समाचारं

११६ वर्षीयः जापानी महिला विश्वस्य ज्येष्ठतमः व्यक्तिः भवति! अहं कदलीफलं खादितुं, लैक्टिक-अम्ल-जीवाणु-पेयानि च पिबन् बहु रोचयामि, अद्यापि अहं शत-वर्षीयः सन् बैसाखी-प्रयोगं विना पर्वत-आरोहणं कर्तुं शक्नोमि ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा कतिपयदिनानि पूर्वं ११७ वर्षीयः स्पेन्देशस्य मोरेरा निद्रायां स्वर्गं गतः, तथैव गिनीज वर्ल्ड रिकार्ड्स् इत्यस्य अधिकारी २२ तमे दिनाङ्के पुष्टिं कृतवान् यत् ११६ वर्षीयः जापानी पितामही टोमिको इटोका विश्वस्य ज्येष्ठतमः व्यक्तिः अभवत्।
११० वर्षाणाम् अधिकवयस्कानाम् अभिलेखन-अध्ययनयोः विशेषज्ञतां प्राप्तवती शैक्षणिकसंस्था जेरोन्टोलॉजी रिसर्च ग्रुप् इत्यनेन टोमिको इटोका इत्यस्य जन्मतिथिः १९०८ तमे वर्षे मे-मासस्य २३ इति पुष्टिः कृता टोमिको इटोका "सर्वश्रेष्ठतमः व्यक्तिः" इति उपाधिं प्राप्तुं संस्थायाः प्रमाणितः २४तमः व्यक्तिः अभवत् । १२२ वर्षाणि १६४ दिवसानि च ।
▲ICphoto इत्यस्य अनुसारं Tomiko Itooka इत्यस्य फोटो
जेरोन्टोलोजी रिसर्च ग्रुप् इत्यस्य सूचीनुसारम् अद्यत्वे जीविताः सर्वे शीर्षदशवृद्धाः जनाः महिलाः सन्ति, येषु ४ जापानदेशस्य सन्ति, शेषाः ६ भिन्नदेशेभ्यः सन्ति प्राचीनतमः जीवितः पुरुषः १११ वर्षीयः ब्रिटिशः जॉन् डिनिस्वुड् अस्ति, इतिहासस्य प्राचीनतमः पुरुषः जापानी जिरो किमुरा (११६ वर्षीयः) अस्ति ।
शोधविशेषज्ञाः मन्यन्ते यत् प्रत्येकस्य दीर्घायुषः व्यक्तिस्य जीवनस्य आदतयः, व्यक्तित्वलक्षणाः, जीवनपर्यावरणं च भिन्नाः सन्ति, अतः सटीकं "दीर्घायुषः सूत्रं" सारांशतः वक्तुं कठिनं भवति परन्तु केचन माध्यमाः अनुमानं कुर्वन्ति यत् जापानीजनाः दीर्घायुषसूचौ "प्रभुत्वं" कर्तुं शक्नुवन्ति इति कारणं अस्य तथ्यस्य सम्बन्धं भवितुम् अर्हति यत् देशः प्रथमः गभीरवृद्धसमाजस्य प्रवेशं कृतवान्, जापानीसर्वकारेण च अनेकानि नीतयः उपायाः च प्रवर्तन्ते येन वृद्धानां जीवनस्य गुणवत्ता।
टोमिको इटोका इत्यस्याः जन्म ओसाका-नगरे अभवत् आकारं ग्रहीतुं ।
टोमिको इटोका छात्रायां वॉलीबॉल-क्रीडायाः प्रेम्णि अभवत् यदा सा २० वर्षीयः आसीत् तदा उद्योगपतिं केन्जी इटोका इत्यनेन सह विवाहं कृत्वा द्वौ पुत्रौ अपि अभवन् । तयोः प्रेमजीवनम् अतीव स्थिरम् आसीत्, तस्याः पतिः १९७९ तमे वर्षे मृतः ।
▲टोमिको इटोका अद्यापि ९४ वर्षे बेसबॉलक्रीडायां भागं गृह्णाति (दत्तांशमानचित्रम्)
७० वर्षाणाम् अनन्तरं टोमिको इटूका पर्वतारोहणं प्रेम्णा आरब्धा तस्याः कन्याः अपि दीर्घदूरपर्यटनं तस्याः दीर्घायुषः रहस्यम् इति मन्यन्ते । तोमिको इटोका द्विवारं जापानदेशस्य सर्वोच्चज्वालामुखीषु अन्यतमं ३,०६७ मीटर् ऊर्ध्वतायां माउण्ट् ओण्टेक् पर्वतं जित्वा । पादचारीमार्गदर्शिकायाः ​​आश्चर्यं यत् सा कदापि आरोहणकाले विशेषपदयात्राजूताः न धारयति स्म । यदा सा १०० वर्षीयः आसीत् तदापि सा समीपस्थस्य पर्वतस्य शिखरस्य मन्दिरं गत्वा बैसाखीं, आश्रयं वा विना केवलं बुद्धस्य पूजां कर्तुं समर्था आसीत् ।
अन्तिमेषु वर्षेषु तोमिको इटोका ह्योगो-प्रान्तस्य आशिया-नगरस्य नर्सिंग्-गृहं गतः । नर्सिंग्-कर्मचारिणां मते श्रवणशक्तिहीनतायाः अभावेऽपि इटोका तोमिको अतीव ऊर्जावानः दयालुः च अस्ति, प्रायः कर्मचारिणां प्रति कृतज्ञतां प्रकटयति च सा विश्वस्य प्राचीनतमा व्यक्तिः अभवत् इति कर्मचारिभिः कथितस्य अनन्तरं तस्याः प्रथमा प्रतिक्रिया आसीत् यत् चिकित्सालयस्य कर्मचारिणां प्रयत्नस्य धन्यवादं दातव्यम् ।
११६ वर्षीयः टोमिको इटोका प्रतिदिनं कदलीफलं खादति यत् ऊर्जां पुनः पूरयितुं शक्नोति, प्रातःभोजार्थं प्रथमं यत् पिबति तत् काल्पिस् (जापानदेशे सामान्यः लैक्टिक अम्लजीवाणुः) इत्यस्य एकं शीशकं भवति अस्मिन् वर्षे मेमासे स्थानीयनगरपालिका तस्याः जन्मदिनस्य उत्सवस्य कृते पुष्पाणि, केकाः, शुभकामनापत्राणि च प्रदत्तवान् ।
रेड स्टार न्यूज रिपोर्टर झेंग झी
सम्पादक झाङ्ग क्सुन सम्पादक वी कोंगमिंग
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया