समाचारं

BYD इत्यस्य वैश्विकं नवीनकारविक्रयः २०२४Q२ तमे वर्षे ९८०,००० यूनिट् आसीत्, प्रथमवारं होण्डा इत्येतत् अतिक्रम्य सप्तमं बृहत्तमं कारकम्पनी अभवत्

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञापितं यत् मार्केट् रिसर्च एजेन्सी मार्कलाइन्स् इत्यनेन प्रकाशितेन नवीनतमेन आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासे (एप्रिल-जून) BYD वैश्विकनवीनकारविक्रयेण ९८०,००० यूनिट्, वर्षे वर्षे ४०% वृद्धिः भवति ।

चित्रे BYD Denza Z9 GT इति दृश्यते

समाचारानुसारं प्रमाणीकरणस्य उल्लङ्घनस्य कारणेन शुद्धविद्युत्वाहनानां माङ्गं न्यूनीकृत्य च टोयोटासमूहस्य (२६.३ लक्षं यूनिट्, प्रथमस्थाने) तथा फोक्सवैगनसमूहस्य (२.२४ मिलियन यूनिट्, द्वितीयस्थानं) विक्रयणं न्यूनीकृतम् अस्ति

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे BYD इत्यस्य वैश्विकं नवीनकारविक्रयः ९८०,००० यूनिट् आसीत्, विदेशेषु विक्रयः १०५,००० यूनिट् यावत् अभवत्, अस्य नवीनतमः क्रमाङ्कनं होण्डा (९२०,०००) इत्यस्मात् अतिक्रान्तवान् एककाः, अष्टमः) प्रथमवारं ।

२०२३ तमस्य वर्षस्य एप्रिल-मासतः जून-मासपर्यन्तं BYD-इत्यस्य विक्रयः ७,००,००० वाहनानां आसीत्, विश्वे केवलं १० स्थाने आसीत् तथापि एकवर्षे एव शीर्षस्थाने स्थापितानां होण्डा-निसान-सुजुकी-वाहनानां कृते अतिक्रान्तवान्, अद्यापि अमेरिकी-देशस्य प्रमुखेषु त्रयेषु वाहन-विशालकायेषु अन्यतमस्य फोर्ड-इत्यस्य समीपं गच्छति .(१.१४ मिलियन यूनिट्), उद्योगस्य श्रेणीं अधिकं भङ्गयितुं सम्भावना अधिका अस्ति ।

IT Home २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वैश्विकं नवीनकारविक्रयसूचीं निम्नलिखितरूपेण संलग्नं करोति ।

क्रमाङ्कनम् कारकम्पनयः विक्रयमात्रा (१०,००० वाहनम्) २. वर्षे वर्षे वृद्धिः
1 टोयोटा समूह 263 -4%
2 फोक्सवैगन समूह 224 -4%
3 हुण्डाई तथा किआ 184 -1%
4 स्ट्रान्टिस् 156 -13%
5 जनरल मोटर्स 143 -10%
6 फोर्ड 114 +2%
7 BYD 98 +40%
8 होण्डा 92 -5%
9 निसान 79 -4%
10 सुजुकी 78 +7%