं वुहानविश्वविद्यालयस्य विद्वान् आक्रोशात् पृथक् कर्तुं न शक्यते। सः शैक्षणिकः चा क्वान्क्सिङ्ग् अस्ति, यः "महाविद्यालयस्य प्रवेशपरीक्षायाः पुनः आरम्भस्य वकालतम् अकरोत् प्रथमः व्यक्तिः" इति प्रसिद्धः ।
शिक्षाविदः चा क्वान्क्सिङ्ग् प्रसिद्धः विद्युत् रसायनशास्त्रज्ञः अस्ति तथा च मम देशे आधुनिकविद्युत् रसायनशास्त्रस्य महत्त्वपूर्णसंस्थापकानाम् एकः अस्ति। १९५० तमे वर्षे वुहान विश्वविद्यालयस्य रसायनशास्त्रविभागात् स्नातकपदवीं प्राप्त्वा सः अध्यापनार्थं विद्यालये एव स्थितवान् । १९५० तमे वर्षे सोवियतसङ्घस्य अध्ययनात् प्रत्यागत्य तत्कालीन कठिनपरिस्थितौ वैज्ञानिकसंशोधनं प्रतिभाप्रशिक्षणं च कर्तुं बहवः कष्टानि अतिक्रान्तवान्
१९७७ तमे वर्षे अगस्तमासे बीजिंगनगरे विज्ञानशिक्षाविषये राष्ट्रियसंगोष्ठी आयोजिता, यस्य अध्यक्षता सहचरः डेङ्ग् क्षियाओपिङ्ग् आसीत् । तदानीन्तनः वुहानविश्वविद्यालयस्य रसायनशास्त्रविभागस्य सहायकप्रोफेसरः झा क्वान्क्सिङ्ग् इत्यनेन सत्रे एकः सुझावः दत्तः यत् उच्चशिक्षाप्रवेशानां कृते परीक्षा उत्तीर्णा भवितुमर्हति इति आग्रहः कृतः, येन सर्वेषां आश्चर्यं जातम्।
अन्वेषणेन वर्तमानप्रवेशव्यवस्थायाः अनेकाः प्रमुखाः दोषाः तीक्ष्णतया दर्शिताः।
"अस्माभिः निर्णायकः निर्णयः करणीयः, दिवसं च जप्तव्यम्। अस्मिन् वर्षे किं कर्तुं शक्यते इति आगामिवर्षपर्यन्तं न स्थगयन्तु!" प्रवेशपरीक्षा।
डेङ्ग क्षियाओपिङ्ग् इत्यनेन तस्य पार्श्वे उपविष्टस्य शिक्षामन्त्री लियू क्षियाओ इत्यनेन पृष्टः यत् अस्मिन् वर्षे महाविद्यालयस्य प्रवेशपरीक्षां पुनः आरभ्यतुं बहु विलम्बः जातः वा? लियू क्षियाओ इत्यनेन उक्तं यत् अद्यापि नामाङ्कनं अर्धवर्षं यावत् स्थगयितुं विलम्बः जातः। "यतो हि अस्मिन् वर्षे अद्यापि समयः अस्ति, अतः अस्माभिः दृढतया परिवर्तनीयम्! मूलनामाङ्कनप्रतिवेदनं पुनः गृहीत्वा सर्वेषां मतानाम् आधारेण पुनः लिखितव्यम्। नामाङ्कने कोटिकोटियुवकाः ग्राम्यक्षेत्रं गच्छन्ति। अस्माभिः उत्कृष्टानां नियुक्तेः उपायः कल्पनीयः students प्रतिभाचयनेन उतार-चढावः न भवेत्” इति ।
संगोष्ठीयाः आयोजनात् पूर्वमेव तस्मिन् वर्षे राष्ट्रियमहाविद्यालयप्रवेशसभा पूर्वमेव आयोजिता आसीत्, पुरातनपद्धत्या १९७७ तमे वर्षे नामाङ्कनं प्रायः पूर्वनिर्णयः आसीत् परन्तु व्यापकसुझावः श्रुत्वा उपस्थितानां मतं याचयित्वा कामरेड् डेङ्ग जिओपिङ्ग् इत्यनेन स्थले एव निर्णयः कृतः यत् तस्मिन् वर्षे महाविद्यालयस्य प्रवेशपरीक्षा पुनः आरभ्यते! अतः १९७७ तमस्य वर्षस्य अन्ते १९७८ तमे वर्षे ग्रीष्मर्तौ च ११ वर्षाणि यावत् बन्दं महाविद्यालयप्रवेशद्वारं पुनः उद्घाटितम् अभवत्, चीनदेशेन अपूर्वं बृहत्तमं च महाविद्यालयप्रवेशपरीक्षां प्रारब्धम्, यत्र कुलम् आवेदकानां संख्या ११.६ मिलियनं यावत् अभवत् .
पश्चात् साक्षात्कारे चा क्वान्क्सिङ्ग् इत्यनेन स्मरणं कृतं यत् एकदा १९७७ तमे वर्षे १९७८ तमे वर्षे च छात्राणां समूहद्वयं आगतं तदा महाविद्यालयेषु विश्वविद्यालयेषु च सम्पूर्णं शिक्षणकार्यं परिवर्तितम् तस्मिन् परिस्थितौ ये उत्तमं परिणामं प्राप्तुं शक्नुवन्ति ते सामान्यतया महत्त्वाकांक्षिणः युवानः भवन्ति ये अत्यन्तं कठिनपरिस्थितौ स्वाध्यायस्य आग्रहं कुर्वन्ति । "अधुना जनाः महाविद्यालयप्रवेशपरीक्षायाः पुनः आरम्भस्य उपक्रमस्य कारणं मम एव वदन्ति इव। वस्तुतः अधिकांशजनानां तस्मिन् समये एषः विचारः आसीत्, मम च केवलं कतिपयानि सत्यानि वक्तुं अवसरः प्राप्तः।
महाविद्यालयप्रवेशपरीक्षायाः पुनः आरम्भः एकस्य देशस्य एकस्य युगस्य च कृते एकः मोक्षबिन्दुः अभवत्, येन बहुवर्षेभ्यः निष्क्रियतां प्राप्तस्य प्रतिभादलस्य नूतनं रक्तं योजितम् परिवर्तनं जातम्, देशस्य दैवम् अपि अधिकं परिवर्तितम् अस्ति।
हुबेई दैनिकग्राहकः हुबेई-विश्वस्य प्रमुखघटनासु केन्द्रितः अस्ति, एतत् न केवलं उपयोक्तृभ्यः आधिकारिकनीतिव्याख्यां, ताजाः उष्णवार्ताः, व्यावहारिकाः च सुविधाजनकाः सूचनाः च प्रदाति, अपितु हस्तगतं वृत्तपत्रपठनं, रिपोर्टिंग्, इत्यादीनां विशेषकार्यस्य श्रृङ्खलां अपि प्रारभते शिक्षणं, तथा च ऑनलाइन-अन्तर्क्रिया।
प्रतिवेदन/प्रतिक्रिया