समाचारं

Exynos 2400 इत्यस्य डाउनक्लॉक्ड् संस्करणम्! Samsung इत्यस्य नूतनं प्रमुखं Soc इत्येतत् benchmark website इत्यत्र दृश्यते

2024-08-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology इत्यनेन अगस्तमासस्य २३ दिनाङ्के ज्ञातं यत् Samsung Galaxy S24 FE इत्येतत् Geekbench benchmarking website इत्यत्र प्रकटितम्, येन पुष्टिः कृता यत् यन्त्रं processor-Exynos 2400e इत्यस्य Exynos 2400 down-clocked version इत्यनेन सुसज्जितम् अस्ति

कथ्यते यत्, .Samsung Exynos 2400e इत्यस्य अद्यापि 1+2+3+4 आर्किटेक्चर डिजाइन अस्ति ।

विशेषतः, २.Exynos 2400e 1×3.11GHz+2×2.90GHz+3×2.59GHz+4×1.96GHz इत्यनेन निर्मितः अस्ति ।

प्रथमस्य Exynos 2400e इत्यस्य अतिरिक्तं Samsung Galaxy S24 FE इत्यस्य अपि 6.7-इञ्च् विशालः स्क्रीनः अस्ति, 120Hz रिफ्रेश रेट्, 1900 निट् इत्यस्य शिखरप्रकाशः, 10 मेगापिक्सेल इत्यस्य अग्रे कॅमेरा, 50 मेगापिक्सेल मुख्यकॅमेरा च समर्थयति , १२ मेगापिक्सेलस्य अल्ट्रा-वाइड्-एङ्गल्-कॅमेरा तथा ८०० मेगापिक्सेल-पृष्ठभागस्य कॅमेरा ।

तदतिरिक्तं Samsung Galaxy S24 FE 4564mAh बैटरी युक्ता अस्ति तथा च Galaxy AI कार्याणां श्रृङ्खला सह पूर्वस्थापिता अस्ति नूतनं उत्पादं अक्टोबर् मासे प्रक्षेपणं भविष्यति।