समाचारं

विवाद! झेङ्ग किन्वेन् इत्यस्य यूएस ओपन आयोजकसमित्याः "विशेषपरिचर्या" प्राप्तस्य शङ्का वर्तते यत् चीनीयदलं पुनः प्रकाशितुं शक्नोति वा?

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अमेरिकी-टेनिस् ओपन-क्रीडायाः आरम्भः भविष्यति । उल्लेखनीयं यत् महिलानां एकल-लटरी-क्रीडायाः प्रकाशनानन्तरं बहवः घरेलु-प्रशंसकाः मन्यन्ते यत् झेङ्ग-किन्वेन्-इत्यस्य आयोजक-समित्या "आकृष्य" इति शङ्का अस्ति ड्रा-क्रीडायाः आधारेण झेङ्ग-किन्वेन् प्रथम-परिक्रमे उष्ण-रूपे स्थितायाः अनिसिमोवा-महोदयायाः सामना करिष्यति एकदा सा हारति चेत्, २०००-उत्तर-वर्षस्य अयं चीनी-तारकः यस्य लोकप्रियता अद्यतने उच्छ्रितवती अस्ति, तस्याः बहिः संशयस्य, उपहासस्य च सामना कर्तुं शक्नोति विश्वम्‌।

यदि सः उत्तमं आरम्भं कर्तुं शक्नोति तर्हि ग्राण्डस्लैम्-क्रीडायाः मार्गे झेङ्ग-किन्वेन्-इत्यस्य सम्भाव्य-प्रतिद्वन्द्वीषु द्वितीय-क्रमाङ्कस्य सबलेन्का, तृतीय-क्रमाङ्कस्य गौफ्, प्रथम-क्रमाङ्कस्य स्वियाटेकः च सन्ति केचन नेटिजनाः अनुमानं कृतवन्तः यत् झेङ्ग किन्वेन् इत्यस्य हाले गतिं दमनार्थं आयोजकसमित्या जानी-बुझकर "लॉटरी कृता" इति उच्चसंभावना अस्ति केचन प्रशंसकाः अपि अवदन् यत् यदि झेङ्ग् किन्वेन् ग्राण्डस्लैम्-विजेता भवितुम् इच्छति तर्हि सः ७ क्रीडासु विजयं प्राप्नुयात्, परन्तु संभावना मूलतः शून्या एव। झेङ्ग किन्वेन् इत्यस्य अतिरिक्तं चीनदेशस्य प्रसिद्धाः टेनिसक्रीडकाः अपि झाङ्ग झिझेन्, वाङ्ग ज़िन्यु, झाङ्ग शुआइ इत्यादयः अपि अस्मिन् यूएस ओपन-क्रीडायां उपस्थिताः भविष्यन्ति ।

पेरिस-ओलम्पिक-क्रीडायाः अनन्तरं चीनीय-टेनिस्-दलः यस्मिन् प्रथमे ग्राण्ड-स्लैम्-क्रीडायां भागं गृह्णीयात्, तस्मिन् समये कः उत्तिष्ठति ? २०२४ तमे वर्षे पेरिस्-ओलम्पिक-क्रीडायां चीनीय-टेनिस्-दलः महतीं उपलब्धिभिः, सम्मानैः च स्वदेशं प्रत्यागमिष्यति । एकलक्रीडायां झेङ्ग किन्वेन्, यः क्रीडायाः पूर्वं आशावादी नासीत्, सः सेमीफाइनल्पर्यन्तं सर्वं मार्गं प्राप्तवान्, तथा च महिलानां एकलस्य सेमीफाइनल्-क्रीडायां प्रियं स्वियाटेकं सीधा सेट्-मध्ये पराजितवान्, वरिष्ठ-ली-इत्यनेन निर्मितं महिलानां एकल-अभिलेखं अतिक्रान्तवान् २००८ तमे वर्षे बीजिंग-ओलम्पिक-क्रीडायां ना । तदनन्तरं महिलानां एकल-अन्तिम-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन निरन्तरं प्रयत्नः कृतः, वेकिच्-इत्यस्य च सफलतापूर्वकं पराजयः कृत्वा स्वस्य करियरस्य प्रथमं ओलम्पिक-स्वर्णपदकं प्राप्तम्, चीनीय-टेनिस्-इतिहासः च निर्मितः

युगलक्षेत्रे झाङ्ग झिझेन्-वाङ्ग-झिन्यु-योः अस्थायीयुग्मः अपि प्रशंसकानां कृते आश्चर्यं जनयति स्म, द्वयोः केर्खोव-शुल्ज्-योः डच्-संयोजनं सेमीफाइनल्-क्रीडायां २-१ इति विशाल-अङ्केन पराजितम्, येन नूतनः अभिलेखः स्थापितः ओलम्पिक-क्रीडायां चीनीय-टेनिस-इतिहासस्य सर्वोत्तम-मिश्रित-युगल-क्रीडा । पेरिस् ओलम्पिक-क्रीडायां १ स्वर्णं १ रजतपदकं च प्राप्तं चीनीय-टेनिस्-दलं २०२४ तमे वर्षे यू.एस. अस्मिन् स्पर्धायां कुलम् ११ चीनदेशस्य क्रीडकाः मुख्याङ्कनस्य योग्यतां प्राप्तवन्तः ।

पुरुषाणां खिलाडयः झाङ्ग झिझेन्, बुयुन्चाओकेट्, शाङ्ग जुन्चेङ्ग च सन्ति, महिलानां खिलाडयः झेङ्ग किन्वेन्, झाङ्ग शुआइ, झेङ्ग सैसाई, युआन् युए, वाङ्ग ज़िन्यु च सन्ति प्रथमे दौरस्य वाङ्ग किआङ्गस्य प्रतिद्वन्द्वी सैमसोनोवा, झेङ्ग सैसाई, वाङ्ग ज़िन्यु च क्रमशः पेङ्ग ज़ी, रोडिओनोवा च विरुद्धं क्रीडन्ति, झाङ्ग ज़िझेन् ड्रेपर इत्यस्य सामना करिष्यति, बुयुन्चाओकेट् च प्रसिद्धं खिलाडी रुड् इत्यस्य चुनौतीं दास्यति। बहुप्रतीक्षितः झेङ्ग किन्वेन् अनिसिमोवाविरुद्धं क्रीडति। अद्यतने डब्ल्यूटीए सिन्सिनाटी प्रतियोगितायां झेङ्ग किन्वेन् शीर्ष १६ मध्ये स्थानं प्राप्तवान् । यूएस ओपन-क्रीडायां गत्वा किं झेङ्ग-किन्वेन् पेरिस्-ओलम्पिक-क्रीडायां स्वस्य रूपं पुनः प्राप्तुं सन्तोषजनकं परिणामं प्राप्तुं शक्नोति वा?