समाचारं

अत्यन्तं प्रशंसितं थाई-चलच्चित्रं "दादी-पौत्रः" इति प्रदर्शितम्, चेङ्गडु-प्रेक्षकाः शोचन्ति स्म यत् "थाईलैण्ड्" इत्यनेन तेषां रोदनं कृतम्!

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर झोउ किन् द्वारा फोटो रिपोर्ट
अगस्तमासस्य २३ दिनाङ्के "दादी-पौत्रः" इति चलच्चित्रं चीनदेशे आधिकारिकतया प्रदर्शितम् । तस्मिन् रात्रौ "दादी-पौत्रः" इत्यस्य प्रीमियरं चेङ्गडु-पैरागन्-सिनेमा-गृहस्य ताइको-ली-भण्डारे अभवत्, तस्य सुकुमार-उष्ण-कथा-शैल्या च शताधिकाः दर्शकाः चलच्चित्रं दृष्टवन्तः ।
अगस्तमासस्य २३ दिनाङ्के सायंकाले "दादीनां पौत्रः" इति चलच्चित्रस्य प्रीमियररात्रौ पैरागोन् सिनेमागृहस्य ताइको ली भण्डारे आयोजिता ।
"दादी-पौत्रः" इति चलच्चित्रं सत्यकथायाः रूपान्तरणं कृत्वा थाईलैण्ड्देशस्य चीनीयपरिवारस्य कथां कथयति । यः पौत्रः स्वस्य म्रियमाणायाः पितामह्याः परिचर्यायै स्वकार्यं त्यजति सः न केवलं प्रेम्णा, अपितु कोटि-कोटि-रूप्यकाणां विशाल-विरासतस्य कृते भक्त-पौत्रस्य भूमिकां गृह्णाति अस्मिन् वर्षे एप्रिलमासे थाईलैण्ड्देशे प्रथमवारं प्रदर्शितस्य सुकुमारेन उष्णेन च कथनशैल्या प्रेक्षकाणां हृदयं स्पृशति स्म, प्रेक्षकान् च रोदिति स्म प्रथमं २०२४ तमे वर्षे थाई-चलच्चित्रस्य बक्स्-ऑफिस-विजेतृत्वं प्राप्तवान्, ततः सिङ्गापुर-मलेशिया-ऑस्ट्रेलिया-न्यूजीलैण्ड्-इत्यादिषु स्थानेषु बक्स्-ऑफिस-अभिलेखं भङ्गं कृत्वा परिवारस्य त्रयाणां पीढीनां मध्ये चलच्चित्रदर्शनस्य उन्मादं प्रवृत्तम्
"दादीपौत्रस्य" मुख्यसृजनात्मकपङ्क्तिः अपि बलं लोकप्रियता च द्वयमपि अस्ति । निर्माता गिला मालिगोर् "द ग्रेटेस्ट् हिट्स्" इति चलच्चित्रस्य निर्माता अस्ति, निर्देशकः पटकथालेखकः च पैट् बोनिडिपाट् टीवी-श्रृङ्खलायाः निर्देशनं कृतवान् । पौत्रः आ'न् इति लोकप्रियः थाई-अभिनेता मा कुन्याओ इत्यनेन अभिनयः कृतः । शान्तौ-नगरस्य थाई-चीनीदेशीयः इति नाम्ना मा कुन्याओ-अन्-योः चीनीयसांस्कृतिकपृष्ठभूमिः समाना अस्ति इति सः एकदा अवदत् यत् प्रथमवारं लिप्याः सम्पर्कं प्राप्तमात्रेण सः "अतिमैत्रीपूर्णः" इति अनुभवति स्म । चलचित्रे दादी शौकिया अभिनेत्री उषा सीमखुम इत्यस्याः भूमिकां निर्वहति, या "मा कुन्याओ इत्यनेन सह तस्याः मार्मिकः अन्तरक्रियाः प्रेक्षकाणां बहु अश्रुपातं प्रशंसाञ्च प्राप्तवन्तः उसा समेकम् अवदत् यत् - "प्रत्येकस्य परिवारस्य स्वकीयाः समस्याः सन्ति, अहं च मम अभिनये स्वस्य जीवनस्य अनुभवं समावेशितवान्। परिवारस्य सदस्यानां मध्ये कियत् अपि विवादाः सन्ति चेदपि प्रेम्णः परिवर्तनं न भविष्यति, केवलं स्मरणार्थं केनचित् मार्गेण तस्य सुदृढीकरणस्य आवश्यकता वर्तते परस्परं अस्माकं प्रेम न विस्मर्तुं” इति ।
चलच्चित्रस्य स्टूडियो इत्यस्य अनुसारं "दादीयाः पौत्रः" इति चलच्चित्रस्य पोस्टरप्रतिमा
ज्ञातव्यं यत् अस्मिन् चलच्चित्रे समृद्धाः चीनीयतत्त्वानि अपि संप्रेषितानि सन्ति : चाओशान् बोली, चाओशान् लोकगीतानि, चीनीयभोजनं, किङ्ग्मिंग्-समाधि-स्वीपिंग्... जीवनशैली, पारिवारिकसंरचना, ज्ञातित्वम् इत्यादिपक्षेभ्यः आरभ्य सर्वं चीनीयपरिवारानाम् छायायाः पूर्णम् अस्ति। "दर्पणे पश्यन्" इत्यस्य सांस्कृतिकसामान्यता, अनुनादः च "दादी-पौत्रं" पारिवारिकस्मृतयः, मृत्युः, विरहः, मौलिकपरिवारः, बाल्यकालस्य आघातः इत्यादीनां विषयाणां प्रस्तुतौ अत्यन्तं भावनात्मकरूपेण घातकं करोति
माओयान् प्रोफेशनल् एडिशन इत्यस्य आँकडानुसारम् अधुना यावत् "दादी-पौत्रः" इत्यस्य प्रथमदिने प्रदर्शितस्य बक्स् आफिसः १०.८४ मिलियनं अतिक्रान्तवान् । "Grandma's Grandson" इत्यस्य सम्प्रति Douban इत्यत्र ९.० इति रेटिंग् अस्ति यत् ग्रीष्मकालस्य अन्ते प्रदर्शितं चलच्चित्रं स्वस्य सुप्रतिष्ठया बक्स् आफिस इत्यत्र कृष्णाश्वः भवितुम् अर्हति वा? प्रतीक्षायाः योग्यम्।
प्रतिवेदन/प्रतिक्रिया