समाचारं

चनेल् घड़ीनिर्मातारं एम.बी

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टरः लिन् युवेई) अगस्तमासस्य २२ दिनाङ्के सायंकाले बीजिंगसमये फ्रांसदेशस्य विलासिताब्राण्ड् Chanel इत्यनेन स्विस उच्चस्तरीयघटिकनिर्मातृकम्पन्यो MB&F इत्यस्य २५% भागाः क्रीताः इति घोषितम् Chanel Watches and Fine Jewelry इत्यस्य अध्यक्षः Frédéric Grangié इत्यनेन उक्तं यत्, “एषा साझेदारी अस्माकं दीर्घकालीनरणनीत्याः भागः अस्ति यत् वयं विशेषज्ञतायाः प्रौद्योगिक्याः च रक्षणं, विकासं, निवेशं च निरन्तरं कर्तुं शक्नुमः, उच्चस्तरीयघटिकानिर्माणे अस्माकं स्थितिं पुनः पुष्टयति।”.

सहयोगसम्झौतेः अनुसारं एमबी एण्ड एफ संस्थापकः मैक्सिमिलियन बुसरः कम्पनीयां तस्य भागीदारः च सर्ज क्रिक्नोफ् क्रमशः ६०% बहुमतं भागं च १५% भागं च धारयन्ति मैक्सिमिलियन बुसरः रचनात्मकसामान्यप्रबन्धनकार्याणां नेतृत्वं निरन्तरं करिष्यति

MB&F इत्यस्य अर्थः "Maximilian Büsser and Friends" इति अस्ति तथा च मैक्सिमिलियन बुसर इत्यनेन २००५ तमे वर्षे स्थापितः ।अस्य उद्देश्यं कटिबन्धस्य कृते गतिशीलमूर्तयः प्रदातुं वर्तते ये समयं वक्तुं शक्नुवन्ति ब्राण्डस्य Legacy Machine Sequential Evo घड़ी जिनेवा घड़ीनिर्माणे गोल्डन् पॉइंटर् पुरस्कारं प्राप्तवान् अस्ति ग्राण्ड् प्रिक्स्, यत् घड़ीनिर्माणस्य द आस्कर इति नाम्ना प्रसिद्धम् अस्ति ।

प्रतिवेदन/प्रतिक्रिया